तिङन्तावली कष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकषति कषतः कषन्ति
मध्यमकषसि कषथः कषथ
उत्तमकषामि कषावः कषामः


आत्मनेपदेएकद्विबहु
प्रथमकषते कषेते कषन्ते
मध्यमकषसे कषेथे कषध्वे
उत्तमकषे कषावहे कषामहे


कर्मणिएकद्विबहु
प्रथमकष्यते कष्येते कष्यन्ते
मध्यमकष्यसे कष्येथे कष्यध्वे
उत्तमकष्ये कष्यावहे कष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकषत् अकषताम् अकषन्
मध्यमअकषः अकषतम् अकषत
उत्तमअकषम् अकषाव अकषाम


आत्मनेपदेएकद्विबहु
प्रथमअकषत अकषेताम् अकषन्त
मध्यमअकषथाः अकषेथाम् अकषध्वम्
उत्तमअकषे अकषावहि अकषामहि


कर्मणिएकद्विबहु
प्रथमअकष्यत अकष्येताम् अकष्यन्त
मध्यमअकष्यथाः अकष्येथाम् अकष्यध्वम्
उत्तमअकष्ये अकष्यावहि अकष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकषेत् कषेताम् कषेयुः
मध्यमकषेः कषेतम् कषेत
उत्तमकषेयम् कषेव कषेम


आत्मनेपदेएकद्विबहु
प्रथमकषेत कषेयाताम् कषेरन्
मध्यमकषेथाः कषेयाथाम् कषेध्वम्
उत्तमकषेय कषेवहि कषेमहि


कर्मणिएकद्विबहु
प्रथमकष्येत कष्येयाताम् कष्येरन्
मध्यमकष्येथाः कष्येयाथाम् कष्येध्वम्
उत्तमकष्येय कष्येवहि कष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकषतु कषताम् कषन्तु
मध्यमकष कषतम् कषत
उत्तमकषाणि कषाव कषाम


आत्मनेपदेएकद्विबहु
प्रथमकषताम् कषेताम् कषन्ताम्
मध्यमकषस्व कषेथाम् कषध्वम्
उत्तमकषै कषावहै कषामहै


कर्मणिएकद्विबहु
प्रथमकष्यताम् कष्येताम् कष्यन्ताम्
मध्यमकष्यस्व कष्येथाम् कष्यध्वम्
उत्तमकष्यै कष्यावहै कष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकषिष्यति कषिष्यतः कषिष्यन्ति
मध्यमकषिष्यसि कषिष्यथः कषिष्यथ
उत्तमकषिष्यामि कषिष्यावः कषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकषिष्यते कषिष्येते कषिष्यन्ते
मध्यमकषिष्यसे कषिष्येथे कषिष्यध्वे
उत्तमकषिष्ये कषिष्यावहे कषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकषिता कषितारौ कषितारः
मध्यमकषितासि कषितास्थः कषितास्थ
उत्तमकषितास्मि कषितास्वः कषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाष चकषतुः चकषुः
मध्यमचकषिथ चकषथुः चकष
उत्तमचकाष चकष चकषिव चकषिम


आत्मनेपदेएकद्विबहु
प्रथमचकषे चकषाते चकषिरे
मध्यमचकषिषे चकषाथे चकषिध्वे
उत्तमचकषे चकषिवहे चकषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकष्यात् कष्यास्ताम् कष्यासुः
मध्यमकष्याः कष्यास्तम् कष्यास्त
उत्तमकष्यासम् कष्यास्व कष्यास्म

कृदन्त

क्त
कषित m. n. कषिता f.

क्त
कष्ट m. n. कष्टा f.

क्तवतु
कष्टवत् m. n. कष्टवती f.

क्तवतु
कषितवत् m. n. कषितवती f.

शतृ
कषत् m. n. कषन्ती f.

शानच्
कषमाण m. n. कषमाणा f.

शानच् कर्मणि
कष्यमाण m. n. कष्यमाणा f.

लुडादेश पर
कषिष्यत् m. n. कषिष्यन्ती f.

लुडादेश आत्म
कषिष्यमाण m. n. कषिष्यमाणा f.

तव्य
कषितव्य m. n. कषितव्या f.

यत्
काष्य m. n. काष्या f.

अनीयर्
कषणीय m. n. कषणीया f.

लिडादेश पर
चकष्वस् m. n. चकषुषी f.

लिडादेश आत्म
चकषाण m. n. चकषाणा f.

अव्यय

तुमुन्
कषितुम्

क्त्वा
कषित्वा

ल्यप्
॰कष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकाषयति काषयतः काषयन्ति
मध्यमकाषयसि काषयथः काषयथ
उत्तमकाषयामि काषयावः काषयामः


आत्मनेपदेएकद्विबहु
प्रथमकाषयते काषयेते काषयन्ते
मध्यमकाषयसे काषयेथे काषयध्वे
उत्तमकाषये काषयावहे काषयामहे


कर्मणिएकद्विबहु
प्रथमकाष्यते काष्येते काष्यन्ते
मध्यमकाष्यसे काष्येथे काष्यध्वे
उत्तमकाष्ये काष्यावहे काष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकाषयत् अकाषयताम् अकाषयन्
मध्यमअकाषयः अकाषयतम् अकाषयत
उत्तमअकाषयम् अकाषयाव अकाषयाम


आत्मनेपदेएकद्विबहु
प्रथमअकाषयत अकाषयेताम् अकाषयन्त
मध्यमअकाषयथाः अकाषयेथाम् अकाषयध्वम्
उत्तमअकाषये अकाषयावहि अकाषयामहि


कर्मणिएकद्विबहु
प्रथमअकाष्यत अकाष्येताम् अकाष्यन्त
मध्यमअकाष्यथाः अकाष्येथाम् अकाष्यध्वम्
उत्तमअकाष्ये अकाष्यावहि अकाष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकाषयेत् काषयेताम् काषयेयुः
मध्यमकाषयेः काषयेतम् काषयेत
उत्तमकाषयेयम् काषयेव काषयेम


आत्मनेपदेएकद्विबहु
प्रथमकाषयेत काषयेयाताम् काषयेरन्
मध्यमकाषयेथाः काषयेयाथाम् काषयेध्वम्
उत्तमकाषयेय काषयेवहि काषयेमहि


कर्मणिएकद्विबहु
प्रथमकाष्येत काष्येयाताम् काष्येरन्
मध्यमकाष्येथाः काष्येयाथाम् काष्येध्वम्
उत्तमकाष्येय काष्येवहि काष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकाषयतु काषयताम् काषयन्तु
मध्यमकाषय काषयतम् काषयत
उत्तमकाषयाणि काषयाव काषयाम


आत्मनेपदेएकद्विबहु
प्रथमकाषयताम् काषयेताम् काषयन्ताम्
मध्यमकाषयस्व काषयेथाम् काषयध्वम्
उत्तमकाषयै काषयावहै काषयामहै


कर्मणिएकद्विबहु
प्रथमकाष्यताम् काष्येताम् काष्यन्ताम्
मध्यमकाष्यस्व काष्येथाम् काष्यध्वम्
उत्तमकाष्यै काष्यावहै काष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकाषयिष्यति काषयिष्यतः काषयिष्यन्ति
मध्यमकाषयिष्यसि काषयिष्यथः काषयिष्यथ
उत्तमकाषयिष्यामि काषयिष्यावः काषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकाषयिष्यते काषयिष्येते काषयिष्यन्ते
मध्यमकाषयिष्यसे काषयिष्येथे काषयिष्यध्वे
उत्तमकाषयिष्ये काषयिष्यावहे काषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकाषयिता काषयितारौ काषयितारः
मध्यमकाषयितासि काषयितास्थः काषयितास्थ
उत्तमकाषयितास्मि काषयितास्वः काषयितास्मः

कृदन्त

क्त
काषित m. n. काषिता f.

क्तवतु
काषितवत् m. n. काषितवती f.

शतृ
काषयत् m. n. काषयन्ती f.

शानच्
काषयमाण m. n. काषयमाणा f.

शानच् कर्मणि
काष्यमाण m. n. काष्यमाणा f.

लुडादेश पर
काषयिष्यत् m. n. काषयिष्यन्ती f.

लुडादेश आत्म
काषयिष्यमाण m. n. काषयिष्यमाणा f.

यत्
काष्य m. n. काष्या f.

अनीयर्
काषणीय m. n. काषणीया f.

तव्य
काषयितव्य m. n. काषयितव्या f.

अव्यय

तुमुन्
काषयितुम्

क्त्वा
काषयित्वा

ल्यप्
॰काष्य

लिट्
काषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria