सुबन्तावली ?काषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकाषयिष्यमाणः काषयिष्यमाणौ काषयिष्यमाणाः
सम्बोधनम्काषयिष्यमाण काषयिष्यमाणौ काषयिष्यमाणाः
द्वितीयाकाषयिष्यमाणम् काषयिष्यमाणौ काषयिष्यमाणान्
तृतीयाकाषयिष्यमाणेन काषयिष्यमाणाभ्याम् काषयिष्यमाणैः काषयिष्यमाणेभिः
चतुर्थीकाषयिष्यमाणाय काषयिष्यमाणाभ्याम् काषयिष्यमाणेभ्यः
पञ्चमीकाषयिष्यमाणात् काषयिष्यमाणाभ्याम् काषयिष्यमाणेभ्यः
षष्ठीकाषयिष्यमाणस्य काषयिष्यमाणयोः काषयिष्यमाणानाम्
सप्तमीकाषयिष्यमाणे काषयिष्यमाणयोः काषयिष्यमाणेषु

समास काषयिष्यमाण

अव्यय ॰काषयिष्यमाणम् ॰काषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria