तिङन्तावली कञ्च्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकञ्चते कञ्चेते कञ्चन्ते
मध्यमकञ्चसे कञ्चेथे कञ्चध्वे
उत्तमकञ्चे कञ्चावहे कञ्चामहे


कर्मणिएकद्विबहु
प्रथमकच्यते कच्येते कच्यन्ते
मध्यमकच्यसे कच्येथे कच्यध्वे
उत्तमकच्ये कच्यावहे कच्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकञ्चत अकञ्चेताम् अकञ्चन्त
मध्यमअकञ्चथाः अकञ्चेथाम् अकञ्चध्वम्
उत्तमअकञ्चे अकञ्चावहि अकञ्चामहि


कर्मणिएकद्विबहु
प्रथमअकच्यत अकच्येताम् अकच्यन्त
मध्यमअकच्यथाः अकच्येथाम् अकच्यध्वम्
उत्तमअकच्ये अकच्यावहि अकच्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकञ्चेत कञ्चेयाताम् कञ्चेरन्
मध्यमकञ्चेथाः कञ्चेयाथाम् कञ्चेध्वम्
उत्तमकञ्चेय कञ्चेवहि कञ्चेमहि


कर्मणिएकद्विबहु
प्रथमकच्येत कच्येयाताम् कच्येरन्
मध्यमकच्येथाः कच्येयाथाम् कच्येध्वम्
उत्तमकच्येय कच्येवहि कच्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकञ्चताम् कञ्चेताम् कञ्चन्ताम्
मध्यमकञ्चस्व कञ्चेथाम् कञ्चध्वम्
उत्तमकञ्चै कञ्चावहै कञ्चामहै


कर्मणिएकद्विबहु
प्रथमकच्यताम् कच्येताम् कच्यन्ताम्
मध्यमकच्यस्व कच्येथाम् कच्यध्वम्
उत्तमकच्यै कच्यावहै कच्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमकञ्चिष्यते कञ्चिष्येते कञ्चिष्यन्ते
मध्यमकञ्चिष्यसे कञ्चिष्येथे कञ्चिष्यध्वे
उत्तमकञ्चिष्ये कञ्चिष्यावहे कञ्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकञ्चिता कञ्चितारौ कञ्चितारः
मध्यमकञ्चितासि कञ्चितास्थः कञ्चितास्थ
उत्तमकञ्चितास्मि कञ्चितास्वः कञ्चितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमचकञ्चे चकञ्चाते चकञ्चिरे
मध्यमचकञ्चिषे चकञ्चाथे चकञ्चिध्वे
उत्तमचकञ्चे चकञ्चिवहे चकञ्चिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकच्यात् कच्यास्ताम् कच्यासुः
मध्यमकच्याः कच्यास्तम् कच्यास्त
उत्तमकच्यासम् कच्यास्व कच्यास्म

कृदन्त

क्त
कञ्चित m. n. कञ्चिता f.

क्तवतु
कञ्चितवत् m. n. कञ्चितवती f.

शानच्
कञ्चमान m. n. कञ्चमाना f.

शानच् कर्मणि
कच्यमान m. n. कच्यमाना f.

लुडादेश आत्म
कञ्चिष्यमाण m. n. कञ्चिष्यमाणा f.

तव्य
कञ्चितव्य m. n. कञ्चितव्या f.

यत्
कञ्च्य m. n. कञ्च्या f.

अनीयर्
कञ्चनीय m. n. कञ्चनीया f.

लिडादेश आत्म
चकञ्चान m. n. चकञ्चाना f.

अव्यय

तुमुन्
कञ्चितुम्

क्त्वा
कञ्चित्वा

ल्यप्
॰कच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria