तिङन्तावली क्षुभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षुभ्णोति क्षुभ्णुतः क्षुभ्णुवन्ति
मध्यमक्षुभ्णोषि क्षुभ्णुथः क्षुभ्णुथ
उत्तमक्षुभ्णोमि क्षुभ्णुवः क्षुभ्णुमः


आत्मनेपदेएकद्विबहु
प्रथमक्षुभ्णुते क्षुभ्णुवाते क्षुभ्णुवते
मध्यमक्षुभ्णुषे क्षुभ्णुवाथे क्षुभ्णुध्वे
उत्तमक्षुभ्णुवे क्षुभ्णुवहे क्षुभ्णुमहे


कर्मणिएकद्विबहु
प्रथमक्षुभ्यते क्षुभ्येते क्षुभ्यन्ते
मध्यमक्षुभ्यसे क्षुभ्येथे क्षुभ्यध्वे
उत्तमक्षुभ्ये क्षुभ्यावहे क्षुभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षुभ्णोत् अक्षुभ्णुताम् अक्षुभ्णुवन्
मध्यमअक्षुभ्णोः अक्षुभ्णुतम् अक्षुभ्णुत
उत्तमअक्षुभ्णवम् अक्षुभ्णुव अक्षुभ्णुम


आत्मनेपदेएकद्विबहु
प्रथमअक्षुभ्णुत अक्षुभ्णुवाताम् अक्षुभ्णुवत
मध्यमअक्षुभ्णुथाः अक्षुभ्णुवाथाम् अक्षुभ्णुध्वम्
उत्तमअक्षुभ्णुवि अक्षुभ्णुवहि अक्षुभ्णुमहि


कर्मणिएकद्विबहु
प्रथमअक्षुभ्यत अक्षुभ्येताम् अक्षुभ्यन्त
मध्यमअक्षुभ्यथाः अक्षुभ्येथाम् अक्षुभ्यध्वम्
उत्तमअक्षुभ्ये अक्षुभ्यावहि अक्षुभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षुभ्णुयात् क्षुभ्णुयाताम् क्षुभ्णुयुः
मध्यमक्षुभ्णुयाः क्षुभ्णुयातम् क्षुभ्णुयात
उत्तमक्षुभ्णुयाम् क्षुभ्णुयाव क्षुभ्णुयाम


आत्मनेपदेएकद्विबहु
प्रथमक्षुभ्णुवीत क्षुभ्णुवीयाताम् क्षुभ्णुवीरन्
मध्यमक्षुभ्णुवीथाः क्षुभ्णुवीयाथाम् क्षुभ्णुवीध्वम्
उत्तमक्षुभ्णुवीय क्षुभ्णुवीवहि क्षुभ्णुवीमहि


कर्मणिएकद्विबहु
प्रथमक्षुभ्येत क्षुभ्येयाताम् क्षुभ्येरन्
मध्यमक्षुभ्येथाः क्षुभ्येयाथाम् क्षुभ्येध्वम्
उत्तमक्षुभ्येय क्षुभ्येवहि क्षुभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षुभ्णोतु क्षुभ्णुताम् क्षुभ्णुवन्तु
मध्यमक्षुभ्णुहि क्षुभ्णुतम् क्षुभ्णुत
उत्तमक्षुभ्णवानि क्षुभ्णवाव क्षुभ्णवाम


आत्मनेपदेएकद्विबहु
प्रथमक्षुभ्णुताम् क्षुभ्णुवाताम् क्षुभ्णुवताम्
मध्यमक्षुभ्णुष्व क्षुभ्णुवाथाम् क्षुभ्णुध्वम्
उत्तमक्षुभ्णवै क्षुभ्णवावहै क्षुभ्णवामहै


कर्मणिएकद्विबहु
प्रथमक्षुभ्यताम् क्षुभ्येताम् क्षुभ्यन्ताम्
मध्यमक्षुभ्यस्व क्षुभ्येथाम् क्षुभ्यध्वम्
उत्तमक्षुभ्यै क्षुभ्यावहै क्षुभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षोभिष्यति क्षोभिष्यतः क्षोभिष्यन्ति
मध्यमक्षोभिष्यसि क्षोभिष्यथः क्षोभिष्यथ
उत्तमक्षोभिष्यामि क्षोभिष्यावः क्षोभिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्षोभिष्यते क्षोभिष्येते क्षोभिष्यन्ते
मध्यमक्षोभिष्यसे क्षोभिष्येथे क्षोभिष्यध्वे
उत्तमक्षोभिष्ये क्षोभिष्यावहे क्षोभिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षोभिता क्षोभितारौ क्षोभितारः
मध्यमक्षोभितासि क्षोभितास्थः क्षोभितास्थ
उत्तमक्षोभितास्मि क्षोभितास्वः क्षोभितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुक्षोभ चुक्षुभतुः चुक्षुभुः
मध्यमचुक्षोभिथ चुक्षुभथुः चुक्षुभ
उत्तमचुक्षोभ चुक्षुभिव चुक्षुभिम


आत्मनेपदेएकद्विबहु
प्रथमचुक्षुभे चुक्षुभाते चुक्षुभिरे
मध्यमचुक्षुभिषे चुक्षुभाथे चुक्षुभिध्वे
उत्तमचुक्षुभे चुक्षुभिवहे चुक्षुभिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षुभ्यात् क्षुभ्यास्ताम् क्षुभ्यासुः
मध्यमक्षुभ्याः क्षुभ्यास्तम् क्षुभ्यास्त
उत्तमक्षुभ्यासम् क्षुभ्यास्व क्षुभ्यास्म

कृदन्त

क्त
क्षुभित m. n. क्षुभिता f.

क्त
क्षुब्ध m. n. क्षुब्धा f.

क्तवतु
क्षुब्धवत् m. n. क्षुब्धवती f.

क्तवतु
क्षुभितवत् m. n. क्षुभितवती f.

शतृ
क्षुभ्णुवत् m. n. क्षुभ्णुवती f.

शानच्
क्षुभ्ण्वान m. n. क्षुभ्ण्वाना f.

शानच् कर्मणि
क्षुभ्यमाण m. n. क्षुभ्यमाणा f.

लुडादेश पर
क्षोभिष्यत् m. n. क्षोभिष्यन्ती f.

लुडादेश आत्म
क्षोभिष्यमाण m. n. क्षोभिष्यमाणा f.

तव्य
क्षोभितव्य m. n. क्षोभितव्या f.

यत्
क्षोभ्य m. n. क्षोभ्या f.

अनीयर्
क्षोभणीय m. n. क्षोभणीया f.

लिडादेश पर
चुक्षुभ्वस् m. n. चुक्षुभुषी f.

लिडादेश आत्म
चुक्षुभाण m. n. चुक्षुभाणा f.

अव्यय

तुमुन्
क्षोभितुम्

क्त्वा
क्षोभित्वा

क्त्वा
क्षुभित्वा

क्त्वा
क्षुब्ध्वा

ल्यप्
॰क्षुभ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षोभयति क्षोभयतः क्षोभयन्ति
मध्यमक्षोभयसि क्षोभयथः क्षोभयथ
उत्तमक्षोभयामि क्षोभयावः क्षोभयामः


आत्मनेपदेएकद्विबहु
प्रथमक्षोभयते क्षोभयेते क्षोभयन्ते
मध्यमक्षोभयसे क्षोभयेथे क्षोभयध्वे
उत्तमक्षोभये क्षोभयावहे क्षोभयामहे


कर्मणिएकद्विबहु
प्रथमक्षोभ्यते क्षोभ्येते क्षोभ्यन्ते
मध्यमक्षोभ्यसे क्षोभ्येथे क्षोभ्यध्वे
उत्तमक्षोभ्ये क्षोभ्यावहे क्षोभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षोभयत् अक्षोभयताम् अक्षोभयन्
मध्यमअक्षोभयः अक्षोभयतम् अक्षोभयत
उत्तमअक्षोभयम् अक्षोभयाव अक्षोभयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्षोभयत अक्षोभयेताम् अक्षोभयन्त
मध्यमअक्षोभयथाः अक्षोभयेथाम् अक्षोभयध्वम्
उत्तमअक्षोभये अक्षोभयावहि अक्षोभयामहि


कर्मणिएकद्विबहु
प्रथमअक्षोभ्यत अक्षोभ्येताम् अक्षोभ्यन्त
मध्यमअक्षोभ्यथाः अक्षोभ्येथाम् अक्षोभ्यध्वम्
उत्तमअक्षोभ्ये अक्षोभ्यावहि अक्षोभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षोभयेत् क्षोभयेताम् क्षोभयेयुः
मध्यमक्षोभयेः क्षोभयेतम् क्षोभयेत
उत्तमक्षोभयेयम् क्षोभयेव क्षोभयेम


आत्मनेपदेएकद्विबहु
प्रथमक्षोभयेत क्षोभयेयाताम् क्षोभयेरन्
मध्यमक्षोभयेथाः क्षोभयेयाथाम् क्षोभयेध्वम्
उत्तमक्षोभयेय क्षोभयेवहि क्षोभयेमहि


कर्मणिएकद्विबहु
प्रथमक्षोभ्येत क्षोभ्येयाताम् क्षोभ्येरन्
मध्यमक्षोभ्येथाः क्षोभ्येयाथाम् क्षोभ्येध्वम्
उत्तमक्षोभ्येय क्षोभ्येवहि क्षोभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षोभयतु क्षोभयताम् क्षोभयन्तु
मध्यमक्षोभय क्षोभयतम् क्षोभयत
उत्तमक्षोभयाणि क्षोभयाव क्षोभयाम


आत्मनेपदेएकद्विबहु
प्रथमक्षोभयताम् क्षोभयेताम् क्षोभयन्ताम्
मध्यमक्षोभयस्व क्षोभयेथाम् क्षोभयध्वम्
उत्तमक्षोभयै क्षोभयावहै क्षोभयामहै


कर्मणिएकद्विबहु
प्रथमक्षोभ्यताम् क्षोभ्येताम् क्षोभ्यन्ताम्
मध्यमक्षोभ्यस्व क्षोभ्येथाम् क्षोभ्यध्वम्
उत्तमक्षोभ्यै क्षोभ्यावहै क्षोभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षोभयिष्यति क्षोभयिष्यतः क्षोभयिष्यन्ति
मध्यमक्षोभयिष्यसि क्षोभयिष्यथः क्षोभयिष्यथ
उत्तमक्षोभयिष्यामि क्षोभयिष्यावः क्षोभयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्षोभयिष्यते क्षोभयिष्येते क्षोभयिष्यन्ते
मध्यमक्षोभयिष्यसे क्षोभयिष्येथे क्षोभयिष्यध्वे
उत्तमक्षोभयिष्ये क्षोभयिष्यावहे क्षोभयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षोभयिता क्षोभयितारौ क्षोभयितारः
मध्यमक्षोभयितासि क्षोभयितास्थः क्षोभयितास्थ
उत्तमक्षोभयितास्मि क्षोभयितास्वः क्षोभयितास्मः

कृदन्त

क्त
क्षोभित m. n. क्षोभिता f.

क्तवतु
क्षोभितवत् m. n. क्षोभितवती f.

शतृ
क्षोभयत् m. n. क्षोभयन्ती f.

शानच्
क्षोभयमाण m. n. क्षोभयमाणा f.

शानच् कर्मणि
क्षोभ्यमाण m. n. क्षोभ्यमाणा f.

लुडादेश पर
क्षोभयिष्यत् m. n. क्षोभयिष्यन्ती f.

लुडादेश आत्म
क्षोभयिष्यमाण m. n. क्षोभयिष्यमाणा f.

यत्
क्षोभ्य m. n. क्षोभ्या f.

अनीयर्
क्षोभणीय m. n. क्षोभणीया f.

तव्य
क्षोभयितव्य m. n. क्षोभयितव्या f.

अव्यय

तुमुन्
क्षोभयितुम्

क्त्वा
क्षोभयित्वा

ल्यप्
॰क्षोभ्य

लिट्
क्षोभयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria