सुबन्तावली ?क्षोभयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्षोभयितव्यः क्षोभयितव्यौ क्षोभयितव्याः
सम्बोधनम्क्षोभयितव्य क्षोभयितव्यौ क्षोभयितव्याः
द्वितीयाक्षोभयितव्यम् क्षोभयितव्यौ क्षोभयितव्यान्
तृतीयाक्षोभयितव्येन क्षोभयितव्याभ्याम् क्षोभयितव्यैः क्षोभयितव्येभिः
चतुर्थीक्षोभयितव्याय क्षोभयितव्याभ्याम् क्षोभयितव्येभ्यः
पञ्चमीक्षोभयितव्यात् क्षोभयितव्याभ्याम् क्षोभयितव्येभ्यः
षष्ठीक्षोभयितव्यस्य क्षोभयितव्ययोः क्षोभयितव्यानाम्
सप्तमीक्षोभयितव्ये क्षोभयितव्ययोः क्षोभयितव्येषु

समास क्षोभयितव्य

अव्यय ॰क्षोभयितव्यम् ॰क्षोभयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria