तिङन्तावली क्षी

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षिणाति क्षिणीतः क्षिणन्ति
मध्यमक्षिणासि क्षिणीथः क्षिणीथ
उत्तमक्षिणामि क्षिणीवः क्षिणीमः


कर्मणिएकद्विबहु
प्रथमक्षीयते क्षीयेते क्षीयन्ते
मध्यमक्षीयसे क्षीयेथे क्षीयध्वे
उत्तमक्षीये क्षीयावहे क्षीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षिणात् अक्षिणीताम् अक्षिणन्
मध्यमअक्षिणाः अक्षिणीतम् अक्षिणीत
उत्तमअक्षिणाम् अक्षिणीव अक्षिणीम


कर्मणिएकद्विबहु
प्रथमअक्षीयत अक्षीयेताम् अक्षीयन्त
मध्यमअक्षीयथाः अक्षीयेथाम् अक्षीयध्वम्
उत्तमअक्षीये अक्षीयावहि अक्षीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षिणीयात् क्षिणीयाताम् क्षिणीयुः
मध्यमक्षिणीयाः क्षिणीयातम् क्षिणीयात
उत्तमक्षिणीयाम् क्षिणीयाव क्षिणीयाम


कर्मणिएकद्विबहु
प्रथमक्षीयेत क्षीयेयाताम् क्षीयेरन्
मध्यमक्षीयेथाः क्षीयेयाथाम् क्षीयेध्वम्
उत्तमक्षीयेय क्षीयेवहि क्षीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षिणातु क्षिणीताम् क्षिणन्तु
मध्यमक्षिणीहि क्षिणीतम् क्षिणीत
उत्तमक्षिणानि क्षिणाव क्षिणाम


कर्मणिएकद्विबहु
प्रथमक्षीयताम् क्षीयेताम् क्षीयन्ताम्
मध्यमक्षीयस्व क्षीयेथाम् क्षीयध्वम्
उत्तमक्षीयै क्षीयावहै क्षीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षेष्यति क्षयिष्यति क्षेष्यतः क्षयिष्यतः क्षेष्यन्ति क्षयिष्यन्ति
मध्यमक्षेष्यसि क्षयिष्यसि क्षेष्यथः क्षयिष्यथः क्षेष्यथ क्षयिष्यथ
उत्तमक्षेष्यामि क्षयिष्यामि क्षेष्यावः क्षयिष्यावः क्षेष्यामः क्षयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षेता क्षयिता क्षेतारौ क्षयितारौ क्षेतारः क्षयितारः
मध्यमक्षेतासि क्षयितासि क्षेतास्थः क्षयितास्थः क्षेतास्थ क्षयितास्थ
उत्तमक्षेतास्मि क्षयितास्मि क्षेतास्वः क्षयितास्वः क्षेतास्मः क्षयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिक्षाय चिक्षियतुः चिक्षियुः
मध्यमचिक्षेथ चिक्षयिथ चिक्षियथुः चिक्षिय
उत्तमचिक्षाय चिक्षय चिक्षियिव चिक्षयिव चिक्षियिम चिक्षयिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षीयात् क्षीयास्ताम् क्षीयासुः
मध्यमक्षीयाः क्षीयास्तम् क्षीयास्त
उत्तमक्षीयासम् क्षीयास्व क्षीयास्म

कृदन्त

क्त
क्षित m. n. क्षिता f.

क्त
क्षीण m. n. क्षीणा f.

क्तवतु
क्षीणवत् m. n. क्षीणवती f.

क्तवतु
क्षितवत् m. n. क्षितवती f.

शतृ
क्षिणत् m. n. क्षिणती f.

शानच् कर्मणि
क्षीयमाण m. n. क्षीयमाणा f.

लुडादेश पर
क्षेष्यत् m. n. क्षेष्यन्ती f.

लुडादेश पर
क्षयिष्यत् m. n. क्षयिष्यन्ती f.

तव्य
क्षेतव्य m. n. क्षेतव्या f.

तव्य
क्षयितव्य m. n. क्षयितव्या f.

यत्
क्षेय m. n. क्षेया f.

अनीयर्
क्षयणीय m. n. क्षयणीया f.

यत्
क्षय्य m. n. क्षय्या f.

लिडादेश पर
चिक्षीवस् m. n. चिक्ष्युषी f.

अव्यय

तुमुन्
क्षेतुम्

तुमुन्
क्षयितुम्

क्त्वा
क्षीत्वा

ल्यप्
॰क्षीय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षपयति क्षपयतः क्षपयन्ति
मध्यमक्षपयसि क्षपयथः क्षपयथ
उत्तमक्षपयामि क्षपयावः क्षपयामः


आत्मनेपदेएकद्विबहु
प्रथमक्षपयते क्षपयेते क्षपयन्ते
मध्यमक्षपयसे क्षपयेथे क्षपयध्वे
उत्तमक्षपये क्षपयावहे क्षपयामहे


कर्मणिएकद्विबहु
प्रथमक्षप्यते क्षप्येते क्षप्यन्ते
मध्यमक्षप्यसे क्षप्येथे क्षप्यध्वे
उत्तमक्षप्ये क्षप्यावहे क्षप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षपयत् अक्षपयताम् अक्षपयन्
मध्यमअक्षपयः अक्षपयतम् अक्षपयत
उत्तमअक्षपयम् अक्षपयाव अक्षपयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्षपयत अक्षपयेताम् अक्षपयन्त
मध्यमअक्षपयथाः अक्षपयेथाम् अक्षपयध्वम्
उत्तमअक्षपये अक्षपयावहि अक्षपयामहि


कर्मणिएकद्विबहु
प्रथमअक्षप्यत अक्षप्येताम् अक्षप्यन्त
मध्यमअक्षप्यथाः अक्षप्येथाम् अक्षप्यध्वम्
उत्तमअक्षप्ये अक्षप्यावहि अक्षप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षपयेत् क्षपयेताम् क्षपयेयुः
मध्यमक्षपयेः क्षपयेतम् क्षपयेत
उत्तमक्षपयेयम् क्षपयेव क्षपयेम


आत्मनेपदेएकद्विबहु
प्रथमक्षपयेत क्षपयेयाताम् क्षपयेरन्
मध्यमक्षपयेथाः क्षपयेयाथाम् क्षपयेध्वम्
उत्तमक्षपयेय क्षपयेवहि क्षपयेमहि


कर्मणिएकद्विबहु
प्रथमक्षप्येत क्षप्येयाताम् क्षप्येरन्
मध्यमक्षप्येथाः क्षप्येयाथाम् क्षप्येध्वम्
उत्तमक्षप्येय क्षप्येवहि क्षप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षपयतु क्षपयताम् क्षपयन्तु
मध्यमक्षपय क्षपयतम् क्षपयत
उत्तमक्षपयाणि क्षपयाव क्षपयाम


आत्मनेपदेएकद्विबहु
प्रथमक्षपयताम् क्षपयेताम् क्षपयन्ताम्
मध्यमक्षपयस्व क्षपयेथाम् क्षपयध्वम्
उत्तमक्षपयै क्षपयावहै क्षपयामहै


कर्मणिएकद्विबहु
प्रथमक्षप्यताम् क्षप्येताम् क्षप्यन्ताम्
मध्यमक्षप्यस्व क्षप्येथाम् क्षप्यध्वम्
उत्तमक्षप्यै क्षप्यावहै क्षप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षपयिष्यति क्षपयिष्यतः क्षपयिष्यन्ति
मध्यमक्षपयिष्यसि क्षपयिष्यथः क्षपयिष्यथ
उत्तमक्षपयिष्यामि क्षपयिष्यावः क्षपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्षपयिष्यते क्षपयिष्येते क्षपयिष्यन्ते
मध्यमक्षपयिष्यसे क्षपयिष्येथे क्षपयिष्यध्वे
उत्तमक्षपयिष्ये क्षपयिष्यावहे क्षपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षपयिता क्षपयितारौ क्षपयितारः
मध्यमक्षपयितासि क्षपयितास्थः क्षपयितास्थ
उत्तमक्षपयितास्मि क्षपयितास्वः क्षपयितास्मः

कृदन्त

क्त
क्षपित m. n. क्षपिता f.

क्तवतु
क्षपितवत् m. n. क्षपितवती f.

शतृ
क्षपयत् m. n. क्षपयन्ती f.

शानच्
क्षपयमाण m. n. क्षपयमाणा f.

शानच् कर्मणि
क्षप्यमाण m. n. क्षप्यमाणा f.

लुडादेश पर
क्षपयिष्यत् m. n. क्षपयिष्यन्ती f.

लुडादेश आत्म
क्षपयिष्यमाण m. n. क्षपयिष्यमाणा f.

यत्
क्षप्य m. n. क्षप्या f.

अनीयर्
क्षपणीय m. n. क्षपणीया f.

तव्य
क्षपयितव्य m. n. क्षपयितव्या f.

अव्यय

तुमुन्
क्षपयितुम्

क्त्वा
क्षपयित्वा

ल्यप्
॰क्षप्य

लिट्
क्षपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria