तिङन्तावली
क्षी
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षयति
क्षयतः
क्षयन्ति
मध्यम
क्षयसि
क्षयथः
क्षयथ
उत्तम
क्षयामि
क्षयावः
क्षयामः
कर्मणि
एक
द्वि
बहु
प्रथम
क्षीयते
क्षीयेते
क्षीयन्ते
मध्यम
क्षीयसे
क्षीयेथे
क्षीयध्वे
उत्तम
क्षीये
क्षीयावहे
क्षीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्षयत्
अक्षयताम्
अक्षयन्
मध्यम
अक्षयः
अक्षयतम्
अक्षयत
उत्तम
अक्षयम्
अक्षयाव
अक्षयाम
कर्मणि
एक
द्वि
बहु
प्रथम
अक्षीयत
अक्षीयेताम्
अक्षीयन्त
मध्यम
अक्षीयथाः
अक्षीयेथाम्
अक्षीयध्वम्
उत्तम
अक्षीये
अक्षीयावहि
अक्षीयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षयेत्
क्षयेताम्
क्षयेयुः
मध्यम
क्षयेः
क्षयेतम्
क्षयेत
उत्तम
क्षयेयम्
क्षयेव
क्षयेम
कर्मणि
एक
द्वि
बहु
प्रथम
क्षीयेत
क्षीयेयाताम्
क्षीयेरन्
मध्यम
क्षीयेथाः
क्षीयेयाथाम्
क्षीयेध्वम्
उत्तम
क्षीयेय
क्षीयेवहि
क्षीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षयतु
क्षयताम्
क्षयन्तु
मध्यम
क्षय
क्षयतम्
क्षयत
उत्तम
क्षयाणि
क्षयाव
क्षयाम
कर्मणि
एक
द्वि
बहु
प्रथम
क्षीयताम्
क्षीयेताम्
क्षीयन्ताम्
मध्यम
क्षीयस्व
क्षीयेथाम्
क्षीयध्वम्
उत्तम
क्षीयै
क्षीयावहै
क्षीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षेष्यति
क्षयिष्यति
क्षेष्यतः
क्षयिष्यतः
क्षेष्यन्ति
क्षयिष्यन्ति
मध्यम
क्षेष्यसि
क्षयिष्यसि
क्षेष्यथः
क्षयिष्यथः
क्षेष्यथ
क्षयिष्यथ
उत्तम
क्षेष्यामि
क्षयिष्यामि
क्षेष्यावः
क्षयिष्यावः
क्षेष्यामः
क्षयिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षेता
क्षयिता
क्षेतारौ
क्षयितारौ
क्षेतारः
क्षयितारः
मध्यम
क्षेतासि
क्षयितासि
क्षेतास्थः
क्षयितास्थः
क्षेतास्थ
क्षयितास्थ
उत्तम
क्षेतास्मि
क्षयितास्मि
क्षेतास्वः
क्षयितास्वः
क्षेतास्मः
क्षयितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चिक्षाय
चिक्षियतुः
चिक्षियुः
मध्यम
चिक्षेथ
चिक्षयिथ
चिक्षियथुः
चिक्षिय
उत्तम
चिक्षाय
चिक्षय
चिक्षियिव
चिक्षयिव
चिक्षियिम
चिक्षयिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षीयात्
क्षीयास्ताम्
क्षीयासुः
मध्यम
क्षीयाः
क्षीयास्तम्
क्षीयास्त
उत्तम
क्षीयासम्
क्षीयास्व
क्षीयास्म
कृदन्त
क्त
क्षित
m.
n.
क्षिता
f.
क्त
क्षीण
m.
n.
क्षीणा
f.
क्तवतु
क्षीणवत्
m.
n.
क्षीणवती
f.
क्तवतु
क्षितवत्
m.
n.
क्षितवती
f.
शतृ
क्षयत्
m.
n.
क्षयन्ती
f.
शानच् कर्मणि
क्षीयमाण
m.
n.
क्षीयमाणा
f.
लुडादेश पर
क्षेष्यत्
m.
n.
क्षेष्यन्ती
f.
लुडादेश पर
क्षयिष्यत्
m.
n.
क्षयिष्यन्ती
f.
तव्य
क्षेतव्य
m.
n.
क्षेतव्या
f.
तव्य
क्षयितव्य
m.
n.
क्षयितव्या
f.
यत्
क्षेय
m.
n.
क्षेया
f.
अनीयर्
क्षयणीय
m.
n.
क्षयणीया
f.
यत्
क्षय्य
m.
n.
क्षय्या
f.
लिडादेश पर
चिक्षीवस्
m.
n.
चिक्ष्युषी
f.
अव्यय
तुमुन्
क्षेतुम्
तुमुन्
क्षयितुम्
क्त्वा
क्षीत्वा
ल्यप्
॰क्षीय
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षपयति
क्षपयतः
क्षपयन्ति
मध्यम
क्षपयसि
क्षपयथः
क्षपयथ
उत्तम
क्षपयामि
क्षपयावः
क्षपयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्षपयते
क्षपयेते
क्षपयन्ते
मध्यम
क्षपयसे
क्षपयेथे
क्षपयध्वे
उत्तम
क्षपये
क्षपयावहे
क्षपयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
क्षप्यते
क्षप्येते
क्षप्यन्ते
मध्यम
क्षप्यसे
क्षप्येथे
क्षप्यध्वे
उत्तम
क्षप्ये
क्षप्यावहे
क्षप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्षपयत्
अक्षपयताम्
अक्षपयन्
मध्यम
अक्षपयः
अक्षपयतम्
अक्षपयत
उत्तम
अक्षपयम्
अक्षपयाव
अक्षपयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अक्षपयत
अक्षपयेताम्
अक्षपयन्त
मध्यम
अक्षपयथाः
अक्षपयेथाम्
अक्षपयध्वम्
उत्तम
अक्षपये
अक्षपयावहि
अक्षपयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अक्षप्यत
अक्षप्येताम्
अक्षप्यन्त
मध्यम
अक्षप्यथाः
अक्षप्येथाम्
अक्षप्यध्वम्
उत्तम
अक्षप्ये
अक्षप्यावहि
अक्षप्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षपयेत्
क्षपयेताम्
क्षपयेयुः
मध्यम
क्षपयेः
क्षपयेतम्
क्षपयेत
उत्तम
क्षपयेयम्
क्षपयेव
क्षपयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्षपयेत
क्षपयेयाताम्
क्षपयेरन्
मध्यम
क्षपयेथाः
क्षपयेयाथाम्
क्षपयेध्वम्
उत्तम
क्षपयेय
क्षपयेवहि
क्षपयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
क्षप्येत
क्षप्येयाताम्
क्षप्येरन्
मध्यम
क्षप्येथाः
क्षप्येयाथाम्
क्षप्येध्वम्
उत्तम
क्षप्येय
क्षप्येवहि
क्षप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षपयतु
क्षपयताम्
क्षपयन्तु
मध्यम
क्षपय
क्षपयतम्
क्षपयत
उत्तम
क्षपयाणि
क्षपयाव
क्षपयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्षपयताम्
क्षपयेताम्
क्षपयन्ताम्
मध्यम
क्षपयस्व
क्षपयेथाम्
क्षपयध्वम्
उत्तम
क्षपयै
क्षपयावहै
क्षपयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
क्षप्यताम्
क्षप्येताम्
क्षप्यन्ताम्
मध्यम
क्षप्यस्व
क्षप्येथाम्
क्षप्यध्वम्
उत्तम
क्षप्यै
क्षप्यावहै
क्षप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षपयिष्यति
क्षपयिष्यतः
क्षपयिष्यन्ति
मध्यम
क्षपयिष्यसि
क्षपयिष्यथः
क्षपयिष्यथ
उत्तम
क्षपयिष्यामि
क्षपयिष्यावः
क्षपयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्षपयिष्यते
क्षपयिष्येते
क्षपयिष्यन्ते
मध्यम
क्षपयिष्यसे
क्षपयिष्येथे
क्षपयिष्यध्वे
उत्तम
क्षपयिष्ये
क्षपयिष्यावहे
क्षपयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्षपयिता
क्षपयितारौ
क्षपयितारः
मध्यम
क्षपयितासि
क्षपयितास्थः
क्षपयितास्थ
उत्तम
क्षपयितास्मि
क्षपयितास्वः
क्षपयितास्मः
कृदन्त
क्त
क्षपित
m.
n.
क्षपिता
f.
क्तवतु
क्षपितवत्
m.
n.
क्षपितवती
f.
शतृ
क्षपयत्
m.
n.
क्षपयन्ती
f.
शानच्
क्षपयमाण
m.
n.
क्षपयमाणा
f.
शानच् कर्मणि
क्षप्यमाण
m.
n.
क्षप्यमाणा
f.
लुडादेश पर
क्षपयिष्यत्
m.
n.
क्षपयिष्यन्ती
f.
लुडादेश आत्म
क्षपयिष्यमाण
m.
n.
क्षपयिष्यमाणा
f.
यत्
क्षप्य
m.
n.
क्षप्या
f.
अनीयर्
क्षपणीय
m.
n.
क्षपणीया
f.
तव्य
क्षपयितव्य
m.
n.
क्षपयितव्या
f.
अव्यय
तुमुन्
क्षपयितुम्
क्त्वा
क्षपयित्वा
ल्यप्
॰क्षप्य
लिट्
क्षपयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024