तिङन्तावली क्षि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षियति क्षियतः क्षियन्ति
मध्यमक्षियसि क्षियथः क्षियथ
उत्तमक्षियामि क्षियावः क्षियामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षियत् अक्षियताम् अक्षियन्
मध्यमअक्षियः अक्षियतम् अक्षियत
उत्तमअक्षियम् अक्षियाव अक्षियाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षियेत् क्षियेताम् क्षियेयुः
मध्यमक्षियेः क्षियेतम् क्षियेत
उत्तमक्षियेयम् क्षियेव क्षियेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षियतु क्षियताम् क्षियन्तु
मध्यमक्षिय क्षियतम् क्षियत
उत्तमक्षियाणि क्षियाव क्षियाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षेष्यति क्षेष्यतः क्षेष्यन्ति
मध्यमक्षेष्यसि क्षेष्यथः क्षेष्यथ
उत्तमक्षेष्यामि क्षेष्यावः क्षेष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षेता क्षेतारौ क्षेतारः
मध्यमक्षेतासि क्षेतास्थः क्षेतास्थ
उत्तमक्षेतास्मि क्षेतास्वः क्षेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिक्षाय चिक्षियतुः चिक्षियुः
मध्यमचिक्षेथ चिक्षयिथ चिक्षियथुः चिक्षिय
उत्तमचिक्षाय चिक्षय चिक्षियिव चिक्षयिव चिक्षियिम चिक्षयिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षीयात् क्षीयास्ताम् क्षीयासुः
मध्यमक्षीयाः क्षीयास्तम् क्षीयास्त
उत्तमक्षीयासम् क्षीयास्व क्षीयास्म

कृदन्त

शतृ
क्षियत् m. n. क्षियन्ती f.

लुडादेश पर
क्षेष्यत् m. n. क्षेष्यन्ती f.

लिडादेश पर
चिक्षिवस् m. n. चिक्ष्युषी f.

अव्यय

तुमुन्
क्षेतुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria