तिङन्तावली क्षि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षेति क्षितः क्षियन्ति
मध्यमक्षेषि क्षिथः क्षिथ
उत्तमक्षेमि क्षिवः क्षिमः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षेत् अक्षिताम् अक्षियन्
मध्यमअक्षेः अक्षितम् अक्षित
उत्तमअक्षयम् अक्षिव अक्षिम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षियात् क्षियाताम् क्षियुः
मध्यमक्षियाः क्षियातम् क्षियात
उत्तमक्षियाम् क्षियाव क्षियाम


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षेतु क्षिताम् क्षियन्तु
मध्यमक्षिहि क्षितम् क्षित
उत्तमक्षयाणि क्षयाव क्षयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षेष्यति क्षेष्यतः क्षेष्यन्ति
मध्यमक्षेष्यसि क्षेष्यथः क्षेष्यथ
उत्तमक्षेष्यामि क्षेष्यावः क्षेष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षेता क्षेतारौ क्षेतारः
मध्यमक्षेतासि क्षेतास्थः क्षेतास्थ
उत्तमक्षेतास्मि क्षेतास्वः क्षेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिक्षाय चिक्षियतुः चिक्षियुः
मध्यमचिक्षेथ चिक्षयिथ चिक्षियथुः चिक्षिय
उत्तमचिक्षाय चिक्षय चिक्षियिव चिक्षयिव चिक्षियिम चिक्षयिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षीयात् क्षीयास्ताम् क्षीयासुः
मध्यमक्षीयाः क्षीयास्तम् क्षीयास्त
उत्तमक्षीयासम् क्षीयास्व क्षीयास्म

कृदन्त

शतृ
क्षियत् m. n. क्षियती f.

लुडादेश पर
क्षेष्यत् m. n. क्षेष्यन्ती f.

लिडादेश पर
चिक्षिवस् m. n. चिक्ष्युषी f.

अव्यय

तुमुन्
क्षेतुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria