सुबन्तावली ?कर्शयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकर्शयिष्यन्ती कर्शयिष्यन्त्यौ कर्शयिष्यन्त्यः
सम्बोधनम्कर्शयिष्यन्ति कर्शयिष्यन्त्यौ कर्शयिष्यन्त्यः
द्वितीयाकर्शयिष्यन्तीम् कर्शयिष्यन्त्यौ कर्शयिष्यन्तीः
तृतीयाकर्शयिष्यन्त्या कर्शयिष्यन्तीभ्याम् कर्शयिष्यन्तीभिः
चतुर्थीकर्शयिष्यन्त्यै कर्शयिष्यन्तीभ्याम् कर्शयिष्यन्तीभ्यः
पञ्चमीकर्शयिष्यन्त्याः कर्शयिष्यन्तीभ्याम् कर्शयिष्यन्तीभ्यः
षष्ठीकर्शयिष्यन्त्याः कर्शयिष्यन्त्योः कर्शयिष्यन्तीनाम्
सप्तमीकर्शयिष्यन्त्याम् कर्शयिष्यन्त्योः कर्शयिष्यन्तीषु

समास कर्शयिष्यन्ति कर्शयिष्यन्ती

अव्यय ॰कर्शयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria