तिङन्तावली कृत्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकृन्तति कृन्ततः कृन्तन्ति
मध्यमकृन्तसि कृन्तथः कृन्तथ
उत्तमकृन्तामि कृन्तावः कृन्तामः


कर्मणिएकद्विबहु
प्रथमकृत्यते कृत्येते कृत्यन्ते
मध्यमकृत्यसे कृत्येथे कृत्यध्वे
उत्तमकृत्ये कृत्यावहे कृत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकृन्तत् अकृन्तताम् अकृन्तन्
मध्यमअकृन्तः अकृन्ततम् अकृन्तत
उत्तमअकृन्तम् अकृन्ताव अकृन्ताम


कर्मणिएकद्विबहु
प्रथमअकृत्यत अकृत्येताम् अकृत्यन्त
मध्यमअकृत्यथाः अकृत्येथाम् अकृत्यध्वम्
उत्तमअकृत्ये अकृत्यावहि अकृत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकृन्तेत् कृन्तेताम् कृन्तेयुः
मध्यमकृन्तेः कृन्तेतम् कृन्तेत
उत्तमकृन्तेयम् कृन्तेव कृन्तेम


कर्मणिएकद्विबहु
प्रथमकृत्येत कृत्येयाताम् कृत्येरन्
मध्यमकृत्येथाः कृत्येयाथाम् कृत्येध्वम्
उत्तमकृत्येय कृत्येवहि कृत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकृन्ततु कृन्तताम् कृन्तन्तु
मध्यमकृन्त कृन्ततम् कृन्तत
उत्तमकृन्तानि कृन्ताव कृन्ताम


कर्मणिएकद्विबहु
प्रथमकृत्यताम् कृत्येताम् कृत्यन्ताम्
मध्यमकृत्यस्व कृत्येथाम् कृत्यध्वम्
उत्तमकृत्यै कृत्यावहै कृत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकर्त्स्यति कर्तिष्यति कर्त्स्यतः कर्तिष्यतः कर्त्स्यन्ति कर्तिष्यन्ति
मध्यमकर्त्स्यसि कर्तिष्यसि कर्त्स्यथः कर्तिष्यथः कर्त्स्यथ कर्तिष्यथ
उत्तमकर्त्स्यामि कर्तिष्यामि कर्त्स्यावः कर्तिष्यावः कर्त्स्यामः कर्तिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्तिता कर्तितारौ कर्तितारः
मध्यमकर्तितासि कर्तितास्थः कर्तितास्थ
उत्तमकर्तितास्मि कर्तितास्वः कर्तितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकर्त चकृततुः चकृतुः
मध्यमचकर्तिथ चकृतथुः चकृत
उत्तमचकर्त चकृतिव चकृतिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअकृतत् अकर्तीत् अकृतताम् अकर्तिष्टाम् अकृतन् अकर्तिषुः
मध्यमअकृतः अकर्तीः अकृततम् अकर्तिष्टम् अकृतत अकर्तिष्ट
उत्तमअकृतम् अकर्तिषम् अकृताव अकर्तिष्व अकृताम अकर्तिष्म


आत्मनेपदेएकद्विबहु
प्रथमअकृतत अकर्तिष्ट अकृतेताम् अकर्तिषाताम् अकृतन्त अकर्तिषत
मध्यमअकृतथाः अकर्तिष्ठाः अकृतेथाम् अकर्तिषाथाम् अकृतध्वम् अकर्तिध्वम्
उत्तमअकृते अकर्तिषि अकृतावहि अकर्तिष्वहि अकृतामहि अकर्तिष्महि


कर्मणिएकद्विबहु
प्रथमअकर्ति
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमकृतत् कर्तीत् कृतताम् कर्तिष्टाम् कृतन् कर्तिषुः
मध्यमकृतः कर्तीः कृततम् कर्तिष्टम् कृतत कर्तिष्ट
उत्तमकृतम् कर्तिषम् कृताव कर्तिष्व कृताम कर्तिष्म


आत्मनेपदेएकद्विबहु
प्रथमकृतत कर्तिष्ट कृतेताम् कर्तिषाताम् कृतन्त कर्तिषत
मध्यमकृतथाः कर्तिष्ठाः कृतेथाम् कर्तिषाथाम् कृतध्वम् कर्तिध्वम्
उत्तमकृते कर्तिषि कृतावहि कर्तिष्वहि कृतामहि कर्तिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकृत्यात् कृत्यास्ताम् कृत्यासुः
मध्यमकृत्याः कृत्यास्तम् कृत्यास्त
उत्तमकृत्यासम् कृत्यास्व कृत्यास्म

कृदन्त

क्त
कृत्त m. n. कृत्ता f.

क्तवतु
कृत्तवत् m. n. कृत्तवती f.

शतृ
कृन्तत् m. n. कृन्तन्ती f.

शानच् कर्मणि
कृत्यमान m. n. कृत्यमाना f.

लुडादेश पर
कर्त्स्यत् m. n. कर्त्स्यन्ती f.

लुडादेश पर
कर्तिष्यत् m. n. कर्तिष्यन्ती f.

तव्य
कर्तितव्य m. n. कर्तितव्या f.

यत्
कर्त्य m. n. कर्त्या f.

अनीयर्
कर्तनीय m. n. कर्तनीया f.

लिडादेश पर
चकृत्वस् m. n. चकृतुषी f.

अव्यय

तुमुन्
कर्तितुम्

क्त्वा
कर्तित्वा

ल्यप्
॰कर्त्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria