Conjugation tables of kṛt_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṛntāmi kṛntāvaḥ kṛntāmaḥ
Secondkṛntasi kṛntathaḥ kṛntatha
Thirdkṛntati kṛntataḥ kṛntanti


PassiveSingularDualPlural
Firstkṛtye kṛtyāvahe kṛtyāmahe
Secondkṛtyase kṛtyethe kṛtyadhve
Thirdkṛtyate kṛtyete kṛtyante


Imperfect

ActiveSingularDualPlural
Firstakṛntam akṛntāva akṛntāma
Secondakṛntaḥ akṛntatam akṛntata
Thirdakṛntat akṛntatām akṛntan


PassiveSingularDualPlural
Firstakṛtye akṛtyāvahi akṛtyāmahi
Secondakṛtyathāḥ akṛtyethām akṛtyadhvam
Thirdakṛtyata akṛtyetām akṛtyanta


Optative

ActiveSingularDualPlural
Firstkṛnteyam kṛnteva kṛntema
Secondkṛnteḥ kṛntetam kṛnteta
Thirdkṛntet kṛntetām kṛnteyuḥ


PassiveSingularDualPlural
Firstkṛtyeya kṛtyevahi kṛtyemahi
Secondkṛtyethāḥ kṛtyeyāthām kṛtyedhvam
Thirdkṛtyeta kṛtyeyātām kṛtyeran


Imperative

ActiveSingularDualPlural
Firstkṛntāni kṛntāva kṛntāma
Secondkṛnta kṛntatam kṛntata
Thirdkṛntatu kṛntatām kṛntantu


PassiveSingularDualPlural
Firstkṛtyai kṛtyāvahai kṛtyāmahai
Secondkṛtyasva kṛtyethām kṛtyadhvam
Thirdkṛtyatām kṛtyetām kṛtyantām


Future

ActiveSingularDualPlural
Firstkartsyāmi kartiṣyāmi kartsyāvaḥ kartiṣyāvaḥ kartsyāmaḥ kartiṣyāmaḥ
Secondkartsyasi kartiṣyasi kartsyathaḥ kartiṣyathaḥ kartsyatha kartiṣyatha
Thirdkartsyati kartiṣyati kartsyataḥ kartiṣyataḥ kartsyanti kartiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkartitāsmi kartitāsvaḥ kartitāsmaḥ
Secondkartitāsi kartitāsthaḥ kartitāstha
Thirdkartitā kartitārau kartitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakarta cakṛtiva cakṛtima
Secondcakartitha cakṛtathuḥ cakṛta
Thirdcakarta cakṛtatuḥ cakṛtuḥ


Aorist

ActiveSingularDualPlural
Firstakṛtam akartiṣam akṛtāva akartiṣva akṛtāma akartiṣma
Secondakṛtaḥ akartīḥ akṛtatam akartiṣṭam akṛtata akartiṣṭa
Thirdakṛtat akartīt akṛtatām akartiṣṭām akṛtan akartiṣuḥ


MiddleSingularDualPlural
Firstakṛte akartiṣi akṛtāvahi akartiṣvahi akṛtāmahi akartiṣmahi
Secondakṛtathāḥ akartiṣṭhāḥ akṛtethām akartiṣāthām akṛtadhvam akartidhvam
Thirdakṛtata akartiṣṭa akṛtetām akartiṣātām akṛtanta akartiṣata


PassiveSingularDualPlural
First
Second
Thirdakarti


Injunctive

ActiveSingularDualPlural
Firstkṛtam kartiṣam kṛtāva kartiṣva kṛtāma kartiṣma
Secondkṛtaḥ kartīḥ kṛtatam kartiṣṭam kṛtata kartiṣṭa
Thirdkṛtat kartīt kṛtatām kartiṣṭām kṛtan kartiṣuḥ


MiddleSingularDualPlural
Firstkṛte kartiṣi kṛtāvahi kartiṣvahi kṛtāmahi kartiṣmahi
Secondkṛtathāḥ kartiṣṭhāḥ kṛtethām kartiṣāthām kṛtadhvam kartidhvam
Thirdkṛtata kartiṣṭa kṛtetām kartiṣātām kṛtanta kartiṣata


Benedictive

ActiveSingularDualPlural
Firstkṛtyāsam kṛtyāsva kṛtyāsma
Secondkṛtyāḥ kṛtyāstam kṛtyāsta
Thirdkṛtyāt kṛtyāstām kṛtyāsuḥ

Participles

Past Passive Participle
kṛtta m. n. kṛttā f.

Past Active Participle
kṛttavat m. n. kṛttavatī f.

Present Active Participle
kṛntat m. n. kṛntantī f.

Present Passive Participle
kṛtyamāna m. n. kṛtyamānā f.

Future Active Participle
kartsyat m. n. kartsyantī f.

Future Active Participle
kartiṣyat m. n. kartiṣyantī f.

Future Passive Participle
kartitavya m. n. kartitavyā f.

Future Passive Participle
kartya m. n. kartyā f.

Future Passive Participle
kartanīya m. n. kartanīyā f.

Perfect Active Participle
cakṛtvas m. n. cakṛtuṣī f.

Indeclinable forms

Infinitive
kartitum

Absolutive
kartitvā

Absolutive
-kartya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria