सुबन्तावली ?ज्यापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाज्यापयिष्यमाणः ज्यापयिष्यमाणौ ज्यापयिष्यमाणाः
सम्बोधनम्ज्यापयिष्यमाण ज्यापयिष्यमाणौ ज्यापयिष्यमाणाः
द्वितीयाज्यापयिष्यमाणम् ज्यापयिष्यमाणौ ज्यापयिष्यमाणान्
तृतीयाज्यापयिष्यमाणेन ज्यापयिष्यमाणाभ्याम् ज्यापयिष्यमाणैः ज्यापयिष्यमाणेभिः
चतुर्थीज्यापयिष्यमाणाय ज्यापयिष्यमाणाभ्याम् ज्यापयिष्यमाणेभ्यः
पञ्चमीज्यापयिष्यमाणात् ज्यापयिष्यमाणाभ्याम् ज्यापयिष्यमाणेभ्यः
षष्ठीज्यापयिष्यमाणस्य ज्यापयिष्यमाणयोः ज्यापयिष्यमाणानाम्
सप्तमीज्यापयिष्यमाणे ज्यापयिष्यमाणयोः ज्यापयिष्यमाणेषु

समास ज्यापयिष्यमाण

अव्यय ॰ज्यापयिष्यमाणम् ॰ज्यापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria