तिङन्तावली जुष्१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमजुषते जुषेते जुषन्ते
मध्यमजुषसे जुषेथे जुषध्वे
उत्तमजुषे जुषावहे जुषामहे


कर्मणिएकद्विबहु
प्रथमजुष्यते जुष्येते जुष्यन्ते
मध्यमजुष्यसे जुष्येथे जुष्यध्वे
उत्तमजुष्ये जुष्यावहे जुष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजुषत अजुषेताम् अजुषन्त
मध्यमअजुषथाः अजुषेथाम् अजुषध्वम्
उत्तमअजुषे अजुषावहि अजुषामहि


कर्मणिएकद्विबहु
प्रथमअजुष्यत अजुष्येताम् अजुष्यन्त
मध्यमअजुष्यथाः अजुष्येथाम् अजुष्यध्वम्
उत्तमअजुष्ये अजुष्यावहि अजुष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजुषेत जुषेयाताम् जुषेरन्
मध्यमजुषेथाः जुषेयाथाम् जुषेध्वम्
उत्तमजुषेय जुषेवहि जुषेमहि


कर्मणिएकद्विबहु
प्रथमजुष्येत जुष्येयाताम् जुष्येरन्
मध्यमजुष्येथाः जुष्येयाथाम् जुष्येध्वम्
उत्तमजुष्येय जुष्येवहि जुष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजुषताम् जुषेताम् जुषन्ताम्
मध्यमजुषस्व जुषेथाम् जुषध्वम्
उत्तमजुषै जुषावहै जुषामहै


कर्मणिएकद्विबहु
प्रथमजुष्यताम् जुष्येताम् जुष्यन्ताम्
मध्यमजुष्यस्व जुष्येथाम् जुष्यध्वम्
उत्तमजुष्यै जुष्यावहै जुष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमजोषिष्यते जोषिष्येते जोषिष्यन्ते
मध्यमजोषिष्यसे जोषिष्येथे जोषिष्यध्वे
उत्तमजोषिष्ये जोषिष्यावहे जोषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजोषिता जोषितारौ जोषितारः
मध्यमजोषितासि जोषितास्थः जोषितास्थ
उत्तमजोषितास्मि जोषितास्वः जोषितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमजुजुषे जुजुषाते जुजुषिरे
मध्यमजुजुषिषे जुजुषाथे जुजुषिध्वे
उत्तमजुजुषे जुजुषिवहे जुजुषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजुष्यात् जुष्यास्ताम् जुष्यासुः
मध्यमजुष्याः जुष्यास्तम् जुष्यास्त
उत्तमजुष्यासम् जुष्यास्व जुष्यास्म

कृदन्त

क्त
जुष्ट m. n. जुष्टा f.

क्तवतु
जुष्टवत् m. n. जुष्टवती f.

शानच्
जुषमाण m. n. जुषमाणा f.

शानच् कर्मणि
जुष्यमाण m. n. जुष्यमाणा f.

लुडादेश आत्म
जोषिष्यमाण m. n. जोषिष्यमाणा f.

तव्य
जोषितव्य m. n. जोषितव्या f.

यत्
जोष्य m. n. जोष्या f.

अनीयर्
जोषणीय m. n. जोषणीया f.

लिडादेश आत्म
जुजुषाण m. n. जुजुषाणा f.

अव्यय

तुमुन्
जोषितुम्

क्त्वा
जुष्ट्वा

ल्यप्
॰जुष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमजोषयति जोषयतः जोषयन्ति
मध्यमजोषयसि जोषयथः जोषयथ
उत्तमजोषयामि जोषयावः जोषयामः


आत्मनेपदेएकद्विबहु
प्रथमजोषयते जोषयेते जोषयन्ते
मध्यमजोषयसे जोषयेथे जोषयध्वे
उत्तमजोषये जोषयावहे जोषयामहे


कर्मणिएकद्विबहु
प्रथमजोष्यते जोष्येते जोष्यन्ते
मध्यमजोष्यसे जोष्येथे जोष्यध्वे
उत्तमजोष्ये जोष्यावहे जोष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजोषयत् अजोषयताम् अजोषयन्
मध्यमअजोषयः अजोषयतम् अजोषयत
उत्तमअजोषयम् अजोषयाव अजोषयाम


आत्मनेपदेएकद्विबहु
प्रथमअजोषयत अजोषयेताम् अजोषयन्त
मध्यमअजोषयथाः अजोषयेथाम् अजोषयध्वम्
उत्तमअजोषये अजोषयावहि अजोषयामहि


कर्मणिएकद्विबहु
प्रथमअजोष्यत अजोष्येताम् अजोष्यन्त
मध्यमअजोष्यथाः अजोष्येथाम् अजोष्यध्वम्
उत्तमअजोष्ये अजोष्यावहि अजोष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजोषयेत् जोषयेताम् जोषयेयुः
मध्यमजोषयेः जोषयेतम् जोषयेत
उत्तमजोषयेयम् जोषयेव जोषयेम


आत्मनेपदेएकद्विबहु
प्रथमजोषयेत जोषयेयाताम् जोषयेरन्
मध्यमजोषयेथाः जोषयेयाथाम् जोषयेध्वम्
उत्तमजोषयेय जोषयेवहि जोषयेमहि


कर्मणिएकद्विबहु
प्रथमजोष्येत जोष्येयाताम् जोष्येरन्
मध्यमजोष्येथाः जोष्येयाथाम् जोष्येध्वम्
उत्तमजोष्येय जोष्येवहि जोष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजोषयतु जोषयताम् जोषयन्तु
मध्यमजोषय जोषयतम् जोषयत
उत्तमजोषयाणि जोषयाव जोषयाम


आत्मनेपदेएकद्विबहु
प्रथमजोषयताम् जोषयेताम् जोषयन्ताम्
मध्यमजोषयस्व जोषयेथाम् जोषयध्वम्
उत्तमजोषयै जोषयावहै जोषयामहै


कर्मणिएकद्विबहु
प्रथमजोष्यताम् जोष्येताम् जोष्यन्ताम्
मध्यमजोष्यस्व जोष्येथाम् जोष्यध्वम्
उत्तमजोष्यै जोष्यावहै जोष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजोषयिष्यति जोषयिष्यतः जोषयिष्यन्ति
मध्यमजोषयिष्यसि जोषयिष्यथः जोषयिष्यथ
उत्तमजोषयिष्यामि जोषयिष्यावः जोषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजोषयिष्यते जोषयिष्येते जोषयिष्यन्ते
मध्यमजोषयिष्यसे जोषयिष्येथे जोषयिष्यध्वे
उत्तमजोषयिष्ये जोषयिष्यावहे जोषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजोषयिता जोषयितारौ जोषयितारः
मध्यमजोषयितासि जोषयितास्थः जोषयितास्थ
उत्तमजोषयितास्मि जोषयितास्वः जोषयितास्मः

कृदन्त

क्त
जोषित m. n. जोषिता f.

क्तवतु
जोषितवत् m. n. जोषितवती f.

शतृ
जोषयत् m. n. जोषयन्ती f.

शानच्
जोषयमाण m. n. जोषयमाणा f.

शानच् कर्मणि
जोष्यमाण m. n. जोष्यमाणा f.

लुडादेश पर
जोषयिष्यत् m. n. जोषयिष्यन्ती f.

लुडादेश आत्म
जोषयिष्यमाण m. n. जोषयिष्यमाणा f.

यत्
जोष्य m. n. जोष्या f.

अनीयर्
जोषणीय m. n. जोषणीया f.

तव्य
जोषयितव्य m. n. जोषयितव्या f.

अव्यय

तुमुन्
जोषयितुम्

क्त्वा
जोषयित्वा

ल्यप्
॰जोष्य

लिट्
जोषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria