तिङन्तावली ?जुड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजोडयति जोडयतः जोडयन्ति
मध्यमजोडयसि जोडयथः जोडयथ
उत्तमजोडयामि जोडयावः जोडयामः


आत्मनेपदेएकद्विबहु
प्रथमजोडयते जोडयेते जोडयन्ते
मध्यमजोडयसे जोडयेथे जोडयध्वे
उत्तमजोडये जोडयावहे जोडयामहे


कर्मणिएकद्विबहु
प्रथमजोड्यते जोड्येते जोड्यन्ते
मध्यमजोड्यसे जोड्येथे जोड्यध्वे
उत्तमजोड्ये जोड्यावहे जोड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजोडयत् अजोडयताम् अजोडयन्
मध्यमअजोडयः अजोडयतम् अजोडयत
उत्तमअजोडयम् अजोडयाव अजोडयाम


आत्मनेपदेएकद्विबहु
प्रथमअजोडयत अजोडयेताम् अजोडयन्त
मध्यमअजोडयथाः अजोडयेथाम् अजोडयध्वम्
उत्तमअजोडये अजोडयावहि अजोडयामहि


कर्मणिएकद्विबहु
प्रथमअजोड्यत अजोड्येताम् अजोड्यन्त
मध्यमअजोड्यथाः अजोड्येथाम् अजोड्यध्वम्
उत्तमअजोड्ये अजोड्यावहि अजोड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजोडयेत् जोडयेताम् जोडयेयुः
मध्यमजोडयेः जोडयेतम् जोडयेत
उत्तमजोडयेयम् जोडयेव जोडयेम


आत्मनेपदेएकद्विबहु
प्रथमजोडयेत जोडयेयाताम् जोडयेरन्
मध्यमजोडयेथाः जोडयेयाथाम् जोडयेध्वम्
उत्तमजोडयेय जोडयेवहि जोडयेमहि


कर्मणिएकद्विबहु
प्रथमजोड्येत जोड्येयाताम् जोड्येरन्
मध्यमजोड्येथाः जोड्येयाथाम् जोड्येध्वम्
उत्तमजोड्येय जोड्येवहि जोड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजोडयतु जोडयताम् जोडयन्तु
मध्यमजोडय जोडयतम् जोडयत
उत्तमजोडयानि जोडयाव जोडयाम


आत्मनेपदेएकद्विबहु
प्रथमजोडयताम् जोडयेताम् जोडयन्ताम्
मध्यमजोडयस्व जोडयेथाम् जोडयध्वम्
उत्तमजोडयै जोडयावहै जोडयामहै


कर्मणिएकद्विबहु
प्रथमजोड्यताम् जोड्येताम् जोड्यन्ताम्
मध्यमजोड्यस्व जोड्येथाम् जोड्यध्वम्
उत्तमजोड्यै जोड्यावहै जोड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजोडयिष्यति जोडयिष्यतः जोडयिष्यन्ति
मध्यमजोडयिष्यसि जोडयिष्यथः जोडयिष्यथ
उत्तमजोडयिष्यामि जोडयिष्यावः जोडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजोडयिष्यते जोडयिष्येते जोडयिष्यन्ते
मध्यमजोडयिष्यसे जोडयिष्येथे जोडयिष्यध्वे
उत्तमजोडयिष्ये जोडयिष्यावहे जोडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजोडयिता जोडयितारौ जोडयितारः
मध्यमजोडयितासि जोडयितास्थः जोडयितास्थ
उत्तमजोडयितास्मि जोडयितास्वः जोडयितास्मः

कृदन्त

क्त
जोडित m. n. जोडिता f.

क्तवतु
जोडितवत् m. n. जोडितवती f.

शतृ
जोडयत् m. n. जोडयन्ती f.

शानच्
जोडयमान m. n. जोडयमाना f.

शानच् कर्मणि
जोड्यमान m. n. जोड्यमाना f.

लुडादेश पर
जोडयिष्यत् m. n. जोडयिष्यन्ती f.

लुडादेश आत्म
जोडयिष्यमाण m. n. जोडयिष्यमाणा f.

तव्य
जोडयितव्य m. n. जोडयितव्या f.

यत्
जोड्य m. n. जोड्या f.

अनीयर्
जोडनीय m. n. जोडनीया f.

अव्यय

तुमुन्
जोडयितुम्

क्त्वा
जोडयित्वा

ल्यप्
॰जोडय्य

लिट्
जोडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria