सुबन्तावली ?जोडयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजोडयिष्यमाणः जोडयिष्यमाणौ जोडयिष्यमाणाः
सम्बोधनम्जोडयिष्यमाण जोडयिष्यमाणौ जोडयिष्यमाणाः
द्वितीयाजोडयिष्यमाणम् जोडयिष्यमाणौ जोडयिष्यमाणान्
तृतीयाजोडयिष्यमाणेन जोडयिष्यमाणाभ्याम् जोडयिष्यमाणैः जोडयिष्यमाणेभिः
चतुर्थीजोडयिष्यमाणाय जोडयिष्यमाणाभ्याम् जोडयिष्यमाणेभ्यः
पञ्चमीजोडयिष्यमाणात् जोडयिष्यमाणाभ्याम् जोडयिष्यमाणेभ्यः
षष्ठीजोडयिष्यमाणस्य जोडयिष्यमाणयोः जोडयिष्यमाणानाम्
सप्तमीजोडयिष्यमाणे जोडयिष्यमाणयोः जोडयिष्यमाणेषु

समास जोडयिष्यमाण

अव्यय ॰जोडयिष्यमाणम् ॰जोडयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria