तिङन्तावली ?झर्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमझर्चति झर्चतः झर्चन्ति
मध्यमझर्चसि झर्चथः झर्चथ
उत्तमझर्चामि झर्चावः झर्चामः


आत्मनेपदेएकद्विबहु
प्रथमझर्चते झर्चेते झर्चन्ते
मध्यमझर्चसे झर्चेथे झर्चध्वे
उत्तमझर्चे झर्चावहे झर्चामहे


कर्मणिएकद्विबहु
प्रथमझर्च्यते झर्च्येते झर्च्यन्ते
मध्यमझर्च्यसे झर्च्येथे झर्च्यध्वे
उत्तमझर्च्ये झर्च्यावहे झर्च्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअझर्चत् अझर्चताम् अझर्चन्
मध्यमअझर्चः अझर्चतम् अझर्चत
उत्तमअझर्चम् अझर्चाव अझर्चाम


आत्मनेपदेएकद्विबहु
प्रथमअझर्चत अझर्चेताम् अझर्चन्त
मध्यमअझर्चथाः अझर्चेथाम् अझर्चध्वम्
उत्तमअझर्चे अझर्चावहि अझर्चामहि


कर्मणिएकद्विबहु
प्रथमअझर्च्यत अझर्च्येताम् अझर्च्यन्त
मध्यमअझर्च्यथाः अझर्च्येथाम् अझर्च्यध्वम्
उत्तमअझर्च्ये अझर्च्यावहि अझर्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमझर्चेत् झर्चेताम् झर्चेयुः
मध्यमझर्चेः झर्चेतम् झर्चेत
उत्तमझर्चेयम् झर्चेव झर्चेम


आत्मनेपदेएकद्विबहु
प्रथमझर्चेत झर्चेयाताम् झर्चेरन्
मध्यमझर्चेथाः झर्चेयाथाम् झर्चेध्वम्
उत्तमझर्चेय झर्चेवहि झर्चेमहि


कर्मणिएकद्विबहु
प्रथमझर्च्येत झर्च्येयाताम् झर्च्येरन्
मध्यमझर्च्येथाः झर्च्येयाथाम् झर्च्येध्वम्
उत्तमझर्च्येय झर्च्येवहि झर्च्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमझर्चतु झर्चताम् झर्चन्तु
मध्यमझर्च झर्चतम् झर्चत
उत्तमझर्चानि झर्चाव झर्चाम


आत्मनेपदेएकद्विबहु
प्रथमझर्चताम् झर्चेताम् झर्चन्ताम्
मध्यमझर्चस्व झर्चेथाम् झर्चध्वम्
उत्तमझर्चै झर्चावहै झर्चामहै


कर्मणिएकद्विबहु
प्रथमझर्च्यताम् झर्च्येताम् झर्च्यन्ताम्
मध्यमझर्च्यस्व झर्च्येथाम् झर्च्यध्वम्
उत्तमझर्च्यै झर्च्यावहै झर्च्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमझर्चिष्यति झर्चिष्यतः झर्चिष्यन्ति
मध्यमझर्चिष्यसि झर्चिष्यथः झर्चिष्यथ
उत्तमझर्चिष्यामि झर्चिष्यावः झर्चिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमझर्चिष्यते झर्चिष्येते झर्चिष्यन्ते
मध्यमझर्चिष्यसे झर्चिष्येथे झर्चिष्यध्वे
उत्तमझर्चिष्ये झर्चिष्यावहे झर्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमझर्चिता झर्चितारौ झर्चितारः
मध्यमझर्चितासि झर्चितास्थः झर्चितास्थ
उत्तमझर्चितास्मि झर्चितास्वः झर्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजझर्च जझर्चतुः जझर्चुः
मध्यमजझर्चिथ जझर्चथुः जझर्च
उत्तमजझर्च जझर्चिव जझर्चिम


आत्मनेपदेएकद्विबहु
प्रथमजझर्चे जझर्चाते जझर्चिरे
मध्यमजझर्चिषे जझर्चाथे जझर्चिध्वे
उत्तमजझर्चे जझर्चिवहे जझर्चिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमझर्च्यात् झर्च्यास्ताम् झर्च्यासुः
मध्यमझर्च्याः झर्च्यास्तम् झर्च्यास्त
उत्तमझर्च्यासम् झर्च्यास्व झर्च्यास्म

कृदन्त

क्त
झर्चित m. n. झर्चिता f.

क्तवतु
झर्चितवत् m. n. झर्चितवती f.

शतृ
झर्चत् m. n. झर्चन्ती f.

शानच्
झर्चमान m. n. झर्चमाना f.

शानच् कर्मणि
झर्च्यमान m. n. झर्च्यमाना f.

लुडादेश पर
झर्चिष्यत् m. n. झर्चिष्यन्ती f.

लुडादेश आत्म
झर्चिष्यमाण m. n. झर्चिष्यमाणा f.

तव्य
झर्चितव्य m. n. झर्चितव्या f.

यत्
झर्क्य m. n. झर्क्या f.

अनीयर्
झर्चनीय m. n. झर्चनीया f.

लिडादेश पर
जझर्च्वस् m. n. जझर्चुषी f.

लिडादेश आत्म
जझर्चान m. n. जझर्चाना f.

अव्यय

तुमुन्
झर्चितुम्

क्त्वा
झर्चित्वा

ल्यप्
॰झर्च्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria