सुबन्तावली ?झर्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाझर्चिष्यन्ती झर्चिष्यन्त्यौ झर्चिष्यन्त्यः
सम्बोधनम्झर्चिष्यन्ति झर्चिष्यन्त्यौ झर्चिष्यन्त्यः
द्वितीयाझर्चिष्यन्तीम् झर्चिष्यन्त्यौ झर्चिष्यन्तीः
तृतीयाझर्चिष्यन्त्या झर्चिष्यन्तीभ्याम् झर्चिष्यन्तीभिः
चतुर्थीझर्चिष्यन्त्यै झर्चिष्यन्तीभ्याम् झर्चिष्यन्तीभ्यः
पञ्चमीझर्चिष्यन्त्याः झर्चिष्यन्तीभ्याम् झर्चिष्यन्तीभ्यः
षष्ठीझर्चिष्यन्त्याः झर्चिष्यन्त्योः झर्चिष्यन्तीनाम्
सप्तमीझर्चिष्यन्त्याम् झर्चिष्यन्त्योः झर्चिष्यन्तीषु

समास झर्चिष्यन्ति झर्चिष्यन्ती

अव्यय ॰झर्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria