तिङन्तावली ?जञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजञ्जति जञ्जतः जञ्जन्ति
मध्यमजञ्जसि जञ्जथः जञ्जथ
उत्तमजञ्जामि जञ्जावः जञ्जामः


आत्मनेपदेएकद्विबहु
प्रथमजञ्जते जञ्जेते जञ्जन्ते
मध्यमजञ्जसे जञ्जेथे जञ्जध्वे
उत्तमजञ्जे जञ्जावहे जञ्जामहे


कर्मणिएकद्विबहु
प्रथमजज्यते जज्येते जज्यन्ते
मध्यमजज्यसे जज्येथे जज्यध्वे
उत्तमजज्ये जज्यावहे जज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजञ्जत् अजञ्जताम् अजञ्जन्
मध्यमअजञ्जः अजञ्जतम् अजञ्जत
उत्तमअजञ्जम् अजञ्जाव अजञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमअजञ्जत अजञ्जेताम् अजञ्जन्त
मध्यमअजञ्जथाः अजञ्जेथाम् अजञ्जध्वम्
उत्तमअजञ्जे अजञ्जावहि अजञ्जामहि


कर्मणिएकद्विबहु
प्रथमअजज्यत अजज्येताम् अजज्यन्त
मध्यमअजज्यथाः अजज्येथाम् अजज्यध्वम्
उत्तमअजज्ये अजज्यावहि अजज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजञ्जेत् जञ्जेताम् जञ्जेयुः
मध्यमजञ्जेः जञ्जेतम् जञ्जेत
उत्तमजञ्जेयम् जञ्जेव जञ्जेम


आत्मनेपदेएकद्विबहु
प्रथमजञ्जेत जञ्जेयाताम् जञ्जेरन्
मध्यमजञ्जेथाः जञ्जेयाथाम् जञ्जेध्वम्
उत्तमजञ्जेय जञ्जेवहि जञ्जेमहि


कर्मणिएकद्विबहु
प्रथमजज्येत जज्येयाताम् जज्येरन्
मध्यमजज्येथाः जज्येयाथाम् जज्येध्वम्
उत्तमजज्येय जज्येवहि जज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजञ्जतु जञ्जताम् जञ्जन्तु
मध्यमजञ्ज जञ्जतम् जञ्जत
उत्तमजञ्जानि जञ्जाव जञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमजञ्जताम् जञ्जेताम् जञ्जन्ताम्
मध्यमजञ्जस्व जञ्जेथाम् जञ्जध्वम्
उत्तमजञ्जै जञ्जावहै जञ्जामहै


कर्मणिएकद्विबहु
प्रथमजज्यताम् जज्येताम् जज्यन्ताम्
मध्यमजज्यस्व जज्येथाम् जज्यध्वम्
उत्तमजज्यै जज्यावहै जज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजञ्जिष्यति जञ्जिष्यतः जञ्जिष्यन्ति
मध्यमजञ्जिष्यसि जञ्जिष्यथः जञ्जिष्यथ
उत्तमजञ्जिष्यामि जञ्जिष्यावः जञ्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजञ्जिष्यते जञ्जिष्येते जञ्जिष्यन्ते
मध्यमजञ्जिष्यसे जञ्जिष्येथे जञ्जिष्यध्वे
उत्तमजञ्जिष्ये जञ्जिष्यावहे जञ्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजञ्जिता जञ्जितारौ जञ्जितारः
मध्यमजञ्जितासि जञ्जितास्थः जञ्जितास्थ
उत्तमजञ्जितास्मि जञ्जितास्वः जञ्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजञ्ज जजञ्जतुः जजञ्जुः
मध्यमजजञ्जिथ जजञ्जथुः जजञ्ज
उत्तमजजञ्ज जजञ्जिव जजञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमजजञ्जे जजञ्जाते जजञ्जिरे
मध्यमजजञ्जिषे जजञ्जाथे जजञ्जिध्वे
उत्तमजजञ्जे जजञ्जिवहे जजञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजज्यात् जज्यास्ताम् जज्यासुः
मध्यमजज्याः जज्यास्तम् जज्यास्त
उत्तमजज्यासम् जज्यास्व जज्यास्म

कृदन्त

क्त
जञ्जित m. n. जञ्जिता f.

क्तवतु
जञ्जितवत् m. n. जञ्जितवती f.

शतृ
जञ्जत् m. n. जञ्जन्ती f.

शानच्
जञ्जमान m. n. जञ्जमाना f.

शानच् कर्मणि
जज्यमान m. n. जज्यमाना f.

लुडादेश पर
जञ्जिष्यत् m. n. जञ्जिष्यन्ती f.

लुडादेश आत्म
जञ्जिष्यमाण m. n. जञ्जिष्यमाणा f.

तव्य
जञ्जितव्य m. n. जञ्जितव्या f.

यत्
जङ्ग्य m. n. जङ्ग्या f.

अनीयर्
जञ्जनीय m. n. जञ्जनीया f.

लिडादेश पर
जजञ्ज्वस् m. n. जजञ्जुषी f.

लिडादेश आत्म
जजञ्जान m. n. जजञ्जाना f.

अव्यय

तुमुन्
जञ्जितुम्

क्त्वा
जञ्जित्वा

ल्यप्
॰जज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria