सुबन्तावली ?जजञ्ज्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाजजञ्ज्वत् जजञ्जुषी जजञ्ज्वांसि
सम्बोधनम्जजञ्ज्वत् जजञ्जुषी जजञ्ज्वांसि
द्वितीयाजजञ्ज्वत् जजञ्जुषी जजञ्ज्वांसि
तृतीयाजजञ्जुषा जजञ्ज्वद्भ्याम् जजञ्ज्वद्भिः
चतुर्थीजजञ्जुषे जजञ्ज्वद्भ्याम् जजञ्ज्वद्भ्यः
पञ्चमीजजञ्जुषः जजञ्ज्वद्भ्याम् जजञ्ज्वद्भ्यः
षष्ठीजजञ्जुषः जजञ्जुषोः जजञ्जुषाम्
सप्तमीजजञ्जुषि जजञ्जुषोः जजञ्ज्वत्सु

समास जजञ्ज्वत्

अव्यय ॰जजञ्ज्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria