तिङन्तावली जप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजपति जपतः जपन्ति
मध्यमजपसि जपथः जपथ
उत्तमजपामि जपावः जपामः


कर्मणिएकद्विबहु
प्रथमजप्यते जप्येते जप्यन्ते
मध्यमजप्यसे जप्येथे जप्यध्वे
उत्तमजप्ये जप्यावहे जप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजपत् अजपताम् अजपन्
मध्यमअजपः अजपतम् अजपत
उत्तमअजपम् अजपाव अजपाम


कर्मणिएकद्विबहु
प्रथमअजप्यत अजप्येताम् अजप्यन्त
मध्यमअजप्यथाः अजप्येथाम् अजप्यध्वम्
उत्तमअजप्ये अजप्यावहि अजप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजपेत् जपेताम् जपेयुः
मध्यमजपेः जपेतम् जपेत
उत्तमजपेयम् जपेव जपेम


कर्मणिएकद्विबहु
प्रथमजप्येत जप्येयाताम् जप्येरन्
मध्यमजप्येथाः जप्येयाथाम् जप्येध्वम्
उत्तमजप्येय जप्येवहि जप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजपतु जपताम् जपन्तु
मध्यमजप जपतम् जपत
उत्तमजपानि जपाव जपाम


कर्मणिएकद्विबहु
प्रथमजप्यताम् जप्येताम् जप्यन्ताम्
मध्यमजप्यस्व जप्येथाम् जप्यध्वम्
उत्तमजप्यै जप्यावहै जप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजपिष्यति जपिष्यतः जपिष्यन्ति
मध्यमजपिष्यसि जपिष्यथः जपिष्यथ
उत्तमजपिष्यामि जपिष्यावः जपिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजपिता जपितारौ जपितारः
मध्यमजपितासि जपितास्थः जपितास्थ
उत्तमजपितास्मि जपितास्वः जपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजाप जेपतुः जेपुः
मध्यमजेपिथ जजप्थ जेपथुः जेप
उत्तमजजाप जजप जेपिव जेपिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजपीत् अजपिष्टाम् अजपिषुः
मध्यमअजपीः अजपिष्टम् अजपिष्ट
उत्तमअजपिषम् अजपिष्व अजपिष्म


आत्मनेपदेएकद्विबहु
प्रथमअजपिष्ट अजपिषाताम् अजपिषत
मध्यमअजपिष्ठाः अजपिषाथाम् अजपिध्वम्
उत्तमअजपिषि अजपिष्वहि अजपिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजप्यात् जप्यास्ताम् जप्यासुः
मध्यमजप्याः जप्यास्तम् जप्यास्त
उत्तमजप्यासम् जप्यास्व जप्यास्म

कृदन्त

क्त
जपित m. n. जपिता f.

क्त
जप्त m. n. जप्ता f.

क्तवतु
जप्तवत् m. n. जप्तवती f.

क्तवतु
जपितवत् m. n. जपितवती f.

शतृ
जपत् m. n. जपन्ती f.

शानच् कर्मणि
जप्यमान m. n. जप्यमाना f.

लुडादेश पर
जपिष्यत् m. n. जपिष्यन्ती f.

तव्य
जपितव्य m. n. जपितव्या f.

यत्
जप्य m. n. जप्या f.

अनीयर्
जपनीय m. n. जपनीया f.

लिडादेश पर
जेपिवस् m. n. जेपुषी f.

अव्यय

तुमुन्
जपितुम्

क्त्वा
जप्त्वा

क्त्वा
जपित्वा

ल्यप्
॰जप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमजापयति जापयतः जापयन्ति
मध्यमजापयसि जापयथः जापयथ
उत्तमजापयामि जापयावः जापयामः


आत्मनेपदेएकद्विबहु
प्रथमजापयते जापयेते जापयन्ते
मध्यमजापयसे जापयेथे जापयध्वे
उत्तमजापये जापयावहे जापयामहे


कर्मणिएकद्विबहु
प्रथमजाप्यते जाप्येते जाप्यन्ते
मध्यमजाप्यसे जाप्येथे जाप्यध्वे
उत्तमजाप्ये जाप्यावहे जाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजापयत् अजापयताम् अजापयन्
मध्यमअजापयः अजापयतम् अजापयत
उत्तमअजापयम् अजापयाव अजापयाम


आत्मनेपदेएकद्विबहु
प्रथमअजापयत अजापयेताम् अजापयन्त
मध्यमअजापयथाः अजापयेथाम् अजापयध्वम्
उत्तमअजापये अजापयावहि अजापयामहि


कर्मणिएकद्विबहु
प्रथमअजाप्यत अजाप्येताम् अजाप्यन्त
मध्यमअजाप्यथाः अजाप्येथाम् अजाप्यध्वम्
उत्तमअजाप्ये अजाप्यावहि अजाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजापयेत् जापयेताम् जापयेयुः
मध्यमजापयेः जापयेतम् जापयेत
उत्तमजापयेयम् जापयेव जापयेम


आत्मनेपदेएकद्विबहु
प्रथमजापयेत जापयेयाताम् जापयेरन्
मध्यमजापयेथाः जापयेयाथाम् जापयेध्वम्
उत्तमजापयेय जापयेवहि जापयेमहि


कर्मणिएकद्विबहु
प्रथमजाप्येत जाप्येयाताम् जाप्येरन्
मध्यमजाप्येथाः जाप्येयाथाम् जाप्येध्वम्
उत्तमजाप्येय जाप्येवहि जाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजापयतु जापयताम् जापयन्तु
मध्यमजापय जापयतम् जापयत
उत्तमजापयानि जापयाव जापयाम


आत्मनेपदेएकद्विबहु
प्रथमजापयताम् जापयेताम् जापयन्ताम्
मध्यमजापयस्व जापयेथाम् जापयध्वम्
उत्तमजापयै जापयावहै जापयामहै


कर्मणिएकद्विबहु
प्रथमजाप्यताम् जाप्येताम् जाप्यन्ताम्
मध्यमजाप्यस्व जाप्येथाम् जाप्यध्वम्
उत्तमजाप्यै जाप्यावहै जाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजापयिष्यति जापयिष्यतः जापयिष्यन्ति
मध्यमजापयिष्यसि जापयिष्यथः जापयिष्यथ
उत्तमजापयिष्यामि जापयिष्यावः जापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजापयिष्यते जापयिष्येते जापयिष्यन्ते
मध्यमजापयिष्यसे जापयिष्येथे जापयिष्यध्वे
उत्तमजापयिष्ये जापयिष्यावहे जापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजापयिता जापयितारौ जापयितारः
मध्यमजापयितासि जापयितास्थः जापयितास्थ
उत्तमजापयितास्मि जापयितास्वः जापयितास्मः

कृदन्त

क्त
जापित m. n. जापिता f.

क्तवतु
जापितवत् m. n. जापितवती f.

शतृ
जापयत् m. n. जापयन्ती f.

शानच्
जापयमान m. n. जापयमाना f.

शानच् कर्मणि
जाप्यमान m. n. जाप्यमाना f.

लुडादेश पर
जापयिष्यत् m. n. जापयिष्यन्ती f.

लुडादेश आत्म
जापयिष्यमाण m. n. जापयिष्यमाणा f.

यत्
जाप्य m. n. जाप्या f.

अनीयर्
जापनीय m. n. जापनीया f.

तव्य
जापयितव्य m. n. जापयितव्या f.

अव्यय

तुमुन्
जापयितुम्

क्त्वा
जापयित्वा

ल्यप्
॰जाप्य

लिट्
जापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria