तिङन्तावली जन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजजन्ति जजन्तः जजनति
मध्यमजजंसि जजन्थः जजन्थ
उत्तमजजन्मि जजन्वः जजन्मः


आत्मनेपदेएकद्विबहु
प्रथमजजन्ते जजनाते जजनते
मध्यमजजंसे जजनाथे जजन्ध्वे
उत्तमजजने जजन्वहे जजन्महे


कर्मणिएकद्विबहु
प्रथमजन्यते जन्येते जन्यन्ते
मध्यमजन्यसे जन्येथे जन्यध्वे
उत्तमजन्ये जन्यावहे जन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजजन् अजजन्ताम् अजजनुः
मध्यमअजजन् अजजन्तम् अजजन्त
उत्तमअजजनम् अजजन्व अजजन्म


आत्मनेपदेएकद्विबहु
प्रथमअजजन्त अजजनाताम् अजजनत
मध्यमअजजन्थाः अजजनाथाम् अजजन्ध्वम्
उत्तमअजजनि अजजन्वहि अजजन्महि


कर्मणिएकद्विबहु
प्रथमअजन्यत अजन्येताम् अजन्यन्त
मध्यमअजन्यथाः अजन्येथाम् अजन्यध्वम्
उत्तमअजन्ये अजन्यावहि अजन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजजन्यात् जजन्याताम् जजन्युः
मध्यमजजन्याः जजन्यातम् जजन्यात
उत्तमजजन्याम् जजन्याव जजन्याम


आत्मनेपदेएकद्विबहु
प्रथमजजनीत जजनीयाताम् जजनीरन्
मध्यमजजनीथाः जजनीयाथाम् जजनीध्वम्
उत्तमजजनीय जजनीवहि जजनीमहि


कर्मणिएकद्विबहु
प्रथमजन्येत जन्येयाताम् जन्येरन्
मध्यमजन्येथाः जन्येयाथाम् जन्येध्वम्
उत्तमजन्येय जन्येवहि जन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजजन्तु जजन्ताम् जजनतु
मध्यमजजन्धि जजन्तम् जजन्त
उत्तमजजनानि जजनाव जजनाम


आत्मनेपदेएकद्विबहु
प्रथमजजन्ताम् जजनाताम् जजनताम्
मध्यमजजंस्व जजनाथाम् जजन्ध्वम्
उत्तमजजनै जजनावहै जजनामहै


कर्मणिएकद्विबहु
प्रथमजन्यताम् जन्येताम् जन्यन्ताम्
मध्यमजन्यस्व जन्येथाम् जन्यध्वम्
उत्तमजन्यै जन्यावहै जन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजास्यति जनिष्यति जास्यतः जनिष्यतः जास्यन्ति जनिष्यन्ति
मध्यमजास्यसि जनिष्यसि जास्यथः जनिष्यथः जास्यथ जनिष्यथ
उत्तमजास्यामि जनिष्यामि जास्यावः जनिष्यावः जास्यामः जनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजास्यते जनिष्यते जास्येते जनिष्येते जास्यन्ते जनिष्यन्ते
मध्यमजास्यसे जनिष्यसे जास्येथे जनिष्येथे जास्यध्वे जनिष्यध्वे
उत्तमजास्ये जनिष्ये जास्यावहे जनिष्यावहे जास्यामहे जनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजनिता जनितारौ जनितारः
मध्यमजनितासि जनितास्थः जनितास्थ
उत्तमजनितास्मि जनितास्वः जनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजान जज्ञतुः जज्ञुः
मध्यमजज्ञिथ जजन्थ जज्ञथुः जज्ञ
उत्तमजजान जजन जज्ञिव जज्ञिम


आत्मनेपदेएकद्विबहु
प्रथमजज्ञे जज्ञाते जज्ञिरे
मध्यमजज्ञिषे जज्ञाथे जज्ञिध्वे
उत्तमजज्ञे जज्ञिवहे जज्ञिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजीजनत् अजन् अजीजनताम् अजन्ताम् अजीजनन् अजनन्
मध्यमअजीजनः अजन् अजीजनतम् अजन्तम् अजीजनत अजन्त
उत्तमअजीजनम् अजनम् अजीजनाव अजन्व अजीजनाम अजन्म


आत्मनेपदेएकद्विबहु
प्रथमअजीजनत अजन्त अजनिष्ट अजीजनेताम् अजनिषाताम् अजनाताम् अजीजनन्त अजनिषत अजनत
मध्यमअजीजनथाः अजन्थाः अजनिष्ठाः अजीजनेथाम् अजनिषाथाम् अजनाथाम् अजीजनध्वम् अजन्ध्वम् अजनिध्वम्
उत्तमअजीजने अजनिषि अजनि अजीजनावहि अजन्वहि अजनिष्वहि अजीजनामहि अजन्महि अजनिष्महि


कर्मणिएकद्विबहु
प्रथमअजनि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

आत्मनेपदेएकद्विबहु
प्रथमजनिष्ट जनिषाताम् जनिषत
मध्यमजनिष्ठाः जनिषाथाम् जनिध्वम्
उत्तमजनिषि जनिष्वहि जनिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजन्यात् जन्यास्ताम् जन्यासुः
मध्यमजन्याः जन्यास्तम् जन्यास्त
उत्तमजन्यासम् जन्यास्व जन्यास्म

कृदन्त

क्त
जात m. n. जाता f.

क्तवतु
जातवत् m. n. जातवती f.

शतृ
जजनत् m. n. जजनती f.

शानच्
जजनान m. n. जजनाना f.

शानच् कर्मणि
जन्यमान m. n. जन्यमाना f.

लुडादेश पर
जास्यत् m. n. जास्यन्ती f.

लुडादेश पर
जनिष्यत् m. n. जनिष्यन्ती f.

लुडादेश आत्म
जनिष्यमाण m. n. जनिष्यमाणा f.

लुडादेश आत्म
जास्यमान m. n. जास्यमाना f.

तव्य
जनितव्य m. n. जनितव्या f.

यत्
जान्य m. n. जान्या f.

अनीयर्
जननीय m. n. जननीया f.

लिडादेश पर
जज्ञिवस् m. n. जज्ञुषी f.

लिडादेश आत्म
जज्ञान m. n. जज्ञाना f.

अव्यय

तुमुन्
जनितुम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमजनयति जनयतः जनयन्ति
मध्यमजनयसि जनयथः जनयथ
उत्तमजनयामि जनयावः जनयामः


आत्मनेपदेएकद्विबहु
प्रथमजनयते जनयेते जनयन्ते
मध्यमजनयसे जनयेथे जनयध्वे
उत्तमजनये जनयावहे जनयामहे


कर्मणिएकद्विबहु
प्रथमजन्यते जन्येते जन्यन्ते
मध्यमजन्यसे जन्येथे जन्यध्वे
उत्तमजन्ये जन्यावहे जन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजनयत् अजनयताम् अजनयन्
मध्यमअजनयः अजनयतम् अजनयत
उत्तमअजनयम् अजनयाव अजनयाम


आत्मनेपदेएकद्विबहु
प्रथमअजनयत अजनयेताम् अजनयन्त
मध्यमअजनयथाः अजनयेथाम् अजनयध्वम्
उत्तमअजनये अजनयावहि अजनयामहि


कर्मणिएकद्विबहु
प्रथमअजन्यत अजन्येताम् अजन्यन्त
मध्यमअजन्यथाः अजन्येथाम् अजन्यध्वम्
उत्तमअजन्ये अजन्यावहि अजन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजनयेत् जनयेताम् जनयेयुः
मध्यमजनयेः जनयेतम् जनयेत
उत्तमजनयेयम् जनयेव जनयेम


आत्मनेपदेएकद्विबहु
प्रथमजनयेत जनयेयाताम् जनयेरन्
मध्यमजनयेथाः जनयेयाथाम् जनयेध्वम्
उत्तमजनयेय जनयेवहि जनयेमहि


कर्मणिएकद्विबहु
प्रथमजन्येत जन्येयाताम् जन्येरन्
मध्यमजन्येथाः जन्येयाथाम् जन्येध्वम्
उत्तमजन्येय जन्येवहि जन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजनयतु जनयताम् जनयन्तु
मध्यमजनय जनयतम् जनयत
उत्तमजनयानि जनयाव जनयाम


आत्मनेपदेएकद्विबहु
प्रथमजनयताम् जनयेताम् जनयन्ताम्
मध्यमजनयस्व जनयेथाम् जनयध्वम्
उत्तमजनयै जनयावहै जनयामहै


कर्मणिएकद्विबहु
प्रथमजन्यताम् जन्येताम् जन्यन्ताम्
मध्यमजन्यस्व जन्येथाम् जन्यध्वम्
उत्तमजन्यै जन्यावहै जन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजनयिष्यति जनयिष्यतः जनयिष्यन्ति
मध्यमजनयिष्यसि जनयिष्यथः जनयिष्यथ
उत्तमजनयिष्यामि जनयिष्यावः जनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजनयिष्यते जनयिष्येते जनयिष्यन्ते
मध्यमजनयिष्यसे जनयिष्येथे जनयिष्यध्वे
उत्तमजनयिष्ये जनयिष्यावहे जनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजनयिता जनयितारौ जनयितारः
मध्यमजनयितासि जनयितास्थः जनयितास्थ
उत्तमजनयितास्मि जनयितास्वः जनयितास्मः

कृदन्त

क्त
जनित m. n. जनिता f.

क्तवतु
जनितवत् m. n. जनितवती f.

शतृ
जनयत् m. n. जनयन्ती f.

शानच्
जनयमान m. n. जनयमाना f.

शानच् कर्मणि
जन्यमान m. n. जन्यमाना f.

लुडादेश पर
जनयिष्यत् m. n. जनयिष्यन्ती f.

लुडादेश आत्म
जनयिष्यमाण m. n. जनयिष्यमाणा f.

यत्
जन्य m. n. जन्या f.

अनीयर्
जननीय m. n. जननीया f.

तव्य
जनयितव्य m. n. जनयितव्या f.

अव्यय

तुमुन्
जनयितुम्

क्त्वा
जनयित्वा

ल्यप्
॰जनय्य

लिट्
जनयाम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमजिजनिषते जिजनिषेते जिजनिषन्ते
मध्यमजिजनिषसे जिजनिषेथे जिजनिषध्वे
उत्तमजिजनिषे जिजनिषावहे जिजनिषामहे


कर्मणिएकद्विबहु
प्रथमजिजनिष्यते जिजनिष्येते जिजनिष्यन्ते
मध्यमजिजनिष्यसे जिजनिष्येथे जिजनिष्यध्वे
उत्तमजिजनिष्ये जिजनिष्यावहे जिजनिष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजिजनिषत अजिजनिषेताम् अजिजनिषन्त
मध्यमअजिजनिषथाः अजिजनिषेथाम् अजिजनिषध्वम्
उत्तमअजिजनिषे अजिजनिषावहि अजिजनिषामहि


कर्मणिएकद्विबहु
प्रथमअजिजनिष्यत अजिजनिष्येताम् अजिजनिष्यन्त
मध्यमअजिजनिष्यथाः अजिजनिष्येथाम् अजिजनिष्यध्वम्
उत्तमअजिजनिष्ये अजिजनिष्यावहि अजिजनिष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजिजनिषेत जिजनिषेयाताम् जिजनिषेरन्
मध्यमजिजनिषेथाः जिजनिषेयाथाम् जिजनिषेध्वम्
उत्तमजिजनिषेय जिजनिषेवहि जिजनिषेमहि


कर्मणिएकद्विबहु
प्रथमजिजनिष्येत जिजनिष्येयाताम् जिजनिष्येरन्
मध्यमजिजनिष्येथाः जिजनिष्येयाथाम् जिजनिष्येध्वम्
उत्तमजिजनिष्येय जिजनिष्येवहि जिजनिष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजिजनिषताम् जिजनिषेताम् जिजनिषन्ताम्
मध्यमजिजनिषस्व जिजनिषेथाम् जिजनिषध्वम्
उत्तमजिजनिषै जिजनिषावहै जिजनिषामहै


कर्मणिएकद्विबहु
प्रथमजिजनिष्यताम् जिजनिष्येताम् जिजनिष्यन्ताम्
मध्यमजिजनिष्यस्व जिजनिष्येथाम् जिजनिष्यध्वम्
उत्तमजिजनिष्यै जिजनिष्यावहै जिजनिष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमजिजनिष्यते जिजनिष्येते जिजनिष्यन्ते
मध्यमजिजनिष्यसे जिजनिष्येथे जिजनिष्यध्वे
उत्तमजिजनिष्ये जिजनिष्यावहे जिजनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिजनिषिता जिजनिषितारौ जिजनिषितारः
मध्यमजिजनिषितासि जिजनिषितास्थः जिजनिषितास्थ
उत्तमजिजनिषितास्मि जिजनिषितास्वः जिजनिषितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमजिजिजनिषे जिजिजनिषाते जिजिजनिषिरे
मध्यमजिजिजनिषिषे जिजिजनिषाथे जिजिजनिषिध्वे
उत्तमजिजिजनिषे जिजिजनिषिवहे जिजिजनिषिमहे

कृदन्त

क्त
जिजनिषित m. n. जिजनिषिता f.

क्तवतु
जिजनिषितवत् m. n. जिजनिषितवती f.

शानच्
जिजनिषमाण m. n. जिजनिषमाणा f.

शानच् कर्मणि
जिजनिष्यमाण m. n. जिजनिष्यमाणा f.

अनीयर्
जिजनिषणीय m. n. जिजनिषणीया f.

यत्
जिजनिष्य m. n. जिजनिष्या f.

तव्य
जिजनिषितव्य m. n. जिजनिषितव्या f.

लिडादेश आत्म
जिजिजनिषाण m. n. जिजिजनिषाणा f.

अव्यय

तुमुन्
जिजनिषितुम्

क्त्वा
जिजनिषित्वा

ल्यप्
॰जिजनिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria