तिङन्तावली ?जम्भ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजम्भति जम्भतः जम्भन्ति
मध्यमजम्भसि जम्भथः जम्भथ
उत्तमजम्भामि जम्भावः जम्भामः


आत्मनेपदेएकद्विबहु
प्रथमजम्भते जम्भेते जम्भन्ते
मध्यमजम्भसे जम्भेथे जम्भध्वे
उत्तमजम्भे जम्भावहे जम्भामहे


कर्मणिएकद्विबहु
प्रथमजम्भ्यते जम्भ्येते जम्भ्यन्ते
मध्यमजम्भ्यसे जम्भ्येथे जम्भ्यध्वे
उत्तमजम्भ्ये जम्भ्यावहे जम्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजम्भत् अजम्भताम् अजम्भन्
मध्यमअजम्भः अजम्भतम् अजम्भत
उत्तमअजम्भम् अजम्भाव अजम्भाम


आत्मनेपदेएकद्विबहु
प्रथमअजम्भत अजम्भेताम् अजम्भन्त
मध्यमअजम्भथाः अजम्भेथाम् अजम्भध्वम्
उत्तमअजम्भे अजम्भावहि अजम्भामहि


कर्मणिएकद्विबहु
प्रथमअजम्भ्यत अजम्भ्येताम् अजम्भ्यन्त
मध्यमअजम्भ्यथाः अजम्भ्येथाम् अजम्भ्यध्वम्
उत्तमअजम्भ्ये अजम्भ्यावहि अजम्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजम्भेत् जम्भेताम् जम्भेयुः
मध्यमजम्भेः जम्भेतम् जम्भेत
उत्तमजम्भेयम् जम्भेव जम्भेम


आत्मनेपदेएकद्विबहु
प्रथमजम्भेत जम्भेयाताम् जम्भेरन्
मध्यमजम्भेथाः जम्भेयाथाम् जम्भेध्वम्
उत्तमजम्भेय जम्भेवहि जम्भेमहि


कर्मणिएकद्विबहु
प्रथमजम्भ्येत जम्भ्येयाताम् जम्भ्येरन्
मध्यमजम्भ्येथाः जम्भ्येयाथाम् जम्भ्येध्वम्
उत्तमजम्भ्येय जम्भ्येवहि जम्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजम्भतु जम्भताम् जम्भन्तु
मध्यमजम्भ जम्भतम् जम्भत
उत्तमजम्भानि जम्भाव जम्भाम


आत्मनेपदेएकद्विबहु
प्रथमजम्भताम् जम्भेताम् जम्भन्ताम्
मध्यमजम्भस्व जम्भेथाम् जम्भध्वम्
उत्तमजम्भै जम्भावहै जम्भामहै


कर्मणिएकद्विबहु
प्रथमजम्भ्यताम् जम्भ्येताम् जम्भ्यन्ताम्
मध्यमजम्भ्यस्व जम्भ्येथाम् जम्भ्यध्वम्
उत्तमजम्भ्यै जम्भ्यावहै जम्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजम्भिष्यति जम्भिष्यतः जम्भिष्यन्ति
मध्यमजम्भिष्यसि जम्भिष्यथः जम्भिष्यथ
उत्तमजम्भिष्यामि जम्भिष्यावः जम्भिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजम्भिष्यते जम्भिष्येते जम्भिष्यन्ते
मध्यमजम्भिष्यसे जम्भिष्येथे जम्भिष्यध्वे
उत्तमजम्भिष्ये जम्भिष्यावहे जम्भिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजम्भिता जम्भितारौ जम्भितारः
मध्यमजम्भितासि जम्भितास्थः जम्भितास्थ
उत्तमजम्भितास्मि जम्भितास्वः जम्भितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजम्भ जजम्भतुः जजम्भुः
मध्यमजजम्भिथ जजम्भथुः जजम्भ
उत्तमजजम्भ जजम्भिव जजम्भिम


आत्मनेपदेएकद्विबहु
प्रथमजजम्भे जजम्भाते जजम्भिरे
मध्यमजजम्भिषे जजम्भाथे जजम्भिध्वे
उत्तमजजम्भे जजम्भिवहे जजम्भिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजम्भ्यात् जम्भ्यास्ताम् जम्भ्यासुः
मध्यमजम्भ्याः जम्भ्यास्तम् जम्भ्यास्त
उत्तमजम्भ्यासम् जम्भ्यास्व जम्भ्यास्म

कृदन्त

क्त
जम्भित m. n. जम्भिता f.

क्तवतु
जम्भितवत् m. n. जम्भितवती f.

शतृ
जम्भत् m. n. जम्भन्ती f.

शानच्
जम्भमान m. n. जम्भमाना f.

शानच् कर्मणि
जम्भ्यमान m. n. जम्भ्यमाना f.

लुडादेश पर
जम्भिष्यत् m. n. जम्भिष्यन्ती f.

लुडादेश आत्म
जम्भिष्यमाण m. n. जम्भिष्यमाणा f.

तव्य
जम्भितव्य m. n. जम्भितव्या f.

यत्
जम्भ्य m. n. जम्भ्या f.

अनीयर्
जम्भनीय m. n. जम्भनीया f.

लिडादेश पर
जजम्भ्वस् m. n. जजम्भुषी f.

लिडादेश आत्म
जजम्भान m. n. जजम्भाना f.

अव्यय

तुमुन्
जम्भितुम्

क्त्वा
जम्भित्वा

ल्यप्
॰जम्भ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria