सुबन्तावली ?जम्भिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजम्भिष्यमाणः जम्भिष्यमाणौ जम्भिष्यमाणाः
सम्बोधनम्जम्भिष्यमाण जम्भिष्यमाणौ जम्भिष्यमाणाः
द्वितीयाजम्भिष्यमाणम् जम्भिष्यमाणौ जम्भिष्यमाणान्
तृतीयाजम्भिष्यमाणेन जम्भिष्यमाणाभ्याम् जम्भिष्यमाणैः जम्भिष्यमाणेभिः
चतुर्थीजम्भिष्यमाणाय जम्भिष्यमाणाभ्याम् जम्भिष्यमाणेभ्यः
पञ्चमीजम्भिष्यमाणात् जम्भिष्यमाणाभ्याम् जम्भिष्यमाणेभ्यः
षष्ठीजम्भिष्यमाणस्य जम्भिष्यमाणयोः जम्भिष्यमाणानाम्
सप्तमीजम्भिष्यमाणे जम्भिष्यमाणयोः जम्भिष्यमाणेषु

समास जम्भिष्यमाण

अव्यय ॰जम्भिष्यमाणम् ॰जम्भिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria