तिङन्तावली जम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजमति जमतः जमन्ति
मध्यमजमसि जमथः जमथ
उत्तमजमामि जमावः जमामः


कर्मणिएकद्विबहु
प्रथमजम्यते जम्येते जम्यन्ते
मध्यमजम्यसे जम्येथे जम्यध्वे
उत्तमजम्ये जम्यावहे जम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजमत् अजमताम् अजमन्
मध्यमअजमः अजमतम् अजमत
उत्तमअजमम् अजमाव अजमाम


कर्मणिएकद्विबहु
प्रथमअजम्यत अजम्येताम् अजम्यन्त
मध्यमअजम्यथाः अजम्येथाम् अजम्यध्वम्
उत्तमअजम्ये अजम्यावहि अजम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजमेत् जमेताम् जमेयुः
मध्यमजमेः जमेतम् जमेत
उत्तमजमेयम् जमेव जमेम


कर्मणिएकद्विबहु
प्रथमजम्येत जम्येयाताम् जम्येरन्
मध्यमजम्येथाः जम्येयाथाम् जम्येध्वम्
उत्तमजम्येय जम्येवहि जम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजमतु जमताम् जमन्तु
मध्यमजम जमतम् जमत
उत्तमजमानि जमाव जमाम


कर्मणिएकद्विबहु
प्रथमजम्यताम् जम्येताम् जम्यन्ताम्
मध्यमजम्यस्व जम्येथाम् जम्यध्वम्
उत्तमजम्यै जम्यावहै जम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजमिष्यति जमिष्यतः जमिष्यन्ति
मध्यमजमिष्यसि जमिष्यथः जमिष्यथ
उत्तमजमिष्यामि जमिष्यावः जमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजमिता जमितारौ जमितारः
मध्यमजमितासि जमितास्थः जमितास्थ
उत्तमजमितास्मि जमितास्वः जमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजाम जेमतुः जेमुः
मध्यमजेमिथ जजन्थ जेमथुः जेम
उत्तमजजाम जजम जेमिव जेमिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजम्यात् जम्यास्ताम् जम्यासुः
मध्यमजम्याः जम्यास्तम् जम्यास्त
उत्तमजम्यासम् जम्यास्व जम्यास्म

कृदन्त

क्त
जन्त m. n. जन्ता f.

क्तवतु
जन्तवत् m. n. जन्तवती f.

शतृ
जमत् m. n. जमन्ती f.

शानच् कर्मणि
जम्यमान m. n. जम्यमाना f.

लुडादेश पर
जमिष्यत् m. n. जमिष्यन्ती f.

तव्य
जमितव्य m. n. जमितव्या f.

यत्
जम्य m. n. जम्या f.

अनीयर्
जमनीय m. n. जमनीया f.

लिडादेश पर
जेमिवस् m. n. जेमुषी f.

अव्यय

तुमुन्
जमितुम्

क्त्वा
जमित्वा

क्त्वा
जन्त्वा

ल्यप्
॰जम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria