तिङन्तावली
जल्प्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जल्पति
जल्पतः
जल्पन्ति
मध्यम
जल्पसि
जल्पथः
जल्पथ
उत्तम
जल्पामि
जल्पावः
जल्पामः
कर्मणि
एक
द्वि
बहु
प्रथम
जल्प्यते
जल्प्येते
जल्प्यन्ते
मध्यम
जल्प्यसे
जल्प्येथे
जल्प्यध्वे
उत्तम
जल्प्ये
जल्प्यावहे
जल्प्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजल्पत्
अजल्पताम्
अजल्पन्
मध्यम
अजल्पः
अजल्पतम्
अजल्पत
उत्तम
अजल्पम्
अजल्पाव
अजल्पाम
कर्मणि
एक
द्वि
बहु
प्रथम
अजल्प्यत
अजल्प्येताम्
अजल्प्यन्त
मध्यम
अजल्प्यथाः
अजल्प्येथाम्
अजल्प्यध्वम्
उत्तम
अजल्प्ये
अजल्प्यावहि
अजल्प्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जल्पेत्
जल्पेताम्
जल्पेयुः
मध्यम
जल्पेः
जल्पेतम्
जल्पेत
उत्तम
जल्पेयम्
जल्पेव
जल्पेम
कर्मणि
एक
द्वि
बहु
प्रथम
जल्प्येत
जल्प्येयाताम्
जल्प्येरन्
मध्यम
जल्प्येथाः
जल्प्येयाथाम्
जल्प्येध्वम्
उत्तम
जल्प्येय
जल्प्येवहि
जल्प्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जल्पतु
जल्पताम्
जल्पन्तु
मध्यम
जल्प
जल्पतम्
जल्पत
उत्तम
जल्पानि
जल्पाव
जल्पाम
कर्मणि
एक
द्वि
बहु
प्रथम
जल्प्यताम्
जल्प्येताम्
जल्प्यन्ताम्
मध्यम
जल्प्यस्व
जल्प्येथाम्
जल्प्यध्वम्
उत्तम
जल्प्यै
जल्प्यावहै
जल्प्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जल्पिष्यति
जल्पिष्यतः
जल्पिष्यन्ति
मध्यम
जल्पिष्यसि
जल्पिष्यथः
जल्पिष्यथ
उत्तम
जल्पिष्यामि
जल्पिष्यावः
जल्पिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जल्पिता
जल्पितारौ
जल्पितारः
मध्यम
जल्पितासि
जल्पितास्थः
जल्पितास्थ
उत्तम
जल्पितास्मि
जल्पितास्वः
जल्पितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जजल्प
जजल्पतुः
जजल्पुः
मध्यम
जजल्पिथ
जजल्पथुः
जजल्प
उत्तम
जजल्प
जजल्पिव
जजल्पिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजल्पीत्
अजल्पिष्टाम्
अजल्पिषुः
मध्यम
अजल्पीः
अजल्पिष्टम्
अजल्पिष्ट
उत्तम
अजल्पिषम्
अजल्पिष्व
अजल्पिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजल्पिष्ट
अजल्पिषाताम्
अजल्पिषत
मध्यम
अजल्पिष्ठाः
अजल्पिषाथाम्
अजल्पिध्वम्
उत्तम
अजल्पिषि
अजल्पिष्वहि
अजल्पिष्महि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जल्पीत्
जल्पिष्टाम्
जल्पिषुः
मध्यम
जल्पीः
जल्पिष्टम्
जल्पिष्ट
उत्तम
जल्पिषम्
जल्पिष्व
जल्पिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जल्पिष्ट
जल्पिषाताम्
जल्पिषत
मध्यम
जल्पिष्ठाः
जल्पिषाथाम्
जल्पिध्वम्
उत्तम
जल्पिषि
जल्पिष्वहि
जल्पिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जल्प्यात्
जल्प्यास्ताम्
जल्प्यासुः
मध्यम
जल्प्याः
जल्प्यास्तम्
जल्प्यास्त
उत्तम
जल्प्यासम्
जल्प्यास्व
जल्प्यास्म
कृदन्त
क्त
जल्पित
m.
n.
जल्पिता
f.
क्तवतु
जल्पितवत्
m.
n.
जल्पितवती
f.
शतृ
जल्पत्
m.
n.
जल्पन्ती
f.
शानच् कर्मणि
जल्प्यमान
m.
n.
जल्प्यमाना
f.
लुडादेश पर
जल्पिष्यत्
m.
n.
जल्पिष्यन्ती
f.
तव्य
जल्पितव्य
m.
n.
जल्पितव्या
f.
यत्
जल्प्य
m.
n.
जल्प्या
f.
अनीयर्
जल्पनीय
m.
n.
जल्पनीया
f.
लिडादेश पर
जजल्प्वस्
m.
n.
जजल्पुषी
f.
अव्यय
तुमुन्
जल्पितुम्
क्त्वा
जल्पित्वा
ल्यप्
॰जल्प्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023