तिङन्तावली जल्प्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजल्पति जल्पतः जल्पन्ति
मध्यमजल्पसि जल्पथः जल्पथ
उत्तमजल्पामि जल्पावः जल्पामः


कर्मणिएकद्विबहु
प्रथमजल्प्यते जल्प्येते जल्प्यन्ते
मध्यमजल्प्यसे जल्प्येथे जल्प्यध्वे
उत्तमजल्प्ये जल्प्यावहे जल्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजल्पत् अजल्पताम् अजल्पन्
मध्यमअजल्पः अजल्पतम् अजल्पत
उत्तमअजल्पम् अजल्पाव अजल्पाम


कर्मणिएकद्विबहु
प्रथमअजल्प्यत अजल्प्येताम् अजल्प्यन्त
मध्यमअजल्प्यथाः अजल्प्येथाम् अजल्प्यध्वम्
उत्तमअजल्प्ये अजल्प्यावहि अजल्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजल्पेत् जल्पेताम् जल्पेयुः
मध्यमजल्पेः जल्पेतम् जल्पेत
उत्तमजल्पेयम् जल्पेव जल्पेम


कर्मणिएकद्विबहु
प्रथमजल्प्येत जल्प्येयाताम् जल्प्येरन्
मध्यमजल्प्येथाः जल्प्येयाथाम् जल्प्येध्वम्
उत्तमजल्प्येय जल्प्येवहि जल्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजल्पतु जल्पताम् जल्पन्तु
मध्यमजल्प जल्पतम् जल्पत
उत्तमजल्पानि जल्पाव जल्पाम


कर्मणिएकद्विबहु
प्रथमजल्प्यताम् जल्प्येताम् जल्प्यन्ताम्
मध्यमजल्प्यस्व जल्प्येथाम् जल्प्यध्वम्
उत्तमजल्प्यै जल्प्यावहै जल्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजल्पिष्यति जल्पिष्यतः जल्पिष्यन्ति
मध्यमजल्पिष्यसि जल्पिष्यथः जल्पिष्यथ
उत्तमजल्पिष्यामि जल्पिष्यावः जल्पिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजल्पिता जल्पितारौ जल्पितारः
मध्यमजल्पितासि जल्पितास्थः जल्पितास्थ
उत्तमजल्पितास्मि जल्पितास्वः जल्पितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजल्प जजल्पतुः जजल्पुः
मध्यमजजल्पिथ जजल्पथुः जजल्प
उत्तमजजल्प जजल्पिव जजल्पिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजल्पीत् अजल्पिष्टाम् अजल्पिषुः
मध्यमअजल्पीः अजल्पिष्टम् अजल्पिष्ट
उत्तमअजल्पिषम् अजल्पिष्व अजल्पिष्म


आत्मनेपदेएकद्विबहु
प्रथमअजल्पिष्ट अजल्पिषाताम् अजल्पिषत
मध्यमअजल्पिष्ठाः अजल्पिषाथाम् अजल्पिध्वम्
उत्तमअजल्पिषि अजल्पिष्वहि अजल्पिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमजल्पीत् जल्पिष्टाम् जल्पिषुः
मध्यमजल्पीः जल्पिष्टम् जल्पिष्ट
उत्तमजल्पिषम् जल्पिष्व जल्पिष्म


आत्मनेपदेएकद्विबहु
प्रथमजल्पिष्ट जल्पिषाताम् जल्पिषत
मध्यमजल्पिष्ठाः जल्पिषाथाम् जल्पिध्वम्
उत्तमजल्पिषि जल्पिष्वहि जल्पिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजल्प्यात् जल्प्यास्ताम् जल्प्यासुः
मध्यमजल्प्याः जल्प्यास्तम् जल्प्यास्त
उत्तमजल्प्यासम् जल्प्यास्व जल्प्यास्म

कृदन्त

क्त
जल्पित m. n. जल्पिता f.

क्तवतु
जल्पितवत् m. n. जल्पितवती f.

शतृ
जल्पत् m. n. जल्पन्ती f.

शानच् कर्मणि
जल्प्यमान m. n. जल्प्यमाना f.

लुडादेश पर
जल्पिष्यत् m. n. जल्पिष्यन्ती f.

तव्य
जल्पितव्य m. n. जल्पितव्या f.

यत्
जल्प्य m. n. जल्प्या f.

अनीयर्
जल्पनीय m. n. जल्पनीया f.

लिडादेश पर
जजल्प्वस् m. n. जजल्पुषी f.

अव्यय

तुमुन्
जल्पितुम्

क्त्वा
जल्पित्वा

ल्यप्
॰जल्प्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria