सुबन्तावली ?जजल्पुषी

Roma

स्त्रीएकद्विबहु
प्रथमाजजल्पुषी जजल्पुष्यौ जजल्पुष्यः
सम्बोधनम्जजल्पुषि जजल्पुष्यौ जजल्पुष्यः
द्वितीयाजजल्पुषीम् जजल्पुष्यौ जजल्पुषीः
तृतीयाजजल्पुष्या जजल्पुषीभ्याम् जजल्पुषीभिः
चतुर्थीजजल्पुष्यै जजल्पुषीभ्याम् जजल्पुषीभ्यः
पञ्चमीजजल्पुष्याः जजल्पुषीभ्याम् जजल्पुषीभ्यः
षष्ठीजजल्पुष्याः जजल्पुष्योः जजल्पुषीणाम्
सप्तमीजजल्पुष्याम् जजल्पुष्योः जजल्पुषीषु

समास जजल्पुषि जजल्पुषी

अव्यय ॰जजल्पुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria