तिङन्तावली जभ्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजभति जभतः जभन्ति
मध्यमजभसि जभथः जभथ
उत्तमजभामि जभावः जभामः


कर्मणिएकद्विबहु
प्रथमजभ्यते जभ्येते जभ्यन्ते
मध्यमजभ्यसे जभ्येथे जभ्यध्वे
उत्तमजभ्ये जभ्यावहे जभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजभत् अजभताम् अजभन्
मध्यमअजभः अजभतम् अजभत
उत्तमअजभम् अजभाव अजभाम


कर्मणिएकद्विबहु
प्रथमअजभ्यत अजभ्येताम् अजभ्यन्त
मध्यमअजभ्यथाः अजभ्येथाम् अजभ्यध्वम्
उत्तमअजभ्ये अजभ्यावहि अजभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजभेत् जभेताम् जभेयुः
मध्यमजभेः जभेतम् जभेत
उत्तमजभेयम् जभेव जभेम


कर्मणिएकद्विबहु
प्रथमजभ्येत जभ्येयाताम् जभ्येरन्
मध्यमजभ्येथाः जभ्येयाथाम् जभ्येध्वम्
उत्तमजभ्येय जभ्येवहि जभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजभतु जभताम् जभन्तु
मध्यमजभ जभतम् जभत
उत्तमजभानि जभाव जभाम


कर्मणिएकद्विबहु
प्रथमजभ्यताम् जभ्येताम् जभ्यन्ताम्
मध्यमजभ्यस्व जभ्येथाम् जभ्यध्वम्
उत्तमजभ्यै जभ्यावहै जभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजभिष्यति जभिष्यतः जभिष्यन्ति
मध्यमजभिष्यसि जभिष्यथः जभिष्यथ
उत्तमजभिष्यामि जभिष्यावः जभिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजभिता जभितारौ जभितारः
मध्यमजभितासि जभितास्थः जभितास्थ
उत्तमजभितास्मि जभितास्वः जभितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजाभ जेभतुः जेभुः
मध्यमजेभिथ जजब्ध जेभथुः जेभ
उत्तमजजाभ जजभ जेभिव जेभिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजभ्यात् जभ्यास्ताम् जभ्यासुः
मध्यमजभ्याः जभ्यास्तम् जभ्यास्त
उत्तमजभ्यासम् जभ्यास्व जभ्यास्म

कृदन्त

क्त
जब्ध m. n. जब्धा f.

क्तवतु
जब्धवत् m. n. जब्धवती f.

शतृ
जभत् m. n. जभन्ती f.

शानच् कर्मणि
जभ्यमान m. n. जभ्यमाना f.

लुडादेश पर
जभिष्यत् m. n. जभिष्यन्ती f.

तव्य
जभितव्य m. n. जभितव्या f.

यत्
जभ्य m. n. जभ्या f.

अनीयर्
जभनीय m. n. जभनीया f.

लिडादेश पर
जेभिवस् m. n. जेभुषी f.

अव्यय

तुमुन्
जभितुम्

क्त्वा
जब्ध्वा

ल्यप्
॰जभ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria