सुबन्तावली ?जषत्

Roma

पुमान्एकद्विबहु
प्रथमाजषन् जषन्तौ जषन्तः
सम्बोधनम्जषन् जषन्तौ जषन्तः
द्वितीयाजषन्तम् जषन्तौ जषतः
तृतीयाजषता जषद्भ्याम् जषद्भिः
चतुर्थीजषते जषद्भ्याम् जषद्भ्यः
पञ्चमीजषतः जषद्भ्याम् जषद्भ्यः
षष्ठीजषतः जषतोः जषताम्
सप्तमीजषति जषतोः जषत्सु

समास जषत्

अव्यय ॰जषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria