तिङन्तावली जॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजरयति जरयतः जरयन्ति
मध्यमजरयसि जरयथः जरयथ
उत्तमजरयामि जरयावः जरयामः


आत्मनेपदेएकद्विबहु
प्रथमजरयते जरयेते जरयन्ते
मध्यमजरयसे जरयेथे जरयध्वे
उत्तमजरये जरयावहे जरयामहे


कर्मणिएकद्विबहु
प्रथमजीर्यते जीर्येते जीर्यन्ते
मध्यमजीर्यसे जीर्येथे जीर्यध्वे
उत्तमजीर्ये जीर्यावहे जीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजरयत् अजरयताम् अजरयन्
मध्यमअजरयः अजरयतम् अजरयत
उत्तमअजरयम् अजरयाव अजरयाम


आत्मनेपदेएकद्विबहु
प्रथमअजरयत अजरयेताम् अजरयन्त
मध्यमअजरयथाः अजरयेथाम् अजरयध्वम्
उत्तमअजरये अजरयावहि अजरयामहि


कर्मणिएकद्विबहु
प्रथमअजीर्यत अजीर्येताम् अजीर्यन्त
मध्यमअजीर्यथाः अजीर्येथाम् अजीर्यध्वम्
उत्तमअजीर्ये अजीर्यावहि अजीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजरयेत् जरयेताम् जरयेयुः
मध्यमजरयेः जरयेतम् जरयेत
उत्तमजरयेयम् जरयेव जरयेम


आत्मनेपदेएकद्विबहु
प्रथमजरयेत जरयेयाताम् जरयेरन्
मध्यमजरयेथाः जरयेयाथाम् जरयेध्वम्
उत्तमजरयेय जरयेवहि जरयेमहि


कर्मणिएकद्विबहु
प्रथमजीर्येत जीर्येयाताम् जीर्येरन्
मध्यमजीर्येथाः जीर्येयाथाम् जीर्येध्वम्
उत्तमजीर्येय जीर्येवहि जीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजरयतु जरयताम् जरयन्तु
मध्यमजरय जरयतम् जरयत
उत्तमजरयाणि जरयाव जरयाम


आत्मनेपदेएकद्विबहु
प्रथमजरयताम् जरयेताम् जरयन्ताम्
मध्यमजरयस्व जरयेथाम् जरयध्वम्
उत्तमजरयै जरयावहै जरयामहै


कर्मणिएकद्विबहु
प्रथमजीर्यताम् जीर्येताम् जीर्यन्ताम्
मध्यमजीर्यस्व जीर्येथाम् जीर्यध्वम्
उत्तमजीर्यै जीर्यावहै जीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजरयिष्यति जरयिष्यतः जरयिष्यन्ति
मध्यमजरयिष्यसि जरयिष्यथः जरयिष्यथ
उत्तमजरयिष्यामि जरयिष्यावः जरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजरयिष्यते जरयिष्येते जरयिष्यन्ते
मध्यमजरयिष्यसे जरयिष्येथे जरयिष्यध्वे
उत्तमजरयिष्ये जरयिष्यावहे जरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजरयिता जरयितारौ जरयितारः
मध्यमजरयितासि जरयितास्थः जरयितास्थ
उत्तमजरयितास्मि जरयितास्वः जरयितास्मः

कृदन्त

क्त
जीरित m. n. जीरिता f.

क्तवतु
जीरितवत् m. n. जीरितवती f.

शतृ
जरयत् m. n. जरयती f.

शानच्
जरयमाण m. n. जरयमाणा f.

शानच् कर्मणि
जीर्यमाण m. n. जीर्यमाणा f.

लुडादेश पर
जरयिष्यत् m. n. जरयिष्यन्ती f.

लुडादेश आत्म
जरयिष्यमाण m. n. जरयिष्यमाणा f.

तव्य
जरयितव्य m. n. जरयितव्या f.

यत्
जीर्य m. n. जीर्या f.

अनीयर्
जीरणीय m. n. जीरणीया f.

अव्यय

तुमुन्
जरयितुम्

क्त्वा
जीरयित्वा

ल्यप्
॰जीर्य

लिट्
जरयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमजरयति जरयतः जरयन्ति
मध्यमजरयसि जरयथः जरयथ
उत्तमजरयामि जरयावः जरयामः


आत्मनेपदेएकद्विबहु
प्रथमजरयते जरयेते जरयन्ते
मध्यमजरयसे जरयेथे जरयध्वे
उत्तमजरये जरयावहे जरयामहे


कर्मणिएकद्विबहु
प्रथमजर्यते जर्येते जर्यन्ते
मध्यमजर्यसे जर्येथे जर्यध्वे
उत्तमजर्ये जर्यावहे जर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजरयत् अजरयताम् अजरयन्
मध्यमअजरयः अजरयतम् अजरयत
उत्तमअजरयम् अजरयाव अजरयाम


आत्मनेपदेएकद्विबहु
प्रथमअजरयत अजरयेताम् अजरयन्त
मध्यमअजरयथाः अजरयेथाम् अजरयध्वम्
उत्तमअजरये अजरयावहि अजरयामहि


कर्मणिएकद्विबहु
प्रथमअजर्यत अजर्येताम् अजर्यन्त
मध्यमअजर्यथाः अजर्येथाम् अजर्यध्वम्
उत्तमअजर्ये अजर्यावहि अजर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजरयेत् जरयेताम् जरयेयुः
मध्यमजरयेः जरयेतम् जरयेत
उत्तमजरयेयम् जरयेव जरयेम


आत्मनेपदेएकद्विबहु
प्रथमजरयेत जरयेयाताम् जरयेरन्
मध्यमजरयेथाः जरयेयाथाम् जरयेध्वम्
उत्तमजरयेय जरयेवहि जरयेमहि


कर्मणिएकद्विबहु
प्रथमजर्येत जर्येयाताम् जर्येरन्
मध्यमजर्येथाः जर्येयाथाम् जर्येध्वम्
उत्तमजर्येय जर्येवहि जर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजरयतु जरयताम् जरयन्तु
मध्यमजरय जरयतम् जरयत
उत्तमजरयाणि जरयाव जरयाम


आत्मनेपदेएकद्विबहु
प्रथमजरयताम् जरयेताम् जरयन्ताम्
मध्यमजरयस्व जरयेथाम् जरयध्वम्
उत्तमजरयै जरयावहै जरयामहै


कर्मणिएकद्विबहु
प्रथमजर्यताम् जर्येताम् जर्यन्ताम्
मध्यमजर्यस्व जर्येथाम् जर्यध्वम्
उत्तमजर्यै जर्यावहै जर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजरयिष्यति जरयिष्यतः जरयिष्यन्ति
मध्यमजरयिष्यसि जरयिष्यथः जरयिष्यथ
उत्तमजरयिष्यामि जरयिष्यावः जरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजरयिष्यते जरयिष्येते जरयिष्यन्ते
मध्यमजरयिष्यसे जरयिष्येथे जरयिष्यध्वे
उत्तमजरयिष्ये जरयिष्यावहे जरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजरयिता जरयितारौ जरयितारः
मध्यमजरयितासि जरयितास्थः जरयितास्थ
उत्तमजरयितास्मि जरयितास्वः जरयितास्मः

कृदन्त

क्त
जरित m. n. जरिता f.

क्तवतु
जरितवत् m. n. जरितवती f.

शतृ
जरयत् m. n. जरयती f.

शानच्
जरयमाण m. n. जरयमाणा f.

शानच् कर्मणि
जर्यमाण m. n. जर्यमाणा f.

लुडादेश पर
जरयिष्यत् m. n. जरयिष्यन्ती f.

लुडादेश आत्म
जरयिष्यमाण m. n. जरयिष्यमाणा f.

यत्
जर्य m. n. जर्या f.

अनीयर्
जरणीय m. n. जरणीया f.

तव्य
जरयितव्य m. n. जरयितव्या f.

अव्यय

तुमुन्
जरयितुम्

क्त्वा
जरयित्वा

ल्यप्
॰जर्य

लिट्
जरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria