सुबन्तावली ?ईञ्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाईञ्जिष्यमाणः ईञ्जिष्यमाणौ ईञ्जिष्यमाणाः
सम्बोधनम्ईञ्जिष्यमाण ईञ्जिष्यमाणौ ईञ्जिष्यमाणाः
द्वितीयाईञ्जिष्यमाणम् ईञ्जिष्यमाणौ ईञ्जिष्यमाणान्
तृतीयाईञ्जिष्यमाणेन ईञ्जिष्यमाणाभ्याम् ईञ्जिष्यमाणैः ईञ्जिष्यमाणेभिः
चतुर्थीईञ्जिष्यमाणाय ईञ्जिष्यमाणाभ्याम् ईञ्जिष्यमाणेभ्यः
पञ्चमीईञ्जिष्यमाणात् ईञ्जिष्यमाणाभ्याम् ईञ्जिष्यमाणेभ्यः
षष्ठीईञ्जिष्यमाणस्य ईञ्जिष्यमाणयोः ईञ्जिष्यमाणानाम्
सप्तमीईञ्जिष्यमाणे ईञ्जिष्यमाणयोः ईञ्जिष्यमाणेषु

समास ईञ्जिष्यमाण

अव्यय ॰ईञ्जिष्यमाणम् ॰ईञ्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria