तिङन्तावली ईर्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमईर्ष्यति ईर्ष्यतः ईर्ष्यन्ति
मध्यमईर्ष्यसि ईर्ष्यथः ईर्ष्यथ
उत्तमईर्ष्यामि ईर्ष्यावः ईर्ष्यामः


कर्मणिएकद्विबहु
प्रथमईर्ष्यते ईर्ष्येते ईर्ष्यन्ते
मध्यमईर्ष्यसे ईर्ष्येथे ईर्ष्यध्वे
उत्तमईर्ष्ये ईर्ष्यावहे ईर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐर्ष्यत् ऐर्ष्यताम् ऐर्ष्यन्
मध्यमऐर्ष्यः ऐर्ष्यतम् ऐर्ष्यत
उत्तमऐर्ष्यम् ऐर्ष्याव ऐर्ष्याम


कर्मणिएकद्विबहु
प्रथमऐर्ष्यत ऐर्ष्येताम् ऐर्ष्यन्त
मध्यमऐर्ष्यथाः ऐर्ष्येथाम् ऐर्ष्यध्वम्
उत्तमऐर्ष्ये ऐर्ष्यावहि ऐर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमईर्ष्येत् ईर्ष्येताम् ईर्ष्येयुः
मध्यमईर्ष्येः ईर्ष्येतम् ईर्ष्येत
उत्तमईर्ष्येयम् ईर्ष्येव ईर्ष्येम


कर्मणिएकद्विबहु
प्रथमईर्ष्येत ईर्ष्येयाताम् ईर्ष्येरन्
मध्यमईर्ष्येथाः ईर्ष्येयाथाम् ईर्ष्येध्वम्
उत्तमईर्ष्येय ईर्ष्येवहि ईर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमईर्ष्यतु ईर्ष्यताम् ईर्ष्यन्तु
मध्यमईर्ष्य ईर्ष्यतम् ईर्ष्यत
उत्तमईर्ष्याणि ईर्ष्याव ईर्ष्याम


कर्मणिएकद्विबहु
प्रथमईर्ष्यताम् ईर्ष्येताम् ईर्ष्यन्ताम्
मध्यमईर्ष्यस्व ईर्ष्येथाम् ईर्ष्यध्वम्
उत्तमईर्ष्यै ईर्ष्यावहै ईर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमईर्षिष्यति ईर्षिष्यतः ईर्षिष्यन्ति
मध्यमईर्षिष्यसि ईर्षिष्यथः ईर्षिष्यथ
उत्तमईर्षिष्यामि ईर्षिष्यावः ईर्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमईर्षिता ईर्षितारौ ईर्षितारः
मध्यमईर्षितासि ईर्षितास्थः ईर्षितास्थ
उत्तमईर्षितास्मि ईर्षितास्वः ईर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमईर्ष ईर्षतुः ईर्षुः
मध्यमईर्षिथ ईर्षथुः ईर्ष
उत्तमईर्ष ईर्षिव ईर्षिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईर्ष्यात् ईर्ष्यास्ताम् ईर्ष्यासुः
मध्यमईर्ष्याः ईर्ष्यास्तम् ईर्ष्यास्त
उत्तमईर्ष्यासम् ईर्ष्यास्व ईर्ष्यास्म

कृदन्त

क्त
ईर्षित m. n. ईर्षिता f.

क्तवतु
ईर्षितवत् m. n. ईर्षितवती f.

शतृ
ईर्ष्यत् m. n. ईर्ष्यन्ती f.

शानच् कर्मणि
ईर्ष्यमाण m. n. ईर्ष्यमाणा f.

लुडादेश पर
ईर्षिष्यत् m. n. ईर्षिष्यन्ती f.

तव्य
ईर्षितव्य m. n. ईर्षितव्या f.

यत्
ईर्ष्य m. n. ईर्ष्या f.

अनीयर्
ईर्षणीय m. n. ईर्षणीया f.

लिडादेश पर
ईर्षिवस् m. n. ईर्षुषी f.

अव्यय

तुमुन्
ईर्षितुम्

क्त्वा
ईर्षित्वा

ल्यप्
॰ईर्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria