तिङन्तावली ईह्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमईहते ईहेते ईहन्ते
मध्यमईहसे ईहेथे ईहध्वे
उत्तमईहे ईहावहे ईहामहे


कर्मणिएकद्विबहु
प्रथमईह्यते ईह्येते ईह्यन्ते
मध्यमईह्यसे ईह्येथे ईह्यध्वे
उत्तमईह्ये ईह्यावहे ईह्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऐहत ऐहेताम् ऐहन्त
मध्यमऐहथाः ऐहेथाम् ऐहध्वम्
उत्तमऐहे ऐहावहि ऐहामहि


कर्मणिएकद्विबहु
प्रथमऐह्यत ऐह्येताम् ऐह्यन्त
मध्यमऐह्यथाः ऐह्येथाम् ऐह्यध्वम्
उत्तमऐह्ये ऐह्यावहि ऐह्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमईहेत ईहेयाताम् ईहेरन्
मध्यमईहेथाः ईहेयाथाम् ईहेध्वम्
उत्तमईहेय ईहेवहि ईहेमहि


कर्मणिएकद्विबहु
प्रथमईह्येत ईह्येयाताम् ईह्येरन्
मध्यमईह्येथाः ईह्येयाथाम् ईह्येध्वम्
उत्तमईह्येय ईह्येवहि ईह्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमईहताम् ईहेताम् ईहन्ताम्
मध्यमईहस्व ईहेथाम् ईहध्वम्
उत्तमईहै ईहावहै ईहामहै


कर्मणिएकद्विबहु
प्रथमईह्यताम् ईह्येताम् ईह्यन्ताम्
मध्यमईह्यस्व ईह्येथाम् ईह्यध्वम्
उत्तमईह्यै ईह्यावहै ईह्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमईहिष्यते ईहिष्येते ईहिष्यन्ते
मध्यमईहिष्यसे ईहिष्येथे ईहिष्यध्वे
उत्तमईहिष्ये ईहिष्यावहे ईहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईहिता ईहितारौ ईहितारः
मध्यमईहितासि ईहितास्थः ईहितास्थ
उत्तमईहितास्मि ईहितास्वः ईहितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमईहे ईहाते ईहिरे
मध्यमईहिषे ईहाथे ईहिध्वे
उत्तमईहे ईहिवहे ईहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईह्यात् ईह्यास्ताम् ईह्यासुः
मध्यमईह्याः ईह्यास्तम् ईह्यास्त
उत्तमईह्यासम् ईह्यास्व ईह्यास्म

कृदन्त

क्त
ईहित m. n. ईहिता f.

क्तवतु
ईहितवत् m. n. ईहितवती f.

शानच्
ईहमान m. n. ईहमाना f.

शानच् कर्मणि
ईह्यमान m. n. ईह्यमाना f.

लुडादेश आत्म
ईहिष्यमाण m. n. ईहिष्यमाणा f.

तव्य
ईहितव्य m. n. ईहितव्या f.

यत्
ईह्य m. n. ईह्या f.

अनीयर्
ईहनीय m. n. ईहनीया f.

लिडादेश आत्म
ईहान m. n. ईहाना f.

अव्यय

तुमुन्
ईहितुम्

क्त्वा
ईहित्वा

ल्यप्
॰ईह्य

लिट्
ईहाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमईहयति ईहयतः ईहयन्ति
मध्यमईहयसि ईहयथः ईहयथ
उत्तमईहयामि ईहयावः ईहयामः


आत्मनेपदेएकद्विबहु
प्रथमईहयते ईहयेते ईहयन्ते
मध्यमईहयसे ईहयेथे ईहयध्वे
उत्तमईहये ईहयावहे ईहयामहे


कर्मणिएकद्विबहु
प्रथमईह्यते ईह्येते ईह्यन्ते
मध्यमईह्यसे ईह्येथे ईह्यध्वे
उत्तमईह्ये ईह्यावहे ईह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐहयत् ऐहयताम् ऐहयन्
मध्यमऐहयः ऐहयतम् ऐहयत
उत्तमऐहयम् ऐहयाव ऐहयाम


आत्मनेपदेएकद्विबहु
प्रथमऐहयत ऐहयेताम् ऐहयन्त
मध्यमऐहयथाः ऐहयेथाम् ऐहयध्वम्
उत्तमऐहये ऐहयावहि ऐहयामहि


कर्मणिएकद्विबहु
प्रथमऐह्यत ऐह्येताम् ऐह्यन्त
मध्यमऐह्यथाः ऐह्येथाम् ऐह्यध्वम्
उत्तमऐह्ये ऐह्यावहि ऐह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमईहयेत् ईहयेताम् ईहयेयुः
मध्यमईहयेः ईहयेतम् ईहयेत
उत्तमईहयेयम् ईहयेव ईहयेम


आत्मनेपदेएकद्विबहु
प्रथमईहयेत ईहयेयाताम् ईहयेरन्
मध्यमईहयेथाः ईहयेयाथाम् ईहयेध्वम्
उत्तमईहयेय ईहयेवहि ईहयेमहि


कर्मणिएकद्विबहु
प्रथमईह्येत ईह्येयाताम् ईह्येरन्
मध्यमईह्येथाः ईह्येयाथाम् ईह्येध्वम्
उत्तमईह्येय ईह्येवहि ईह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमईहयतु ईहयताम् ईहयन्तु
मध्यमईहय ईहयतम् ईहयत
उत्तमईहयानि ईहयाव ईहयाम


आत्मनेपदेएकद्विबहु
प्रथमईहयताम् ईहयेताम् ईहयन्ताम्
मध्यमईहयस्व ईहयेथाम् ईहयध्वम्
उत्तमईहयै ईहयावहै ईहयामहै


कर्मणिएकद्विबहु
प्रथमईह्यताम् ईह्येताम् ईह्यन्ताम्
मध्यमईह्यस्व ईह्येथाम् ईह्यध्वम्
उत्तमईह्यै ईह्यावहै ईह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमईहयिष्यति ईहयिष्यतः ईहयिष्यन्ति
मध्यमईहयिष्यसि ईहयिष्यथः ईहयिष्यथ
उत्तमईहयिष्यामि ईहयिष्यावः ईहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमईहयिष्यते ईहयिष्येते ईहयिष्यन्ते
मध्यमईहयिष्यसे ईहयिष्येथे ईहयिष्यध्वे
उत्तमईहयिष्ये ईहयिष्यावहे ईहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईहयिता ईहयितारौ ईहयितारः
मध्यमईहयितासि ईहयितास्थः ईहयितास्थ
उत्तमईहयितास्मि ईहयितास्वः ईहयितास्मः

कृदन्त

क्त
ईहित m. n. ईहिता f.

क्तवतु
ईहितवत् m. n. ईहितवती f.

शतृ
ईहयत् m. n. ईहयन्ती f.

शानच्
ईहयमान m. n. ईहयमाना f.

शानच् कर्मणि
ईह्यमान m. n. ईह्यमाना f.

लुडादेश पर
ईहयिष्यत् m. n. ईहयिष्यन्ती f.

लुडादेश आत्म
ईहयिष्यमाण m. n. ईहयिष्यमाणा f.

यत्
ईह्य m. n. ईह्या f.

अनीयर्
ईहनीय m. n. ईहनीया f.

तव्य
ईहयितव्य m. n. ईहयितव्या f.

अव्यय

तुमुन्
ईहयितुम्

क्त्वा
ईहयित्वा

ल्यप्
॰ईह्य

लिट्
ईहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria