तिङन्तावली ईड्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमईट्टे ईडाते ईडते
मध्यमईडिषे ईडाथे ईड्ढ्वे
उत्तमईडे ईड्वहे ईड्महे


कर्मणिएकद्विबहु
प्रथमईड्यते ईड्येते ईड्यन्ते
मध्यमईड्यसे ईड्येथे ईड्यध्वे
उत्तमईड्ये ईड्यावहे ईड्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऐट्ट ऐडाताम् ऐडत
मध्यमऐट्ठाः ऐडाथाम् ऐड्ढ्वम्
उत्तमऐडि ऐड्वहि ऐड्महि


कर्मणिएकद्विबहु
प्रथमऐड्यत ऐड्येताम् ऐड्यन्त
मध्यमऐड्यथाः ऐड्येथाम् ऐड्यध्वम्
उत्तमऐड्ये ऐड्यावहि ऐड्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमईडीत ईडीयाताम् ईडीरन्
मध्यमईडीथाः ईडीयाथाम् ईडीध्वम्
उत्तमईडीय ईडीवहि ईडीमहि


कर्मणिएकद्विबहु
प्रथमईड्येत ईड्येयाताम् ईड्येरन्
मध्यमईड्येथाः ईड्येयाथाम् ईड्येध्वम्
उत्तमईड्येय ईड्येवहि ईड्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमईट्टाम् ईडाताम् ईडताम्
मध्यमईड्स्व ईडाथाम् ईड्ढ्वम्
उत्तमईडै ईडावहै ईडामहै


कर्मणिएकद्विबहु
प्रथमईड्यताम् ईड्येताम् ईड्यन्ताम्
मध्यमईड्यस्व ईड्येथाम् ईड्यध्वम्
उत्तमईड्यै ईड्यावहै ईड्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमईडिष्यते ईडिष्येते ईडिष्यन्ते
मध्यमईडिष्यसे ईडिष्येथे ईडिष्यध्वे
उत्तमईडिष्ये ईडिष्यावहे ईडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईडिता ईडितारौ ईडितारः
मध्यमईडितासि ईडितास्थः ईडितास्थ
उत्तमईडितास्मि ईडितास्वः ईडितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमईडे ईडाते ईडिरे
मध्यमईडिषे ईडाथे ईडिध्वे
उत्तमईडे ईडिवहे ईडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईड्यात् ईड्यास्ताम् ईड्यासुः
मध्यमईड्याः ईड्यास्तम् ईड्यास्त
उत्तमईड्यासम् ईड्यास्व ईड्यास्म

कृदन्त

क्त
ईडित m. n. ईडिता f.

क्तवतु
ईडितवत् m. n. ईडितवती f.

शानच्
ईडान m. n. ईडाना f.

शानच् कर्मणि
ईड्यमान m. n. ईड्यमाना f.

लुडादेश आत्म
ईडिष्यमाण m. n. ईडिष्यमाणा f.

तव्य
ईडितव्य m. n. ईडितव्या f.

यत्
ईड्य m. n. ईड्या f.

अनीयर्
ईडनीय m. n. ईडनीया f.

लिडादेश आत्म
ईडान m. n. ईडाना f.

अव्यय

तुमुन्
ईडितुम्

क्त्वा
ईडित्वा

ल्यप्
॰ईड्य

लिट्
ईडाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria