तिङन्तावली

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमईयते ईयेते ईयन्ते
मध्यमईयसे ईयेथे ईयध्वे
उत्तमईये ईयावहे ईयामहे


कर्मणिएकद्विबहु
प्रथमईयते ईयेते ईयन्ते
मध्यमईयसे ईयेथे ईयध्वे
उत्तमईये ईयावहे ईयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऐयत ऐयेताम् ऐयन्त
मध्यमऐयथाः ऐयेथाम् ऐयध्वम्
उत्तमऐये ऐयावहि ऐयामहि


कर्मणिएकद्विबहु
प्रथमऐयत ऐयेताम् ऐयन्त
मध्यमऐयथाः ऐयेथाम् ऐयध्वम्
उत्तमऐये ऐयावहि ऐयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमईयेत ईयेयाताम् ईयेरन्
मध्यमईयेथाः ईयेयाथाम् ईयेध्वम्
उत्तमईयेय ईयेवहि ईयेमहि


कर्मणिएकद्विबहु
प्रथमईयेत ईयेयाताम् ईयेरन्
मध्यमईयेथाः ईयेयाथाम् ईयेध्वम्
उत्तमईयेय ईयेवहि ईयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमईयताम् ईयेताम् ईयन्ताम्
मध्यमईयस्व ईयेथाम् ईयध्वम्
उत्तमईयै ईयावहै ईयामहै


कर्मणिएकद्विबहु
प्रथमईयताम् ईयेताम् ईयन्ताम्
मध्यमईयस्व ईयेथाम् ईयध्वम्
उत्तमईयै ईयावहै ईयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएष्यति एष्यतः एष्यन्ति
मध्यमएष्यसि एष्यथः एष्यथ
उत्तमएष्यामि एष्यावः एष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएष्यते एष्येते एष्यन्ते
मध्यमएष्यसे एष्येथे एष्यध्वे
उत्तमएष्ये एष्यावहे एष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमऐष्यत् ऐष्यताम् ऐष्यन्
मध्यमऐष्यः ऐष्यतम् ऐष्यत
उत्तमऐष्यम् ऐष्याव ऐष्याम


आत्मनेपदेएकद्विबहु
प्रथमऐष्यत ऐष्येताम् ऐष्यन्त
मध्यमऐष्यथाः ऐष्येथाम् ऐष्यध्वम्
उत्तमऐष्ये ऐष्यावहि ऐष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमएता एतारौ एतारः
मध्यमएतासि एतास्थः एतास्थ
उत्तमएतास्मि एतास्वः एतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमइयाय ईयतुः ईयुः
मध्यमइयेथ इययिथ ईयथुः ईय
उत्तमइयाय इयय ईयिव ईयिम


आत्मनेपदेएकद्विबहु
प्रथमईये ईयाते ईयिरे
मध्यमईयिषे ईयाथे ईयिध्वे
उत्तमईये ईयिवहे ईयिमहे


लुङ्

आत्मनेपदेएकद्विबहु
प्रथमआयिष्ट आयिषाताम् आयिषत
मध्यमआयिष्ठाः आयिषाथाम् आयिध्वम्
उत्तमआयिषि आयिष्वहि आयिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईयात् ईयास्ताम् ईयासुः
मध्यमईयाः ईयास्तम् ईयास्त
उत्तमईयासम् ईयास्व ईयास्म

कृदन्त

क्त
इत m. n. इता f.

क्तवतु
इतवत् m. n. इतवती f.

शानच्
ईयमान m. n. ईयमाना f.

शानच् कर्मणि
ईयमान m. n. ईयमाना f.

लुडादेश पर
एष्यत् m. n. एष्यन्ती f.

लुडादेश आत्म
एष्यमाण m. n. एष्यमाणा f.

तव्य
एतव्य m. n. एतव्या f.

यत्
एय m. n. एया f.

अनीयर्
अयनीय m. n. अयनीया f.

यत्
इत्य m. n. इत्या f.

लिडादेश पर
ईयिवस् m. n. ईयुषी f.

लिडादेश आत्म
ईयान m. n. ईयाना f.

अव्यय

तुमुन्
एतुम्

क्त्वा
इत्वा

ल्यप्
॰इत्य

लिट्
अयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमआययति आपयति आययतः आपयतः आययन्ति आपयन्ति
मध्यमआययसि आपयसि आययथः आपयथः आययथ आपयथ
उत्तमआययामि आपयामि आययावः आपयावः आययामः आपयामः


आत्मनेपदेएकद्विबहु
प्रथमआययते आपयते आययेते आपयेते आययन्ते आपयन्ते
मध्यमआययसे आपयसे आययेथे आपयेथे आययध्वे आपयध्वे
उत्तमआयये आपये आययावहे आपयावहे आययामहे आपयामहे


कर्मणिएकद्विबहु
प्रथमआय्यते आप्यते आय्येते आप्येते आय्यन्ते आप्यन्ते
मध्यमआय्यसे आप्यसे आय्येथे आप्येथे आय्यध्वे आप्यध्वे
उत्तमआय्ये आप्ये आय्यावहे आप्यावहे आय्यामहे आप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआययत् आपयत् आययताम् आपयताम् आययन् आपयन्
मध्यमआययः आपयः आययतम् आपयतम् आययत आपयत
उत्तमआययम् आपयम् आययाव आपयाव आययाम आपयाम


आत्मनेपदेएकद्विबहु
प्रथमआययत आपयत आययेताम् आपयेताम् आययन्त आपयन्त
मध्यमआययथाः आपयथाः आययेथाम् आपयेथाम् आययध्वम् आपयध्वम्
उत्तमआयये आपये आययावहि आपयावहि आययामहि आपयामहि


कर्मणिएकद्विबहु
प्रथमआय्यत आप्यत आय्येताम् आप्येताम् आय्यन्त आप्यन्त
मध्यमआय्यथाः आप्यथाः आय्येथाम् आप्येथाम् आय्यध्वम् आप्यध्वम्
उत्तमआय्ये आप्ये आय्यावहि आप्यावहि आय्यामहि आप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमआययेत् आपयेत् आययेताम् आपयेताम् आययेयुः आपयेयुः
मध्यमआययेः आपयेः आययेतम् आपयेतम् आययेत आपयेत
उत्तमआययेयम् आपयेयम् आययेव आपयेव आययेम आपयेम


आत्मनेपदेएकद्विबहु
प्रथमआययेत आपयेत आययेयाताम् आपयेयाताम् आययेरन् आपयेरन्
मध्यमआययेथाः आपयेथाः आययेयाथाम् आपयेयाथाम् आययेध्वम् आपयेध्वम्
उत्तमआययेय आपयेय आययेवहि आपयेवहि आययेमहि आपयेमहि


कर्मणिएकद्विबहु
प्रथमआय्येत आप्येत आय्येयाताम् आप्येयाताम् आय्येरन् आप्येरन्
मध्यमआय्येथाः आप्येथाः आय्येयाथाम् आप्येयाथाम् आय्येध्वम् आप्येध्वम्
उत्तमआय्येय आप्येय आय्येवहि आप्येवहि आय्येमहि आप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमआययतु आपयतु आययताम् आपयताम् आययन्तु आपयन्तु
मध्यमआयय आपय आययतम् आपयतम् आययत आपयत
उत्तमआययानि आपयानि आययाव आपयाव आययाम आपयाम


आत्मनेपदेएकद्विबहु
प्रथमआययताम् आपयताम् आययेताम् आपयेताम् आययन्ताम् आपयन्ताम्
मध्यमआययस्व आपयस्व आययेथाम् आपयेथाम् आययध्वम् आपयध्वम्
उत्तमआययै आपयै आययावहै आपयावहै आययामहै आपयामहै


कर्मणिएकद्विबहु
प्रथमआय्यताम् आप्यताम् आय्येताम् आप्येताम् आय्यन्ताम् आप्यन्ताम्
मध्यमआय्यस्व आप्यस्व आय्येथाम् आप्येथाम् आय्यध्वम् आप्यध्वम्
उत्तमआय्यै आप्यै आय्यावहै आप्यावहै आय्यामहै आप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमआययिष्यति आपयिष्यति आययिष्यतः आपयिष्यतः आययिष्यन्ति आपयिष्यन्ति
मध्यमआययिष्यसि आपयिष्यसि आययिष्यथः आपयिष्यथः आययिष्यथ आपयिष्यथ
उत्तमआययिष्यामि आपयिष्यामि आययिष्यावः आपयिष्यावः आययिष्यामः आपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमआययिष्यते आपयिष्यते आययिष्येते आपयिष्येते आययिष्यन्ते आपयिष्यन्ते
मध्यमआययिष्यसे आपयिष्यसे आययिष्येथे आपयिष्येथे आययिष्यध्वे आपयिष्यध्वे
उत्तमआययिष्ये आपयिष्ये आययिष्यावहे आपयिष्यावहे आययिष्यामहे आपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमआययिता आपयिता आययितारौ आपयितारौ आययितारः आपयितारः
मध्यमआययितासि आपयितासि आययितास्थः आपयितास्थः आययितास्थ आपयितास्थ
उत्तमआययितास्मि आपयितास्मि आययितास्वः आपयितास्वः आययितास्मः आपयितास्मः

कृदन्त

क्त
आयित m. n. आयिता f.

क्त
आपित m. n. आपिता f.

क्तवतु
आपितवत् m. n. आपितवती f.

क्तवतु
आयितवत् m. n. आयितवती f.

शतृ
आययत् m. n. आययन्ती f.

शतृ
आपयत् m. n. आपयन्ती f.

शानच्
आपयमान m. n. आपयमाना f.

शानच्
आययमान m. n. आययमाना f.

शानच् कर्मणि
आय्यमान m. n. आय्यमाना f.

शानच् कर्मणि
आप्यमान m. n. आप्यमाना f.

लुडादेश पर
आपयिष्यत् m. n. आपयिष्यन्ती f.

लुडादेश पर
आययिष्यत् m. n. आययिष्यन्ती f.

लुडादेश आत्म
आययिष्यमाण m. n. आययिष्यमाणा f.

लुडादेश आत्म
आपयिष्यमाण m. n. आपयिष्यमाणा f.

यत्
आप्य m. n. आप्या f.

अनीयर्
आपनीय m. n. आपनीया f.

तव्य
आपयितव्य m. n. आपयितव्या f.

यत्
आय्य m. n. आय्या f.

अनीयर्
आयनीय m. n. आयनीया f.

तव्य
आययितव्य m. n. आययितव्या f.

अव्यय

तुमुन्
आययितुम्

तुमुन्
आपयितुम्

क्त्वा
आययित्वा

क्त्वा
आपयित्वा

ल्यप्
॰आय्य

ल्यप्
॰आप्य

लिट्
आययाम्

लिट्
आपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria