तिङन्तावली इष्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमइष्यति इष्यतः इष्यन्ति
मध्यमइष्यसि इष्यथः इष्यथ
उत्तमइष्यामि इष्यावः इष्यामः


कर्मणिएकद्विबहु
प्रथमइष्यते इष्येते इष्यन्ते
मध्यमइष्यसे इष्येथे इष्यध्वे
उत्तमइष्ये इष्यावहे इष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐष्यत् ऐष्यताम् ऐष्यन्
मध्यमऐष्यः ऐष्यतम् ऐष्यत
उत्तमऐष्यम् ऐष्याव ऐष्याम


कर्मणिएकद्विबहु
प्रथमऐष्यत ऐष्येताम् ऐष्यन्त
मध्यमऐष्यथाः ऐष्येथाम् ऐष्यध्वम्
उत्तमऐष्ये ऐष्यावहि ऐष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइष्येत् इष्येताम् इष्येयुः
मध्यमइष्येः इष्येतम् इष्येत
उत्तमइष्येयम् इष्येव इष्येम


कर्मणिएकद्विबहु
प्रथमइष्येत इष्येयाताम् इष्येरन्
मध्यमइष्येथाः इष्येयाथाम् इष्येध्वम्
उत्तमइष्येय इष्येवहि इष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमइष्यतु इष्यताम् इष्यन्तु
मध्यमइष्य इष्यतम् इष्यत
उत्तमइष्याणि इष्याव इष्याम


कर्मणिएकद्विबहु
प्रथमइष्यताम् इष्येताम् इष्यन्ताम्
मध्यमइष्यस्व इष्येथाम् इष्यध्वम्
उत्तमइष्यै इष्यावहै इष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएषिष्यति एषिष्यतः एषिष्यन्ति
मध्यमएषिष्यसि एषिष्यथः एषिष्यथ
उत्तमएषिष्यामि एषिष्यावः एषिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमएषिता एषितारौ एषितारः
मध्यमएषितासि एषितास्थः एषितास्थ
उत्तमएषितास्मि एषितास्वः एषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमइयेष ईषतुः ईषुः
मध्यमइयेषिथ ईषथुः ईष
उत्तमइयेष ईषिव ईषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइष्यात् इष्यास्ताम् इष्यासुः
मध्यमइष्याः इष्यास्तम् इष्यास्त
उत्तमइष्यासम् इष्यास्व इष्यास्म

कृदन्त

क्त
इषित m. n. इषिता f.

क्तवतु
इषितवत् m. n. इषितवती f.

शतृ
इष्यत् m. n. इष्यन्ती f.

शानच् कर्मणि
इष्यमाण m. n. इष्यमाणा f.

लुडादेश पर
एषिष्यत् m. n. एषिष्यन्ती f.

तव्य
एषितव्य m. n. एषितव्या f.

यत्
एष्य m. n. एष्या f.

अनीयर्
एषणीय m. n. एषणीया f.

लिडादेश पर
ईषिवस् m. n. ईषुषी f.

अव्यय

तुमुन्
एषितुम्

क्त्वा
एषित्वा

ल्यप्
॰इष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमइषयति इषयतः इषयन्ति
मध्यमइषयसि इषयथः इषयथ
उत्तमइषयामि इषयावः इषयामः


आत्मनेपदेएकद्विबहु
प्रथमइषयते इषयेते इषयन्ते
मध्यमइषयसे इषयेथे इषयध्वे
उत्तमइषये इषयावहे इषयामहे


कर्मणिएकद्विबहु
प्रथमइष्यते इष्येते इष्यन्ते
मध्यमइष्यसे इष्येथे इष्यध्वे
उत्तमइष्ये इष्यावहे इष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐषयत् ऐषयताम् ऐषयन्
मध्यमऐषयः ऐषयतम् ऐषयत
उत्तमऐषयम् ऐषयाव ऐषयाम


आत्मनेपदेएकद्विबहु
प्रथमऐषयत ऐषयेताम् ऐषयन्त
मध्यमऐषयथाः ऐषयेथाम् ऐषयध्वम्
उत्तमऐषये ऐषयावहि ऐषयामहि


कर्मणिएकद्विबहु
प्रथमऐष्यत ऐष्येताम् ऐष्यन्त
मध्यमऐष्यथाः ऐष्येथाम् ऐष्यध्वम्
उत्तमऐष्ये ऐष्यावहि ऐष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइषयेत् इषयेताम् इषयेयुः
मध्यमइषयेः इषयेतम् इषयेत
उत्तमइषयेयम् इषयेव इषयेम


आत्मनेपदेएकद्विबहु
प्रथमइषयेत इषयेयाताम् इषयेरन्
मध्यमइषयेथाः इषयेयाथाम् इषयेध्वम्
उत्तमइषयेय इषयेवहि इषयेमहि


कर्मणिएकद्विबहु
प्रथमइष्येत इष्येयाताम् इष्येरन्
मध्यमइष्येथाः इष्येयाथाम् इष्येध्वम्
उत्तमइष्येय इष्येवहि इष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमइषयतु इषयताम् इषयन्तु
मध्यमइषय इषयतम् इषयत
उत्तमइषयाणि इषयाव इषयाम


आत्मनेपदेएकद्विबहु
प्रथमइषयताम् इषयेताम् इषयन्ताम्
मध्यमइषयस्व इषयेथाम् इषयध्वम्
उत्तमइषयै इषयावहै इषयामहै


कर्मणिएकद्विबहु
प्रथमइष्यताम् इष्येताम् इष्यन्ताम्
मध्यमइष्यस्व इष्येथाम् इष्यध्वम्
उत्तमइष्यै इष्यावहै इष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमइषयिष्यति इषयिष्यतः इषयिष्यन्ति
मध्यमइषयिष्यसि इषयिष्यथः इषयिष्यथ
उत्तमइषयिष्यामि इषयिष्यावः इषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमइषयिष्यते इषयिष्येते इषयिष्यन्ते
मध्यमइषयिष्यसे इषयिष्येथे इषयिष्यध्वे
उत्तमइषयिष्ये इषयिष्यावहे इषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमइषयिता इषयितारौ इषयितारः
मध्यमइषयितासि इषयितास्थः इषयितास्थ
उत्तमइषयितास्मि इषयितास्वः इषयितास्मः

कृदन्त

क्त
इषित m. n. इषिता f.

क्तवतु
इषितवत् m. n. इषितवती f.

शतृ
इषयत् m. n. इषयन्ती f.

शानच्
इषयमाण m. n. इषयमाणा f.

शानच् कर्मणि
इष्यमाण m. n. इष्यमाणा f.

लुडादेश पर
इषयिष्यत् m. n. इषयिष्यन्ती f.

लुडादेश आत्म
इषयिष्यमाण m. n. इषयिष्यमाणा f.

यत्
इष्य m. n. इष्या f.

अनीयर्
इषणीय m. n. इषणीया f.

तव्य
इषयितव्य m. n. इषयितव्या f.

अव्यय

तुमुन्
इषयितुम्

क्त्वा
इषयित्वा

ल्यप्
॰इष्य

लिट्
इषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria