तिङन्तावली
इष्२
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इष्यति
इष्यतः
इष्यन्ति
मध्यम
इष्यसि
इष्यथः
इष्यथ
उत्तम
इष्यामि
इष्यावः
इष्यामः
कर्मणि
एक
द्वि
बहु
प्रथम
इष्यते
इष्येते
इष्यन्ते
मध्यम
इष्यसे
इष्येथे
इष्यध्वे
उत्तम
इष्ये
इष्यावहे
इष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऐष्यत्
ऐष्यताम्
ऐष्यन्
मध्यम
ऐष्यः
ऐष्यतम्
ऐष्यत
उत्तम
ऐष्यम्
ऐष्याव
ऐष्याम
कर्मणि
एक
द्वि
बहु
प्रथम
ऐष्यत
ऐष्येताम्
ऐष्यन्त
मध्यम
ऐष्यथाः
ऐष्येथाम्
ऐष्यध्वम्
उत्तम
ऐष्ये
ऐष्यावहि
ऐष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इष्येत्
इष्येताम्
इष्येयुः
मध्यम
इष्येः
इष्येतम्
इष्येत
उत्तम
इष्येयम्
इष्येव
इष्येम
कर्मणि
एक
द्वि
बहु
प्रथम
इष्येत
इष्येयाताम्
इष्येरन्
मध्यम
इष्येथाः
इष्येयाथाम्
इष्येध्वम्
उत्तम
इष्येय
इष्येवहि
इष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इष्यतु
इष्यताम्
इष्यन्तु
मध्यम
इष्य
इष्यतम्
इष्यत
उत्तम
इष्याणि
इष्याव
इष्याम
कर्मणि
एक
द्वि
बहु
प्रथम
इष्यताम्
इष्येताम्
इष्यन्ताम्
मध्यम
इष्यस्व
इष्येथाम्
इष्यध्वम्
उत्तम
इष्यै
इष्यावहै
इष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
एषिष्यति
एषिष्यतः
एषिष्यन्ति
मध्यम
एषिष्यसि
एषिष्यथः
एषिष्यथ
उत्तम
एषिष्यामि
एषिष्यावः
एषिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
एषिता
एषितारौ
एषितारः
मध्यम
एषितासि
एषितास्थः
एषितास्थ
उत्तम
एषितास्मि
एषितास्वः
एषितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इयेष
ईषतुः
ईषुः
मध्यम
इयेषिथ
ईषथुः
ईष
उत्तम
इयेष
ईषिव
ईषिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इष्यात्
इष्यास्ताम्
इष्यासुः
मध्यम
इष्याः
इष्यास्तम्
इष्यास्त
उत्तम
इष्यासम्
इष्यास्व
इष्यास्म
कृदन्त
क्त
इषित
m.
n.
इषिता
f.
क्तवतु
इषितवत्
m.
n.
इषितवती
f.
शतृ
इष्यत्
m.
n.
इष्यन्ती
f.
शानच् कर्मणि
इष्यमाण
m.
n.
इष्यमाणा
f.
लुडादेश पर
एषिष्यत्
m.
n.
एषिष्यन्ती
f.
तव्य
एषितव्य
m.
n.
एषितव्या
f.
यत्
एष्य
m.
n.
एष्या
f.
अनीयर्
एषणीय
m.
n.
एषणीया
f.
लिडादेश पर
ईषिवस्
m.
n.
ईषुषी
f.
अव्यय
तुमुन्
एषितुम्
क्त्वा
एषित्वा
ल्यप्
॰इष्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इषयति
इषयतः
इषयन्ति
मध्यम
इषयसि
इषयथः
इषयथ
उत्तम
इषयामि
इषयावः
इषयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
इषयते
इषयेते
इषयन्ते
मध्यम
इषयसे
इषयेथे
इषयध्वे
उत्तम
इषये
इषयावहे
इषयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
इष्यते
इष्येते
इष्यन्ते
मध्यम
इष्यसे
इष्येथे
इष्यध्वे
उत्तम
इष्ये
इष्यावहे
इष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऐषयत्
ऐषयताम्
ऐषयन्
मध्यम
ऐषयः
ऐषयतम्
ऐषयत
उत्तम
ऐषयम्
ऐषयाव
ऐषयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ऐषयत
ऐषयेताम्
ऐषयन्त
मध्यम
ऐषयथाः
ऐषयेथाम्
ऐषयध्वम्
उत्तम
ऐषये
ऐषयावहि
ऐषयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
ऐष्यत
ऐष्येताम्
ऐष्यन्त
मध्यम
ऐष्यथाः
ऐष्येथाम्
ऐष्यध्वम्
उत्तम
ऐष्ये
ऐष्यावहि
ऐष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इषयेत्
इषयेताम्
इषयेयुः
मध्यम
इषयेः
इषयेतम्
इषयेत
उत्तम
इषयेयम्
इषयेव
इषयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
इषयेत
इषयेयाताम्
इषयेरन्
मध्यम
इषयेथाः
इषयेयाथाम्
इषयेध्वम्
उत्तम
इषयेय
इषयेवहि
इषयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
इष्येत
इष्येयाताम्
इष्येरन्
मध्यम
इष्येथाः
इष्येयाथाम्
इष्येध्वम्
उत्तम
इष्येय
इष्येवहि
इष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इषयतु
इषयताम्
इषयन्तु
मध्यम
इषय
इषयतम्
इषयत
उत्तम
इषयाणि
इषयाव
इषयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
इषयताम्
इषयेताम्
इषयन्ताम्
मध्यम
इषयस्व
इषयेथाम्
इषयध्वम्
उत्तम
इषयै
इषयावहै
इषयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
इष्यताम्
इष्येताम्
इष्यन्ताम्
मध्यम
इष्यस्व
इष्येथाम्
इष्यध्वम्
उत्तम
इष्यै
इष्यावहै
इष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इषयिष्यति
इषयिष्यतः
इषयिष्यन्ति
मध्यम
इषयिष्यसि
इषयिष्यथः
इषयिष्यथ
उत्तम
इषयिष्यामि
इषयिष्यावः
इषयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
इषयिष्यते
इषयिष्येते
इषयिष्यन्ते
मध्यम
इषयिष्यसे
इषयिष्येथे
इषयिष्यध्वे
उत्तम
इषयिष्ये
इषयिष्यावहे
इषयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इषयिता
इषयितारौ
इषयितारः
मध्यम
इषयितासि
इषयितास्थः
इषयितास्थ
उत्तम
इषयितास्मि
इषयितास्वः
इषयितास्मः
कृदन्त
क्त
इषित
m.
n.
इषिता
f.
क्तवतु
इषितवत्
m.
n.
इषितवती
f.
शतृ
इषयत्
m.
n.
इषयन्ती
f.
शानच्
इषयमाण
m.
n.
इषयमाणा
f.
शानच् कर्मणि
इष्यमाण
m.
n.
इष्यमाणा
f.
लुडादेश पर
इषयिष्यत्
m.
n.
इषयिष्यन्ती
f.
लुडादेश आत्म
इषयिष्यमाण
m.
n.
इषयिष्यमाणा
f.
यत्
इष्य
m.
n.
इष्या
f.
अनीयर्
इषणीय
m.
n.
इषणीया
f.
तव्य
इषयितव्य
m.
n.
इषयितव्या
f.
अव्यय
तुमुन्
इषयितुम्
क्त्वा
इषयित्वा
ल्यप्
॰इष्य
लिट्
इषयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024