तिङन्तावली
इष्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इष्यति
इष्यतः
इष्यन्ति
मध्यम
इष्यसि
इष्यथः
इष्यथ
उत्तम
इष्यामि
इष्यावः
इष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
इष्यते
इष्येते
इष्यन्ते
मध्यम
इष्यसे
इष्येथे
इष्यध्वे
उत्तम
इष्ये
इष्यावहे
इष्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
इष्यते
इष्येते
इष्यन्ते
मध्यम
इष्यसे
इष्येथे
इष्यध्वे
उत्तम
इष्ये
इष्यावहे
इष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऐष्यत्
ऐष्यताम्
ऐष्यन्
मध्यम
ऐष्यः
ऐष्यतम्
ऐष्यत
उत्तम
ऐष्यम्
ऐष्याव
ऐष्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ऐष्यत
ऐष्येताम्
ऐष्यन्त
मध्यम
ऐष्यथाः
ऐष्येथाम्
ऐष्यध्वम्
उत्तम
ऐष्ये
ऐष्यावहि
ऐष्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
ऐष्यत
ऐष्येताम्
ऐष्यन्त
मध्यम
ऐष्यथाः
ऐष्येथाम्
ऐष्यध्वम्
उत्तम
ऐष्ये
ऐष्यावहि
ऐष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इष्येत्
इष्येताम्
इष्येयुः
मध्यम
इष्येः
इष्येतम्
इष्येत
उत्तम
इष्येयम्
इष्येव
इष्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
इष्येत
इष्येयाताम्
इष्येरन्
मध्यम
इष्येथाः
इष्येयाथाम्
इष्येध्वम्
उत्तम
इष्येय
इष्येवहि
इष्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
इष्येत
इष्येयाताम्
इष्येरन्
मध्यम
इष्येथाः
इष्येयाथाम्
इष्येध्वम्
उत्तम
इष्येय
इष्येवहि
इष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इष्यतु
इष्यताम्
इष्यन्तु
मध्यम
इष्य
इष्यतम्
इष्यत
उत्तम
इष्याणि
इष्याव
इष्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
इष्यताम्
इष्येताम्
इष्यन्ताम्
मध्यम
इष्यस्व
इष्येथाम्
इष्यध्वम्
उत्तम
इष्यै
इष्यावहै
इष्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
इष्यताम्
इष्येताम्
इष्यन्ताम्
मध्यम
इष्यस्व
इष्येथाम्
इष्यध्वम्
उत्तम
इष्यै
इष्यावहै
इष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
एषिष्यति
एषिष्यतः
एषिष्यन्ति
मध्यम
एषिष्यसि
एषिष्यथः
एषिष्यथ
उत्तम
एषिष्यामि
एषिष्यावः
एषिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
एषिष्यते
एषिष्येते
एषिष्यन्ते
मध्यम
एषिष्यसे
एषिष्येथे
एषिष्यध्वे
उत्तम
एषिष्ये
एषिष्यावहे
एषिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
एष्टा
एषिता
एष्टारौ
एषितारौ
एष्टारः
एषितारः
मध्यम
एष्टासि
एषितासि
एष्टास्थः
एषितास्थः
एष्टास्थ
एषितास्थ
उत्तम
एष्टास्मि
एषितास्मि
एष्टास्वः
एषितास्वः
एष्टास्मः
एषितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इयेष
ईषतुः
ईषुः
मध्यम
इयेषिथ
ईषथुः
ईष
उत्तम
इयेष
ईषिव
ईषिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ईषे
ईषाते
ईषिरे
मध्यम
ईषिषे
ईषाथे
ईषिध्वे
उत्तम
ईषे
ईषिवहे
ईषिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऐषीत्
ऐषिष्टाम्
ऐषिषुः
मध्यम
ऐषीः
ऐषिष्टम्
ऐषिष्ट
उत्तम
ऐषिषम्
ऐषिष्व
ऐषिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ऐषिष्ट
ऐषिषाताम्
ऐषिषत
मध्यम
ऐषिष्ठाः
ऐषिषाथाम्
ऐषिध्वम्
उत्तम
ऐषिषि
ऐषिष्वहि
ऐषिष्महि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
एषीत्
एषिष्टाम्
एषिषुः
मध्यम
एषीः
एषिष्टम्
एषिष्ट
उत्तम
एषिषम्
एषिष्व
एषिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
एषिष्ट
एषिषाताम्
एषिषत
मध्यम
एषिष्ठाः
एषिषाथाम्
एषिध्वम्
उत्तम
एषिषि
एषिष्वहि
एषिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
इष्यात्
इष्यास्ताम्
इष्यासुः
मध्यम
इष्याः
इष्यास्तम्
इष्यास्त
उत्तम
इष्यासम्
इष्यास्व
इष्यास्म
कृदन्त
क्त
इषित
m.
n.
इषिता
f.
क्त
इष्ट
m.
n.
इष्टा
f.
क्तवतु
इष्टवत्
m.
n.
इष्टवती
f.
क्तवतु
इषितवत्
m.
n.
इषितवती
f.
शतृ
इष्यत्
m.
n.
इष्यन्ती
f.
शानच्
इष्यमाण
m.
n.
इष्यमाणा
f.
शानच् कर्मणि
इष्यमाण
m.
n.
इष्यमाणा
f.
लुडादेश पर
एषिष्यत्
m.
n.
एषिष्यन्ती
f.
लुडादेश आत्म
एषिष्यमाण
m.
n.
एषिष्यमाणा
f.
यत्
एष्टव्य
m.
n.
एष्टव्या
f.
तव्य
एषितव्य
m.
n.
एषितव्या
f.
यत्
एष्य
m.
n.
एष्या
f.
अनीयर्
एषणीय
m.
n.
एषणीया
f.
लिडादेश पर
ईषिवस्
m.
n.
ईषुषी
f.
लिडादेश आत्म
ईषाण
m.
n.
ईषाणा
f.
अव्यय
तुमुन्
एष्टुम्
तुमुन्
एषितुम्
क्त्वा
एषित्वा
क्त्वा
इष्ट्वा
ल्यप्
॰इष्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
एषयति
एषयतः
एषयन्ति
मध्यम
एषयसि
एषयथः
एषयथ
उत्तम
एषयामि
एषयावः
एषयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
एषयते
एषयेते
एषयन्ते
मध्यम
एषयसे
एषयेथे
एषयध्वे
उत्तम
एषये
एषयावहे
एषयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
एष्यते
एष्येते
एष्यन्ते
मध्यम
एष्यसे
एष्येथे
एष्यध्वे
उत्तम
एष्ये
एष्यावहे
एष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऐषयत्
ऐषयताम्
ऐषयन्
मध्यम
ऐषयः
ऐषयतम्
ऐषयत
उत्तम
ऐषयम्
ऐषयाव
ऐषयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ऐषयत
ऐषयेताम्
ऐषयन्त
मध्यम
ऐषयथाः
ऐषयेथाम्
ऐषयध्वम्
उत्तम
ऐषये
ऐषयावहि
ऐषयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
ऐष्यत
ऐष्येताम्
ऐष्यन्त
मध्यम
ऐष्यथाः
ऐष्येथाम्
ऐष्यध्वम्
उत्तम
ऐष्ये
ऐष्यावहि
ऐष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
एषयेत्
एषयेताम्
एषयेयुः
मध्यम
एषयेः
एषयेतम्
एषयेत
उत्तम
एषयेयम्
एषयेव
एषयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
एषयेत
एषयेयाताम्
एषयेरन्
मध्यम
एषयेथाः
एषयेयाथाम्
एषयेध्वम्
उत्तम
एषयेय
एषयेवहि
एषयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
एष्येत
एष्येयाताम्
एष्येरन्
मध्यम
एष्येथाः
एष्येयाथाम्
एष्येध्वम्
उत्तम
एष्येय
एष्येवहि
एष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
एषयतु
एषयताम्
एषयन्तु
मध्यम
एषय
एषयतम्
एषयत
उत्तम
एषयाणि
एषयाव
एषयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
एषयताम्
एषयेताम्
एषयन्ताम्
मध्यम
एषयस्व
एषयेथाम्
एषयध्वम्
उत्तम
एषयै
एषयावहै
एषयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
एष्यताम्
एष्येताम्
एष्यन्ताम्
मध्यम
एष्यस्व
एष्येथाम्
एष्यध्वम्
उत्तम
एष्यै
एष्यावहै
एष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
एषयिष्यति
एषयिष्यतः
एषयिष्यन्ति
मध्यम
एषयिष्यसि
एषयिष्यथः
एषयिष्यथ
उत्तम
एषयिष्यामि
एषयिष्यावः
एषयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
एषयिष्यते
एषयिष्येते
एषयिष्यन्ते
मध्यम
एषयिष्यसे
एषयिष्येथे
एषयिष्यध्वे
उत्तम
एषयिष्ये
एषयिष्यावहे
एषयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
एषयिता
एषयितारौ
एषयितारः
मध्यम
एषयितासि
एषयितास्थः
एषयितास्थ
उत्तम
एषयितास्मि
एषयितास्वः
एषयितास्मः
कृदन्त
क्त
एषित
m.
n.
एषिता
f.
क्तवतु
एषितवत्
m.
n.
एषितवती
f.
शतृ
एषयत्
m.
n.
एषयन्ती
f.
शानच्
एषयमाण
m.
n.
एषयमाणा
f.
शानच् कर्मणि
एष्यमाण
m.
n.
एष्यमाणा
f.
लुडादेश पर
एषयिष्यत्
m.
n.
एषयिष्यन्ती
f.
लुडादेश आत्म
एषयिष्यमाण
m.
n.
एषयिष्यमाणा
f.
यत्
एष्य
m.
n.
एष्या
f.
अनीयर्
एषणीय
m.
n.
एषणीया
f.
तव्य
एषयितव्य
m.
n.
एषयितव्या
f.
अव्यय
तुमुन्
एषयितुम्
क्त्वा
एषयित्वा
ल्यप्
॰एष्य
लिट्
एषयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025