तिङन्तावली इष्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमएषति एषतः एषन्ति
मध्यमएषसि एषथः एषथ
उत्तमएषामि एषावः एषामः


आत्मनेपदेएकद्विबहु
प्रथमएषते एषेते एषन्ते
मध्यमएषसे एषेथे एषध्वे
उत्तमएषे एषावहे एषामहे


कर्मणिएकद्विबहु
प्रथमइष्यते इष्येते इष्यन्ते
मध्यमइष्यसे इष्येथे इष्यध्वे
उत्तमइष्ये इष्यावहे इष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐषत् ऐषताम् ऐषन्
मध्यमऐषः ऐषतम् ऐषत
उत्तमऐषम् ऐषाव ऐषाम


आत्मनेपदेएकद्विबहु
प्रथमऐषत ऐषेताम् ऐषन्त
मध्यमऐषथाः ऐषेथाम् ऐषध्वम्
उत्तमऐषे ऐषावहि ऐषामहि


कर्मणिएकद्विबहु
प्रथमऐष्यत ऐष्येताम् ऐष्यन्त
मध्यमऐष्यथाः ऐष्येथाम् ऐष्यध्वम्
उत्तमऐष्ये ऐष्यावहि ऐष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएषेत् एषेताम् एषेयुः
मध्यमएषेः एषेतम् एषेत
उत्तमएषेयम् एषेव एषेम


आत्मनेपदेएकद्विबहु
प्रथमएषेत एषेयाताम् एषेरन्
मध्यमएषेथाः एषेयाथाम् एषेध्वम्
उत्तमएषेय एषेवहि एषेमहि


कर्मणिएकद्विबहु
प्रथमइष्येत इष्येयाताम् इष्येरन्
मध्यमइष्येथाः इष्येयाथाम् इष्येध्वम्
उत्तमइष्येय इष्येवहि इष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएषतु एषताम् एषन्तु
मध्यमएष एषतम् एषत
उत्तमएषाणि एषाव एषाम


आत्मनेपदेएकद्विबहु
प्रथमएषताम् एषेताम् एषन्ताम्
मध्यमएषस्व एषेथाम् एषध्वम्
उत्तमएषै एषावहै एषामहै


कर्मणिएकद्विबहु
प्रथमइष्यताम् इष्येताम् इष्यन्ताम्
मध्यमइष्यस्व इष्येथाम् इष्यध्वम्
उत्तमइष्यै इष्यावहै इष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएषिष्यति एषिष्यतः एषिष्यन्ति
मध्यमएषिष्यसि एषिष्यथः एषिष्यथ
उत्तमएषिष्यामि एषिष्यावः एषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएषिष्यते एषिष्येते एषिष्यन्ते
मध्यमएषिष्यसे एषिष्येथे एषिष्यध्वे
उत्तमएषिष्ये एषिष्यावहे एषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएष्टा एषिता एष्टारौ एषितारौ एष्टारः एषितारः
मध्यमएष्टासि एषितासि एष्टास्थः एषितास्थः एष्टास्थ एषितास्थ
उत्तमएष्टास्मि एषितास्मि एष्टास्वः एषितास्वः एष्टास्मः एषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमइयेष ईषतुः ईषुः
मध्यमइयेषिथ ईषथुः ईष
उत्तमइयेष ईषिव ईषिम


आत्मनेपदेएकद्विबहु
प्रथमईषे ईषाते ईषिरे
मध्यमईषिषे ईषाथे ईषिध्वे
उत्तमईषे ईषिवहे ईषिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमऐषीत् ऐषिष्टाम् ऐषिषुः
मध्यमऐषीः ऐषिष्टम् ऐषिष्ट
उत्तमऐषिषम् ऐषिष्व ऐषिष्म


आत्मनेपदेएकद्विबहु
प्रथमऐषिष्ट ऐषिषाताम् ऐषिषत
मध्यमऐषिष्ठाः ऐषिषाथाम् ऐषिध्वम्
उत्तमऐषिषि ऐषिष्वहि ऐषिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमएषीत् एषिष्टाम् एषिषुः
मध्यमएषीः एषिष्टम् एषिष्ट
उत्तमएषिषम् एषिष्व एषिष्म


आत्मनेपदेएकद्विबहु
प्रथमएषिष्ट एषिषाताम् एषिषत
मध्यमएषिष्ठाः एषिषाथाम् एषिध्वम्
उत्तमएषिषि एषिष्वहि एषिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइष्यात् इष्यास्ताम् इष्यासुः
मध्यमइष्याः इष्यास्तम् इष्यास्त
उत्तमइष्यासम् इष्यास्व इष्यास्म

कृदन्त

क्त
इषित m. n. इषिता f.

क्त
इष्ट m. n. इष्टा f.

क्तवतु
इष्टवत् m. n. इष्टवती f.

क्तवतु
इषितवत् m. n. इषितवती f.

शतृ
एषत् m. n. एषन्ती f.

शानच्
एषमाण m. n. एषमाणा f.

शानच् कर्मणि
इष्यमाण m. n. इष्यमाणा f.

लुडादेश पर
एषिष्यत् m. n. एषिष्यन्ती f.

लुडादेश आत्म
एषिष्यमाण m. n. एषिष्यमाणा f.

यत्
एष्टव्य m. n. एष्टव्या f.

तव्य
एषितव्य m. n. एषितव्या f.

यत्
एष्य m. n. एष्या f.

अनीयर्
एषणीय m. n. एषणीया f.

लिडादेश पर
ईषिवस् m. n. ईषुषी f.

लिडादेश आत्म
ईषाण m. n. ईषाणा f.

अव्यय

तुमुन्
एष्टुम्

तुमुन्
एषितुम्

क्त्वा
एषित्वा

क्त्वा
इष्ट्वा

ल्यप्
॰इष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमएषयति एषयतः एषयन्ति
मध्यमएषयसि एषयथः एषयथ
उत्तमएषयामि एषयावः एषयामः


आत्मनेपदेएकद्विबहु
प्रथमएषयते एषयेते एषयन्ते
मध्यमएषयसे एषयेथे एषयध्वे
उत्तमएषये एषयावहे एषयामहे


कर्मणिएकद्विबहु
प्रथमएष्यते एष्येते एष्यन्ते
मध्यमएष्यसे एष्येथे एष्यध्वे
उत्तमएष्ये एष्यावहे एष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐषयत् ऐषयताम् ऐषयन्
मध्यमऐषयः ऐषयतम् ऐषयत
उत्तमऐषयम् ऐषयाव ऐषयाम


आत्मनेपदेएकद्विबहु
प्रथमऐषयत ऐषयेताम् ऐषयन्त
मध्यमऐषयथाः ऐषयेथाम् ऐषयध्वम्
उत्तमऐषये ऐषयावहि ऐषयामहि


कर्मणिएकद्विबहु
प्रथमऐष्यत ऐष्येताम् ऐष्यन्त
मध्यमऐष्यथाः ऐष्येथाम् ऐष्यध्वम्
उत्तमऐष्ये ऐष्यावहि ऐष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएषयेत् एषयेताम् एषयेयुः
मध्यमएषयेः एषयेतम् एषयेत
उत्तमएषयेयम् एषयेव एषयेम


आत्मनेपदेएकद्विबहु
प्रथमएषयेत एषयेयाताम् एषयेरन्
मध्यमएषयेथाः एषयेयाथाम् एषयेध्वम्
उत्तमएषयेय एषयेवहि एषयेमहि


कर्मणिएकद्विबहु
प्रथमएष्येत एष्येयाताम् एष्येरन्
मध्यमएष्येथाः एष्येयाथाम् एष्येध्वम्
उत्तमएष्येय एष्येवहि एष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएषयतु एषयताम् एषयन्तु
मध्यमएषय एषयतम् एषयत
उत्तमएषयाणि एषयाव एषयाम


आत्मनेपदेएकद्विबहु
प्रथमएषयताम् एषयेताम् एषयन्ताम्
मध्यमएषयस्व एषयेथाम् एषयध्वम्
उत्तमएषयै एषयावहै एषयामहै


कर्मणिएकद्विबहु
प्रथमएष्यताम् एष्येताम् एष्यन्ताम्
मध्यमएष्यस्व एष्येथाम् एष्यध्वम्
उत्तमएष्यै एष्यावहै एष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएषयिष्यति एषयिष्यतः एषयिष्यन्ति
मध्यमएषयिष्यसि एषयिष्यथः एषयिष्यथ
उत्तमएषयिष्यामि एषयिष्यावः एषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएषयिष्यते एषयिष्येते एषयिष्यन्ते
मध्यमएषयिष्यसे एषयिष्येथे एषयिष्यध्वे
उत्तमएषयिष्ये एषयिष्यावहे एषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएषयिता एषयितारौ एषयितारः
मध्यमएषयितासि एषयितास्थः एषयितास्थ
उत्तमएषयितास्मि एषयितास्वः एषयितास्मः

कृदन्त

क्त
एषित m. n. एषिता f.

क्तवतु
एषितवत् m. n. एषितवती f.

शतृ
एषयत् m. n. एषयन्ती f.

शानच्
एषयमाण m. n. एषयमाणा f.

शानच् कर्मणि
एष्यमाण m. n. एष्यमाणा f.

लुडादेश पर
एषयिष्यत् m. n. एषयिष्यन्ती f.

लुडादेश आत्म
एषयिष्यमाण m. n. एषयिष्यमाणा f.

यत्
एष्य m. n. एष्या f.

अनीयर्
एषणीय m. n. एषणीया f.

तव्य
एषयितव्य m. n. एषयितव्या f.

अव्यय

तुमुन्
एषयितुम्

क्त्वा
एषयित्वा

ल्यप्
॰एष्य

लिट्
एषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria