तिङन्तावली ह्वल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्वलति ह्वलतः ह्वलन्ति
मध्यमह्वलसि ह्वलथः ह्वलथ
उत्तमह्वलामि ह्वलावः ह्वलामः


कर्मणिएकद्विबहु
प्रथमह्वल्यते ह्वल्येते ह्वल्यन्ते
मध्यमह्वल्यसे ह्वल्येथे ह्वल्यध्वे
उत्तमह्वल्ये ह्वल्यावहे ह्वल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्वलत् अह्वलताम् अह्वलन्
मध्यमअह्वलः अह्वलतम् अह्वलत
उत्तमअह्वलम् अह्वलाव अह्वलाम


कर्मणिएकद्विबहु
प्रथमअह्वल्यत अह्वल्येताम् अह्वल्यन्त
मध्यमअह्वल्यथाः अह्वल्येथाम् अह्वल्यध्वम्
उत्तमअह्वल्ये अह्वल्यावहि अह्वल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्वलेत् ह्वलेताम् ह्वलेयुः
मध्यमह्वलेः ह्वलेतम् ह्वलेत
उत्तमह्वलेयम् ह्वलेव ह्वलेम


कर्मणिएकद्विबहु
प्रथमह्वल्येत ह्वल्येयाताम् ह्वल्येरन्
मध्यमह्वल्येथाः ह्वल्येयाथाम् ह्वल्येध्वम्
उत्तमह्वल्येय ह्वल्येवहि ह्वल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्वलतु ह्वलताम् ह्वलन्तु
मध्यमह्वल ह्वलतम् ह्वलत
उत्तमह्वलानि ह्वलाव ह्वलाम


कर्मणिएकद्विबहु
प्रथमह्वल्यताम् ह्वल्येताम् ह्वल्यन्ताम्
मध्यमह्वल्यस्व ह्वल्येथाम् ह्वल्यध्वम्
उत्तमह्वल्यै ह्वल्यावहै ह्वल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्वलिष्यति ह्वलिष्यतः ह्वलिष्यन्ति
मध्यमह्वलिष्यसि ह्वलिष्यथः ह्वलिष्यथ
उत्तमह्वलिष्यामि ह्वलिष्यावः ह्वलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्वलिता ह्वलितारौ ह्वलितारः
मध्यमह्वलितासि ह्वलितास्थः ह्वलितास्थ
उत्तमह्वलितास्मि ह्वलितास्वः ह्वलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्वाल जह्वलतुः जह्वलुः
मध्यमजह्वलिथ जह्वलथुः जह्वल
उत्तमजह्वाल जह्वल जह्वलिव जह्वलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्वल्यात् ह्वल्यास्ताम् ह्वल्यासुः
मध्यमह्वल्याः ह्वल्यास्तम् ह्वल्यास्त
उत्तमह्वल्यासम् ह्वल्यास्व ह्वल्यास्म

कृदन्त

क्त
ह्वलित m. n. ह्वलिता f.

क्तवतु
ह्वलितवत् m. n. ह्वलितवती f.

शतृ
ह्वलत् m. n. ह्वलन्ती f.

शानच् कर्मणि
ह्वल्यमान m. n. ह्वल्यमाना f.

लुडादेश पर
ह्वलिष्यत् m. n. ह्वलिष्यन्ती f.

तव्य
ह्वलितव्य m. n. ह्वलितव्या f.

यत्
ह्वाल्य m. n. ह्वाल्या f.

अनीयर्
ह्वलनीय m. n. ह्वलनीया f.

लिडादेश पर
जह्वल्वस् m. n. जह्वलुषी f.

अव्यय

तुमुन्
ह्वलितुम्

क्त्वा
ह्वलित्वा

ल्यप्
॰ह्वल्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमह्वालयति ह्वलयति ह्वालयतः ह्वलयतः ह्वालयन्ति ह्वलयन्ति
मध्यमह्वालयसि ह्वलयसि ह्वालयथः ह्वलयथः ह्वालयथ ह्वलयथ
उत्तमह्वालयामि ह्वलयामि ह्वालयावः ह्वलयावः ह्वालयामः ह्वलयामः


आत्मनेपदेएकद्विबहु
प्रथमह्वालयते ह्वलयते ह्वालयेते ह्वलयेते ह्वालयन्ते ह्वलयन्ते
मध्यमह्वालयसे ह्वलयसे ह्वालयेथे ह्वलयेथे ह्वालयध्वे ह्वलयध्वे
उत्तमह्वालये ह्वलये ह्वालयावहे ह्वलयावहे ह्वालयामहे ह्वलयामहे


कर्मणिएकद्विबहु
प्रथमह्वाल्यते ह्वल्यते ह्वाल्येते ह्वल्येते ह्वाल्यन्ते ह्वल्यन्ते
मध्यमह्वाल्यसे ह्वल्यसे ह्वाल्येथे ह्वल्येथे ह्वाल्यध्वे ह्वल्यध्वे
उत्तमह्वाल्ये ह्वल्ये ह्वाल्यावहे ह्वल्यावहे ह्वाल्यामहे ह्वल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्वालयत् अह्वलयत् अह्वालयताम् अह्वलयताम् अह्वालयन् अह्वलयन्
मध्यमअह्वालयः अह्वलयः अह्वालयतम् अह्वलयतम् अह्वालयत अह्वलयत
उत्तमअह्वालयम् अह्वलयम् अह्वालयाव अह्वलयाव अह्वालयाम अह्वलयाम


आत्मनेपदेएकद्विबहु
प्रथमअह्वालयत अह्वलयत अह्वालयेताम् अह्वलयेताम् अह्वालयन्त अह्वलयन्त
मध्यमअह्वालयथाः अह्वलयथाः अह्वालयेथाम् अह्वलयेथाम् अह्वालयध्वम् अह्वलयध्वम्
उत्तमअह्वालये अह्वलये अह्वालयावहि अह्वलयावहि अह्वालयामहि अह्वलयामहि


कर्मणिएकद्विबहु
प्रथमअह्वाल्यत अह्वल्यत अह्वाल्येताम् अह्वल्येताम् अह्वाल्यन्त अह्वल्यन्त
मध्यमअह्वाल्यथाः अह्वल्यथाः अह्वाल्येथाम् अह्वल्येथाम् अह्वाल्यध्वम् अह्वल्यध्वम्
उत्तमअह्वाल्ये अह्वल्ये अह्वाल्यावहि अह्वल्यावहि अह्वाल्यामहि अह्वल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्वालयेत् ह्वलयेत् ह्वालयेताम् ह्वलयेताम् ह्वालयेयुः ह्वलयेयुः
मध्यमह्वालयेः ह्वलयेः ह्वालयेतम् ह्वलयेतम् ह्वालयेत ह्वलयेत
उत्तमह्वालयेयम् ह्वलयेयम् ह्वालयेव ह्वलयेव ह्वालयेम ह्वलयेम


आत्मनेपदेएकद्विबहु
प्रथमह्वालयेत ह्वलयेत ह्वालयेयाताम् ह्वलयेयाताम् ह्वालयेरन् ह्वलयेरन्
मध्यमह्वालयेथाः ह्वलयेथाः ह्वालयेयाथाम् ह्वलयेयाथाम् ह्वालयेध्वम् ह्वलयेध्वम्
उत्तमह्वालयेय ह्वलयेय ह्वालयेवहि ह्वलयेवहि ह्वालयेमहि ह्वलयेमहि


कर्मणिएकद्विबहु
प्रथमह्वाल्येत ह्वल्येत ह्वाल्येयाताम् ह्वल्येयाताम् ह्वाल्येरन् ह्वल्येरन्
मध्यमह्वाल्येथाः ह्वल्येथाः ह्वाल्येयाथाम् ह्वल्येयाथाम् ह्वाल्येध्वम् ह्वल्येध्वम्
उत्तमह्वाल्येय ह्वल्येय ह्वाल्येवहि ह्वल्येवहि ह्वाल्येमहि ह्वल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्वालयतु ह्वलयतु ह्वालयताम् ह्वलयताम् ह्वालयन्तु ह्वलयन्तु
मध्यमह्वालय ह्वलय ह्वालयतम् ह्वलयतम् ह्वालयत ह्वलयत
उत्तमह्वालयानि ह्वलयानि ह्वालयाव ह्वलयाव ह्वालयाम ह्वलयाम


आत्मनेपदेएकद्विबहु
प्रथमह्वालयताम् ह्वलयताम् ह्वालयेताम् ह्वलयेताम् ह्वालयन्ताम् ह्वलयन्ताम्
मध्यमह्वालयस्व ह्वलयस्व ह्वालयेथाम् ह्वलयेथाम् ह्वालयध्वम् ह्वलयध्वम्
उत्तमह्वालयै ह्वलयै ह्वालयावहै ह्वलयावहै ह्वालयामहै ह्वलयामहै


कर्मणिएकद्विबहु
प्रथमह्वाल्यताम् ह्वल्यताम् ह्वाल्येताम् ह्वल्येताम् ह्वाल्यन्ताम् ह्वल्यन्ताम्
मध्यमह्वाल्यस्व ह्वल्यस्व ह्वाल्येथाम् ह्वल्येथाम् ह्वाल्यध्वम् ह्वल्यध्वम्
उत्तमह्वाल्यै ह्वल्यै ह्वाल्यावहै ह्वल्यावहै ह्वाल्यामहै ह्वल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्वालयिष्यति ह्वलयिष्यति ह्वालयिष्यतः ह्वलयिष्यतः ह्वालयिष्यन्ति ह्वलयिष्यन्ति
मध्यमह्वालयिष्यसि ह्वलयिष्यसि ह्वालयिष्यथः ह्वलयिष्यथः ह्वालयिष्यथ ह्वलयिष्यथ
उत्तमह्वालयिष्यामि ह्वलयिष्यामि ह्वालयिष्यावः ह्वलयिष्यावः ह्वालयिष्यामः ह्वलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्वालयिष्यते ह्वलयिष्यते ह्वालयिष्येते ह्वलयिष्येते ह्वालयिष्यन्ते ह्वलयिष्यन्ते
मध्यमह्वालयिष्यसे ह्वलयिष्यसे ह्वालयिष्येथे ह्वलयिष्येथे ह्वालयिष्यध्वे ह्वलयिष्यध्वे
उत्तमह्वालयिष्ये ह्वलयिष्ये ह्वालयिष्यावहे ह्वलयिष्यावहे ह्वालयिष्यामहे ह्वलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्वालयिता ह्वलयिता ह्वालयितारौ ह्वलयितारौ ह्वालयितारः ह्वलयितारः
मध्यमह्वालयितासि ह्वलयितासि ह्वालयितास्थः ह्वलयितास्थः ह्वालयितास्थ ह्वलयितास्थ
उत्तमह्वालयितास्मि ह्वलयितास्मि ह्वालयितास्वः ह्वलयितास्वः ह्वालयितास्मः ह्वलयितास्मः

कृदन्त

क्त
ह्वालित m. n. ह्वालिता f.

क्त
ह्वलित m. n. ह्वलिता f.

क्तवतु
ह्वलितवत् m. n. ह्वलितवती f.

क्तवतु
ह्वालितवत् m. n. ह्वालितवती f.

शतृ
ह्वालयत् m. n. ह्वालयन्ती f.

शतृ
ह्वलयत् m. n. ह्वलयन्ती f.

शानच्
ह्वलयमान m. n. ह्वलयमाना f.

शानच्
ह्वालयमान m. n. ह्वालयमाना f.

शानच् कर्मणि
ह्वाल्यमान m. n. ह्वाल्यमाना f.

शानच् कर्मणि
ह्वल्यमान m. n. ह्वल्यमाना f.

लुडादेश पर
ह्वलयिष्यत् m. n. ह्वलयिष्यन्ती f.

लुडादेश पर
ह्वालयिष्यत् m. n. ह्वालयिष्यन्ती f.

लुडादेश आत्म
ह्वालयिष्यमाण m. n. ह्वालयिष्यमाणा f.

लुडादेश आत्म
ह्वलयिष्यमाण m. n. ह्वलयिष्यमाणा f.

यत्
ह्वल्य m. n. ह्वल्या f.

अनीयर्
ह्वलनीय m. n. ह्वलनीया f.

तव्य
ह्वलयितव्य m. n. ह्वलयितव्या f.

यत्
ह्वाल्य m. n. ह्वाल्या f.

अनीयर्
ह्वालनीय m. n. ह्वालनीया f.

तव्य
ह्वालयितव्य m. n. ह्वालयितव्या f.

अव्यय

तुमुन्
ह्वालयितुम्

तुमुन्
ह्वलयितुम्

क्त्वा
ह्वालयित्वा

क्त्वा
ह्वलयित्वा

ल्यप्
॰ह्वाल्य

ल्यप्
॰ह्वल्य

लिट्
ह्वालयाम्

लिट्
ह्वलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria