तिङन्तावली हू

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्वयति ह्वयतः ह्वयन्ति
मध्यमह्वयसि ह्वयथः ह्वयथ
उत्तमह्वयामि ह्वयावः ह्वयामः


आत्मनेपदेएकद्विबहु
प्रथमह्वयते हवते ह्वयेते हवेते ह्वयन्ते हवन्ते
मध्यमह्वयसे हवसे ह्वयेथे हवेथे ह्वयध्वे हवध्वे
उत्तमह्वये हवे ह्वयावहे हवावहे ह्वयामहे हवामहे


कर्मणिएकद्विबहु
प्रथमहूयते हूयेते हूयन्ते
मध्यमहूयसे हूयेथे हूयध्वे
उत्तमहूये हूयावहे हूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्वयत् अह्वयताम् अह्वयन्
मध्यमअह्वयः अह्वयतम् अह्वयत
उत्तमअह्वयम् अह्वयाव अह्वयाम


आत्मनेपदेएकद्विबहु
प्रथमअह्वयत अहवत अह्वयेताम् अहवेताम् अह्वयन्त अहवन्त
मध्यमअह्वयथाः अहवथाः अह्वयेथाम् अहवेथाम् अह्वयध्वम् अहवध्वम्
उत्तमअह्वये अहवे अह्वयावहि अहवावहि अह्वयामहि अहवामहि


कर्मणिएकद्विबहु
प्रथमअहूयत अहूयेताम् अहूयन्त
मध्यमअहूयथाः अहूयेथाम् अहूयध्वम्
उत्तमअहूये अहूयावहि अहूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्वयेत् ह्वयेताम् ह्वयेयुः
मध्यमह्वयेः ह्वयेतम् ह्वयेत
उत्तमह्वयेयम् ह्वयेव ह्वयेम


आत्मनेपदेएकद्विबहु
प्रथमह्वयेत हवेत ह्वयेयाताम् हवेयाताम् ह्वयेरन् हवेरन्
मध्यमह्वयेथाः हवेथाः ह्वयेयाथाम् हवेयाथाम् ह्वयेध्वम् हवेध्वम्
उत्तमह्वयेय हवेय ह्वयेवहि हवेवहि ह्वयेमहि हवेमहि


कर्मणिएकद्विबहु
प्रथमहूयेत हूयेयाताम् हूयेरन्
मध्यमहूयेथाः हूयेयाथाम् हूयेध्वम्
उत्तमहूयेय हूयेवहि हूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्वयतु ह्वयताम् ह्वयन्तु
मध्यमह्वय ह्वयतम् ह्वयत
उत्तमह्वयानि ह्वयाव ह्वयाम


आत्मनेपदेएकद्विबहु
प्रथमह्वयताम् हवताम् ह्वयेताम् हवेताम् ह्वयन्ताम् हवन्ताम्
मध्यमह्वयस्व हवस्व ह्वयेथाम् हवेथाम् ह्वयध्वम् हवध्वम्
उत्तमह्वयै हवै ह्वयावहै हवावहै ह्वयामहै हवामहै


कर्मणिएकद्विबहु
प्रथमहूयताम् हूयेताम् हूयन्ताम्
मध्यमहूयस्व हूयेथाम् हूयध्वम्
उत्तमहूयै हूयावहै हूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्वयिष्यति ह्वयिष्यतः ह्वयिष्यन्ति
मध्यमह्वयिष्यसि ह्वयिष्यथः ह्वयिष्यथ
उत्तमह्वयिष्यामि ह्वयिष्यावः ह्वयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्वास्यते ह्वयिष्यते ह्वास्येते ह्वयिष्येते ह्वास्यन्ते ह्वयिष्यन्ते
मध्यमह्वास्यसे ह्वयिष्यसे ह्वास्येथे ह्वयिष्येथे ह्वास्यध्वे ह्वयिष्यध्वे
उत्तमह्वास्ये ह्वयिष्ये ह्वास्यावहे ह्वयिष्यावहे ह्वास्यामहे ह्वयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्वाता ह्वातारौ ह्वातारः
मध्यमह्वातासि ह्वातास्थः ह्वातास्थ
उत्तमह्वातास्मि ह्वातास्वः ह्वातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुहाव जुहुवतुः जुहुवुः
मध्यमजुहोथ जुहविथ जुहुवथुः जुहुव
उत्तमजुहाव जुहव जुहुव जुहविव जुहुम जुहविम


आत्मनेपदेएकद्विबहु
प्रथमजुहुवे जुहुवाते जुहुविरे
मध्यमजुहुषे जुहुविषे जुहुवाथे जुहुविध्वे जुहुध्वे
उत्तमजुहुवे जुहुविवहे जुहुवहे जुहुविमहे जुहुमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअह्वत् अह्वताम् अह्वन्
मध्यमअह्वः अह्वतम् अह्वत
उत्तमअह्वम् अह्वाव अह्वाम


आत्मनेपदेएकद्विबहु
प्रथमअह्वत अह्वेताम् अह्वन्त
मध्यमअह्वथाः अह्वेथाम् अह्वध्वम्
उत्तमअह्वे अह्वावहि अह्वामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहूयात् हूयास्ताम् हूयासुः
मध्यमहूयाः हूयास्तम् हूयास्त
उत्तमहूयासम् हूयास्व हूयास्म

कृदन्त

क्त
हूत m. n. हूता f.

क्तवतु
हूतवत् m. n. हूतवती f.

शतृ
ह्वयत् m. n. ह्वयन्ती f.

शानच्
ह्वयान m. n. ह्वयाना f.

शानच्
हवान m. n. हवाना f.

शानच् कर्मणि
हूयमान m. n. हूयमाना f.

लुडादेश पर
ह्वयिष्यत् m. n. ह्वयिष्यन्ती f.

लुडादेश आत्म
ह्वास्यमान m. n. ह्वास्यमाना f.

लुडादेश आत्म
ह्वयिष्यमाण m. n. ह्वयिष्यमाणा f.

तव्य
ह्वातव्य m. n. ह्वातव्या f.

यत्
हव्य m. n. हव्या f.

अनीयर्
हवनीय m. n. हवनीया f.

लिडादेश पर
जुहूवस् m. n. जुहूषी f.

लिडादेश आत्म
जुह्वान m. n. जुह्वाना f.

अव्यय

तुमुन्
ह्वातुम्

तुमुन्
ह्वयितुम्

क्त्वा
हूत्वा

ल्यप्
॰हूय

लिट्
ह्वयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमह्वाययति ह्वाययतः ह्वाययन्ति
मध्यमह्वाययसि ह्वाययथः ह्वाययथ
उत्तमह्वाययामि ह्वाययावः ह्वाययामः


आत्मनेपदेएकद्विबहु
प्रथमह्वाययते ह्वाययेते ह्वाययन्ते
मध्यमह्वाययसे ह्वाययेथे ह्वाययध्वे
उत्तमह्वायये ह्वाययावहे ह्वाययामहे


कर्मणिएकद्विबहु
प्रथमह्वाय्यते ह्वाय्येते ह्वाय्यन्ते
मध्यमह्वाय्यसे ह्वाय्येथे ह्वाय्यध्वे
उत्तमह्वाय्ये ह्वाय्यावहे ह्वाय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्वाययत् अह्वाययताम् अह्वाययन्
मध्यमअह्वाययः अह्वाययतम् अह्वाययत
उत्तमअह्वाययम् अह्वाययाव अह्वाययाम


आत्मनेपदेएकद्विबहु
प्रथमअह्वाययत अह्वाययेताम् अह्वाययन्त
मध्यमअह्वाययथाः अह्वाययेथाम् अह्वाययध्वम्
उत्तमअह्वायये अह्वाययावहि अह्वाययामहि


कर्मणिएकद्विबहु
प्रथमअह्वाय्यत अह्वाय्येताम् अह्वाय्यन्त
मध्यमअह्वाय्यथाः अह्वाय्येथाम् अह्वाय्यध्वम्
उत्तमअह्वाय्ये अह्वाय्यावहि अह्वाय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्वाययेत् ह्वाययेताम् ह्वाययेयुः
मध्यमह्वाययेः ह्वाययेतम् ह्वाययेत
उत्तमह्वाययेयम् ह्वाययेव ह्वाययेम


आत्मनेपदेएकद्विबहु
प्रथमह्वाययेत ह्वाययेयाताम् ह्वाययेरन्
मध्यमह्वाययेथाः ह्वाययेयाथाम् ह्वाययेध्वम्
उत्तमह्वाययेय ह्वाययेवहि ह्वाययेमहि


कर्मणिएकद्विबहु
प्रथमह्वाय्येत ह्वाय्येयाताम् ह्वाय्येरन्
मध्यमह्वाय्येथाः ह्वाय्येयाथाम् ह्वाय्येध्वम्
उत्तमह्वाय्येय ह्वाय्येवहि ह्वाय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्वाययतु ह्वाययताम् ह्वाययन्तु
मध्यमह्वायय ह्वाययतम् ह्वाययत
उत्तमह्वाययानि ह्वाययाव ह्वाययाम


आत्मनेपदेएकद्विबहु
प्रथमह्वाययताम् ह्वाययेताम् ह्वाययन्ताम्
मध्यमह्वाययस्व ह्वाययेथाम् ह्वाययध्वम्
उत्तमह्वाययै ह्वाययावहै ह्वाययामहै


कर्मणिएकद्विबहु
प्रथमह्वाय्यताम् ह्वाय्येताम् ह्वाय्यन्ताम्
मध्यमह्वाय्यस्व ह्वाय्येथाम् ह्वाय्यध्वम्
उत्तमह्वाय्यै ह्वाय्यावहै ह्वाय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्वाययिष्यति ह्वाययिष्यतः ह्वाययिष्यन्ति
मध्यमह्वाययिष्यसि ह्वाययिष्यथः ह्वाययिष्यथ
उत्तमह्वाययिष्यामि ह्वाययिष्यावः ह्वाययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्वाययिष्यते ह्वाययिष्येते ह्वाययिष्यन्ते
मध्यमह्वाययिष्यसे ह्वाययिष्येथे ह्वाययिष्यध्वे
उत्तमह्वाययिष्ये ह्वाययिष्यावहे ह्वाययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्वाययिता ह्वाययितारौ ह्वाययितारः
मध्यमह्वाययितासि ह्वाययितास्थः ह्वाययितास्थ
उत्तमह्वाययितास्मि ह्वाययितास्वः ह्वाययितास्मः

कृदन्त

क्त
ह्वायित m. n. ह्वायिता f.

क्तवतु
ह्वायितवत् m. n. ह्वायितवती f.

शतृ
ह्वाययत् m. n. ह्वाययन्ती f.

शानच्
ह्वाययमान m. n. ह्वाययमाना f.

शानच् कर्मणि
ह्वाय्यमान m. n. ह्वाय्यमाना f.

लुडादेश पर
ह्वाययिष्यत् m. n. ह्वाययिष्यन्ती f.

लुडादेश आत्म
ह्वाययिष्यमाण m. n. ह्वाययिष्यमाणा f.

यत्
ह्वाय्य m. n. ह्वाय्या f.

अनीयर्
ह्वायनीय m. n. ह्वायनीया f.

तव्य
ह्वाययितव्य m. n. ह्वाययितव्या f.

अव्यय

तुमुन्
ह्वाययितुम्

क्त्वा
ह्वाययित्वा

ल्यप्
॰ह्वाय्य

लिट्
ह्वाययाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria