तिङन्तावली ह्री१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजिह्रेति जिह्रीतः जिह्र्यति
मध्यमजिह्रेषि जिह्रीथः जिह्रीथ
उत्तमजिह्रेमि जिह्रीवः जिह्रीमः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिह्रेत् अजिह्रीताम् अजिह्रयुः
मध्यमअजिह्रेः अजिह्रीतम् अजिह्रीत
उत्तमअजिह्रयम् अजिह्रीव अजिह्रीम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिह्रीयात् जिह्रीयाताम् जिह्रीयुः
मध्यमजिह्रीयाः जिह्रीयातम् जिह्रीयात
उत्तमजिह्रीयाम् जिह्रीयाव जिह्रीयाम


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिह्रेतु जिह्रीताम् जिह्र्यतु
मध्यमजिह्रीहि जिह्रीतम् जिह्रीत
उत्तमजिह्रयाणि जिह्रयाव जिह्रयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्रेष्यति ह्रेष्यतः ह्रेष्यन्ति
मध्यमह्रेष्यसि ह्रेष्यथः ह्रेष्यथ
उत्तमह्रेष्यामि ह्रेष्यावः ह्रेष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रेता ह्रेतारौ ह्रेतारः
मध्यमह्रेतासि ह्रेतास्थः ह्रेतास्थ
उत्तमह्रेतास्मि ह्रेतास्वः ह्रेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिह्राय जिह्रियतुः जिह्रियुः
मध्यमजिह्रेथ जिह्रयिथ जिह्रियथुः जिह्रिय
उत्तमजिह्राय जिह्रय जिह्रियिव जिह्रयिव जिह्रियिम जिह्रयिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रीयात् ह्रीयास्ताम् ह्रीयासुः
मध्यमह्रीयाः ह्रीयास्तम् ह्रीयास्त
उत्तमह्रीयासम् ह्रीयास्व ह्रीयास्म

कृदन्त

क्त
ह्रीत m. n. ह्रीता f.

क्त
ह्रीण m. n. ह्रीणा f.

क्तवतु
ह्रीणवत् m. n. ह्रीणवती f.

क्तवतु
ह्रीतवत् m. n. ह्रीतवती f.

शतृ
जिह्र्यत् m. n. जिह्र्यती f.

लुडादेश पर
ह्रेष्यत् m. n. ह्रेष्यन्ती f.

लिडादेश पर
जिह्रीवस् m. n. जिह्र्युषी f.

अव्यय

तुमुन्
ह्रेतुम्

क्त्वा
ह्रीत्वा

ल्यप्
॰ह्रीय

लिट्
जिह्रयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमह्रेपयति ह्रेपयतः ह्रेपयन्ति
मध्यमह्रेपयसि ह्रेपयथः ह्रेपयथ
उत्तमह्रेपयामि ह्रेपयावः ह्रेपयामः


आत्मनेपदेएकद्विबहु
प्रथमह्रेपयते ह्रेपयेते ह्रेपयन्ते
मध्यमह्रेपयसे ह्रेपयेथे ह्रेपयध्वे
उत्तमह्रेपये ह्रेपयावहे ह्रेपयामहे


कर्मणिएकद्विबहु
प्रथमह्रेप्यते ह्रेप्येते ह्रेप्यन्ते
मध्यमह्रेप्यसे ह्रेप्येथे ह्रेप्यध्वे
उत्तमह्रेप्ये ह्रेप्यावहे ह्रेप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्रेपयत् अह्रेपयताम् अह्रेपयन्
मध्यमअह्रेपयः अह्रेपयतम् अह्रेपयत
उत्तमअह्रेपयम् अह्रेपयाव अह्रेपयाम


आत्मनेपदेएकद्विबहु
प्रथमअह्रेपयत अह्रेपयेताम् अह्रेपयन्त
मध्यमअह्रेपयथाः अह्रेपयेथाम् अह्रेपयध्वम्
उत्तमअह्रेपये अह्रेपयावहि अह्रेपयामहि


कर्मणिएकद्विबहु
प्रथमअह्रेप्यत अह्रेप्येताम् अह्रेप्यन्त
मध्यमअह्रेप्यथाः अह्रेप्येथाम् अह्रेप्यध्वम्
उत्तमअह्रेप्ये अह्रेप्यावहि अह्रेप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रेपयेत् ह्रेपयेताम् ह्रेपयेयुः
मध्यमह्रेपयेः ह्रेपयेतम् ह्रेपयेत
उत्तमह्रेपयेयम् ह्रेपयेव ह्रेपयेम


आत्मनेपदेएकद्विबहु
प्रथमह्रेपयेत ह्रेपयेयाताम् ह्रेपयेरन्
मध्यमह्रेपयेथाः ह्रेपयेयाथाम् ह्रेपयेध्वम्
उत्तमह्रेपयेय ह्रेपयेवहि ह्रेपयेमहि


कर्मणिएकद्विबहु
प्रथमह्रेप्येत ह्रेप्येयाताम् ह्रेप्येरन्
मध्यमह्रेप्येथाः ह्रेप्येयाथाम् ह्रेप्येध्वम्
उत्तमह्रेप्येय ह्रेप्येवहि ह्रेप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्रेपयतु ह्रेपयताम् ह्रेपयन्तु
मध्यमह्रेपय ह्रेपयतम् ह्रेपयत
उत्तमह्रेपयाणि ह्रेपयाव ह्रेपयाम


आत्मनेपदेएकद्विबहु
प्रथमह्रेपयताम् ह्रेपयेताम् ह्रेपयन्ताम्
मध्यमह्रेपयस्व ह्रेपयेथाम् ह्रेपयध्वम्
उत्तमह्रेपयै ह्रेपयावहै ह्रेपयामहै


कर्मणिएकद्विबहु
प्रथमह्रेप्यताम् ह्रेप्येताम् ह्रेप्यन्ताम्
मध्यमह्रेप्यस्व ह्रेप्येथाम् ह्रेप्यध्वम्
उत्तमह्रेप्यै ह्रेप्यावहै ह्रेप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्रेपयिष्यति ह्रेपयिष्यतः ह्रेपयिष्यन्ति
मध्यमह्रेपयिष्यसि ह्रेपयिष्यथः ह्रेपयिष्यथ
उत्तमह्रेपयिष्यामि ह्रेपयिष्यावः ह्रेपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्रेपयिष्यते ह्रेपयिष्येते ह्रेपयिष्यन्ते
मध्यमह्रेपयिष्यसे ह्रेपयिष्येथे ह्रेपयिष्यध्वे
उत्तमह्रेपयिष्ये ह्रेपयिष्यावहे ह्रेपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रेपयिता ह्रेपयितारौ ह्रेपयितारः
मध्यमह्रेपयितासि ह्रेपयितास्थः ह्रेपयितास्थ
उत्तमह्रेपयितास्मि ह्रेपयितास्वः ह्रेपयितास्मः

कृदन्त

क्त
ह्रेपित m. n. ह्रेपिता f.

क्तवतु
ह्रेपितवत् m. n. ह्रेपितवती f.

शतृ
ह्रेपयत् m. n. ह्रेपयन्ती f.

शानच्
ह्रेपयमाण m. n. ह्रेपयमाणा f.

शानच् कर्मणि
ह्रेप्यमाण m. n. ह्रेप्यमाणा f.

लुडादेश पर
ह्रेपयिष्यत् m. n. ह्रेपयिष्यन्ती f.

लुडादेश आत्म
ह्रेपयिष्यमाण m. n. ह्रेपयिष्यमाणा f.

यत्
ह्रेप्य m. n. ह्रेप्या f.

अनीयर्
ह्रेपणीय m. n. ह्रेपणीया f.

अव्यय

तुमुन्
ह्रेपयितुम्

क्त्वा
ह्रेपयित्वा

ल्यप्
॰ह्रेप्य

लिट्
ह्रेपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria