तिङन्तावली ह्नु

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमह्नुते ह्नुवाते ह्नुवते
मध्यमह्नुषे ह्नुवाथे ह्नुध्वे
उत्तमह्नुवे ह्नुवहे ह्नुमहे


कर्मणिएकद्विबहु
प्रथमह्नूयते ह्नूयेते ह्नूयन्ते
मध्यमह्नूयसे ह्नूयेथे ह्नूयध्वे
उत्तमह्नूये ह्नूयावहे ह्नूयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअह्नुत अह्नुवाताम् अह्नुवत
मध्यमअह्नुथाः अह्नुवाथाम् अह्नुध्वम्
उत्तमअह्नुवि अह्नुवहि अह्नुमहि


कर्मणिएकद्विबहु
प्रथमअह्नूयत अह्नूयेताम् अह्नूयन्त
मध्यमअह्नूयथाः अह्नूयेथाम् अह्नूयध्वम्
उत्तमअह्नूये अह्नूयावहि अह्नूयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमह्नुवीत ह्नुवीयाताम् ह्नुवीरन्
मध्यमह्नुवीथाः ह्नुवीयाथाम् ह्नुवीध्वम्
उत्तमह्नुवीय ह्नुवीवहि ह्नुवीमहि


कर्मणिएकद्विबहु
प्रथमह्नूयेत ह्नूयेयाताम् ह्नूयेरन्
मध्यमह्नूयेथाः ह्नूयेयाथाम् ह्नूयेध्वम्
उत्तमह्नूयेय ह्नूयेवहि ह्नूयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमह्नुताम् ह्नुवाताम् ह्नुवताम्
मध्यमह्नुष्व ह्नुवाथाम् ह्नुध्वम्
उत्तमह्नवै ह्नवावहै ह्नवामहै


कर्मणिएकद्विबहु
प्रथमह्नूयताम् ह्नूयेताम् ह्नूयन्ताम्
मध्यमह्नूयस्व ह्नूयेथाम् ह्नूयध्वम्
उत्तमह्नूयै ह्नूयावहै ह्नूयामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमह्नोष्यते ह्नोष्येते ह्नोष्यन्ते
मध्यमह्नोष्यसे ह्नोष्येथे ह्नोष्यध्वे
उत्तमह्नोष्ये ह्नोष्यावहे ह्नोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्नोता ह्नोतारौ ह्नोतारः
मध्यमह्नोतासि ह्नोतास्थः ह्नोतास्थ
उत्तमह्नोतास्मि ह्नोतास्वः ह्नोतास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमजुह्नुवे जुह्नुवाते जुह्नुविरे
मध्यमजुह्नुषे जुह्नुविषे जुह्नुवाथे जुह्नुविध्वे जुह्नुध्वे
उत्तमजुह्नुवे जुह्नुविवहे जुह्नुवहे जुह्नुविमहे जुह्नुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्नूयात् ह्नूयास्ताम् ह्नूयासुः
मध्यमह्नूयाः ह्नूयास्तम् ह्नूयास्त
उत्तमह्नूयासम् ह्नूयास्व ह्नूयास्म

कृदन्त

क्त
ह्नूत m. n. ह्नूता f.

क्तवतु
ह्नूतवत् m. n. ह्नूतवती f.

शानच्
ह्नुवान m. n. ह्नुवाना f.

शानच् कर्मणि
ह्नूयमान m. n. ह्नूयमाना f.

लुडादेश आत्म
ह्नोष्यमाण m. n. ह्नोष्यमाणा f.

तव्य
ह्नोतव्य m. n. ह्नोतव्या f.

यत्
ह्नव्य m. n. ह्नव्या f.

अनीयर्
ह्नवनीय m. n. ह्नवनीया f.

लिडादेश आत्म
जुह्न्वान m. n. जुह्न्वाना f.

अव्यय

तुमुन्
ह्नोतुम्

क्त्वा
ह्नूत्वा

ल्यप्
॰ह्नूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria