Conjugation tables of hnu

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsthnuve hnuvahe hnumahe
Secondhnuṣe hnuvāthe hnudhve
Thirdhnute hnuvāte hnuvate


PassiveSingularDualPlural
Firsthnūye hnūyāvahe hnūyāmahe
Secondhnūyase hnūyethe hnūyadhve
Thirdhnūyate hnūyete hnūyante


Imperfect

MiddleSingularDualPlural
Firstahnuvi ahnuvahi ahnumahi
Secondahnuthāḥ ahnuvāthām ahnudhvam
Thirdahnuta ahnuvātām ahnuvata


PassiveSingularDualPlural
Firstahnūye ahnūyāvahi ahnūyāmahi
Secondahnūyathāḥ ahnūyethām ahnūyadhvam
Thirdahnūyata ahnūyetām ahnūyanta


Optative

MiddleSingularDualPlural
Firsthnuvīya hnuvīvahi hnuvīmahi
Secondhnuvīthāḥ hnuvīyāthām hnuvīdhvam
Thirdhnuvīta hnuvīyātām hnuvīran


PassiveSingularDualPlural
Firsthnūyeya hnūyevahi hnūyemahi
Secondhnūyethāḥ hnūyeyāthām hnūyedhvam
Thirdhnūyeta hnūyeyātām hnūyeran


Imperative

MiddleSingularDualPlural
Firsthnavai hnavāvahai hnavāmahai
Secondhnuṣva hnuvāthām hnudhvam
Thirdhnutām hnuvātām hnuvatām


PassiveSingularDualPlural
Firsthnūyai hnūyāvahai hnūyāmahai
Secondhnūyasva hnūyethām hnūyadhvam
Thirdhnūyatām hnūyetām hnūyantām


Future

MiddleSingularDualPlural
Firsthnoṣye hnoṣyāvahe hnoṣyāmahe
Secondhnoṣyase hnoṣyethe hnoṣyadhve
Thirdhnoṣyate hnoṣyete hnoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthnotāsmi hnotāsvaḥ hnotāsmaḥ
Secondhnotāsi hnotāsthaḥ hnotāstha
Thirdhnotā hnotārau hnotāraḥ


Perfect

MiddleSingularDualPlural
Firstjuhnuve juhnuvivahe juhnuvahe juhnuvimahe juhnumahe
Secondjuhnuṣe juhnuviṣe juhnuvāthe juhnuvidhve juhnudhve
Thirdjuhnuve juhnuvāte juhnuvire


Benedictive

ActiveSingularDualPlural
Firsthnūyāsam hnūyāsva hnūyāsma
Secondhnūyāḥ hnūyāstam hnūyāsta
Thirdhnūyāt hnūyāstām hnūyāsuḥ

Participles

Past Passive Participle
hnūta m. n. hnūtā f.

Past Active Participle
hnūtavat m. n. hnūtavatī f.

Present Middle Participle
hnuvāna m. n. hnuvānā f.

Present Passive Participle
hnūyamāna m. n. hnūyamānā f.

Future Middle Participle
hnoṣyamāṇa m. n. hnoṣyamāṇā f.

Future Passive Participle
hnotavya m. n. hnotavyā f.

Future Passive Participle
hnavya m. n. hnavyā f.

Future Passive Participle
hnavanīya m. n. hnavanīyā f.

Perfect Middle Participle
juhnvāna m. n. juhnvānā f.

Indeclinable forms

Infinitive
hnotum

Absolutive
hnūtvā

Absolutive
-hnūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria