Declension table of ?hnoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehnoṣyamāṇā hnoṣyamāṇe hnoṣyamāṇāḥ
Vocativehnoṣyamāṇe hnoṣyamāṇe hnoṣyamāṇāḥ
Accusativehnoṣyamāṇām hnoṣyamāṇe hnoṣyamāṇāḥ
Instrumentalhnoṣyamāṇayā hnoṣyamāṇābhyām hnoṣyamāṇābhiḥ
Dativehnoṣyamāṇāyai hnoṣyamāṇābhyām hnoṣyamāṇābhyaḥ
Ablativehnoṣyamāṇāyāḥ hnoṣyamāṇābhyām hnoṣyamāṇābhyaḥ
Genitivehnoṣyamāṇāyāḥ hnoṣyamāṇayoḥ hnoṣyamāṇānām
Locativehnoṣyamāṇāyām hnoṣyamāṇayoḥ hnoṣyamāṇāsu

Adverb -hnoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria