सुबन्तावली ?हिंसिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाहिंसिष्यन्ती हिंसिष्यन्त्यौ हिंसिष्यन्त्यः
सम्बोधनम्हिंसिष्यन्ति हिंसिष्यन्त्यौ हिंसिष्यन्त्यः
द्वितीयाहिंसिष्यन्तीम् हिंसिष्यन्त्यौ हिंसिष्यन्तीः
तृतीयाहिंसिष्यन्त्या हिंसिष्यन्तीभ्याम् हिंसिष्यन्तीभिः
चतुर्थीहिंसिष्यन्त्यै हिंसिष्यन्तीभ्याम् हिंसिष्यन्तीभ्यः
पञ्चमीहिंसिष्यन्त्याः हिंसिष्यन्तीभ्याम् हिंसिष्यन्तीभ्यः
षष्ठीहिंसिष्यन्त्याः हिंसिष्यन्त्योः हिंसिष्यन्तीनाम्
सप्तमीहिंसिष्यन्त्याम् हिंसिष्यन्त्योः हिंसिष्यन्तीषु

समास हिंसिष्यन्ति हिंसिष्यन्ती

अव्यय ॰हिंसिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria