सुबन्तावली ?घातयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघातयिष्यमाणः घातयिष्यमाणौ घातयिष्यमाणाः
सम्बोधनम्घातयिष्यमाण घातयिष्यमाणौ घातयिष्यमाणाः
द्वितीयाघातयिष्यमाणम् घातयिष्यमाणौ घातयिष्यमाणान्
तृतीयाघातयिष्यमाणेन घातयिष्यमाणाभ्याम् घातयिष्यमाणैः घातयिष्यमाणेभिः
चतुर्थीघातयिष्यमाणाय घातयिष्यमाणाभ्याम् घातयिष्यमाणेभ्यः
पञ्चमीघातयिष्यमाणात् घातयिष्यमाणाभ्याम् घातयिष्यमाणेभ्यः
षष्ठीघातयिष्यमाणस्य घातयिष्यमाणयोः घातयिष्यमाणानाम्
सप्तमीघातयिष्यमाणे घातयिष्यमाणयोः घातयिष्यमाणेषु

समास घातयिष्यमाण

अव्यय ॰घातयिष्यमाणम् ॰घातयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria