तिङन्तावली हृष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमहर्षति हर्षतः हर्षन्ति
मध्यमहर्षसि हर्षथः हर्षथ
उत्तमहर्षामि हर्षावः हर्षामः


कर्मणिएकद्विबहु
प्रथमहृष्यते हृष्येते हृष्यन्ते
मध्यमहृष्यसे हृष्येथे हृष्यध्वे
उत्तमहृष्ये हृष्यावहे हृष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहर्षत् अहर्षताम् अहर्षन्
मध्यमअहर्षः अहर्षतम् अहर्षत
उत्तमअहर्षम् अहर्षाव अहर्षाम


कर्मणिएकद्विबहु
प्रथमअहृष्यत अहृष्येताम् अहृष्यन्त
मध्यमअहृष्यथाः अहृष्येथाम् अहृष्यध्वम्
उत्तमअहृष्ये अहृष्यावहि अहृष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहर्षेत् हर्षेताम् हर्षेयुः
मध्यमहर्षेः हर्षेतम् हर्षेत
उत्तमहर्षेयम् हर्षेव हर्षेम


कर्मणिएकद्विबहु
प्रथमहृष्येत हृष्येयाताम् हृष्येरन्
मध्यमहृष्येथाः हृष्येयाथाम् हृष्येध्वम्
उत्तमहृष्येय हृष्येवहि हृष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहर्षतु हर्षताम् हर्षन्तु
मध्यमहर्ष हर्षतम् हर्षत
उत्तमहर्षाणि हर्षाव हर्षाम


कर्मणिएकद्विबहु
प्रथमहृष्यताम् हृष्येताम् हृष्यन्ताम्
मध्यमहृष्यस्व हृष्येथाम् हृष्यध्वम्
उत्तमहृष्यै हृष्यावहै हृष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहर्षिष्यति हर्षिष्यतः हर्षिष्यन्ति
मध्यमहर्षिष्यसि हर्षिष्यथः हर्षिष्यथ
उत्तमहर्षिष्यामि हर्षिष्यावः हर्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमहर्षिता हर्षितारौ हर्षितारः
मध्यमहर्षितासि हर्षितास्थः हर्षितास्थ
उत्तमहर्षितास्मि हर्षितास्वः हर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजहर्ष जहृषतुः जहृषुः
मध्यमजहर्षिथ जहृषथुः जहृष
उत्तमजहर्ष जहृषिव जहृषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहृष्यात् हृष्यास्ताम् हृष्यासुः
मध्यमहृष्याः हृष्यास्तम् हृष्यास्त
उत्तमहृष्यासम् हृष्यास्व हृष्यास्म

कृदन्त

क्त
हृषित m. n. हृषिता f.

क्त
हृष्ट m. n. हृष्टा f.

क्तवतु
हृष्टवत् m. n. हृष्टवती f.

क्तवतु
हृषितवत् m. n. हृषितवती f.

शतृ
हर्षत् m. n. हर्षन्ती f.

शानच् कर्मणि
हृष्यमाण m. n. हृष्यमाणा f.

लुडादेश पर
हर्षिष्यत् m. n. हर्षिष्यन्ती f.

तव्य
हर्षितव्य m. n. हर्षितव्या f.

यत्
हृष्य m. n. हृष्या f.

अनीयर्
हर्षणीय m. n. हर्षणीया f.

लिडादेश पर
जहृष्वस् m. n. जहृषुषी f.

अव्यय

तुमुन्
हर्षितुम्

क्त्वा
हृष्ट्वा

क्त्वा
हर्षित्वा

ल्यप्
॰हृष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमहर्षयति हर्षयतः हर्षयन्ति
मध्यमहर्षयसि हर्षयथः हर्षयथ
उत्तमहर्षयामि हर्षयावः हर्षयामः


आत्मनेपदेएकद्विबहु
प्रथमहर्षयते हर्षयेते हर्षयन्ते
मध्यमहर्षयसे हर्षयेथे हर्षयध्वे
उत्तमहर्षये हर्षयावहे हर्षयामहे


कर्मणिएकद्विबहु
प्रथमहर्ष्यते हर्ष्येते हर्ष्यन्ते
मध्यमहर्ष्यसे हर्ष्येथे हर्ष्यध्वे
उत्तमहर्ष्ये हर्ष्यावहे हर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहर्षयत् अहर्षयताम् अहर्षयन्
मध्यमअहर्षयः अहर्षयतम् अहर्षयत
उत्तमअहर्षयम् अहर्षयाव अहर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअहर्षयत अहर्षयेताम् अहर्षयन्त
मध्यमअहर्षयथाः अहर्षयेथाम् अहर्षयध्वम्
उत्तमअहर्षये अहर्षयावहि अहर्षयामहि


कर्मणिएकद्विबहु
प्रथमअहर्ष्यत अहर्ष्येताम् अहर्ष्यन्त
मध्यमअहर्ष्यथाः अहर्ष्येथाम् अहर्ष्यध्वम्
उत्तमअहर्ष्ये अहर्ष्यावहि अहर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहर्षयेत् हर्षयेताम् हर्षयेयुः
मध्यमहर्षयेः हर्षयेतम् हर्षयेत
उत्तमहर्षयेयम् हर्षयेव हर्षयेम


आत्मनेपदेएकद्विबहु
प्रथमहर्षयेत हर्षयेयाताम् हर्षयेरन्
मध्यमहर्षयेथाः हर्षयेयाथाम् हर्षयेध्वम्
उत्तमहर्षयेय हर्षयेवहि हर्षयेमहि


कर्मणिएकद्विबहु
प्रथमहर्ष्येत हर्ष्येयाताम् हर्ष्येरन्
मध्यमहर्ष्येथाः हर्ष्येयाथाम् हर्ष्येध्वम्
उत्तमहर्ष्येय हर्ष्येवहि हर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहर्षयतु हर्षयताम् हर्षयन्तु
मध्यमहर्षय हर्षयतम् हर्षयत
उत्तमहर्षयाणि हर्षयाव हर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमहर्षयताम् हर्षयेताम् हर्षयन्ताम्
मध्यमहर्षयस्व हर्षयेथाम् हर्षयध्वम्
उत्तमहर्षयै हर्षयावहै हर्षयामहै


कर्मणिएकद्विबहु
प्रथमहर्ष्यताम् हर्ष्येताम् हर्ष्यन्ताम्
मध्यमहर्ष्यस्व हर्ष्येथाम् हर्ष्यध्वम्
उत्तमहर्ष्यै हर्ष्यावहै हर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहर्षयिष्यति हर्षयिष्यतः हर्षयिष्यन्ति
मध्यमहर्षयिष्यसि हर्षयिष्यथः हर्षयिष्यथ
उत्तमहर्षयिष्यामि हर्षयिष्यावः हर्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहर्षयिष्यते हर्षयिष्येते हर्षयिष्यन्ते
मध्यमहर्षयिष्यसे हर्षयिष्येथे हर्षयिष्यध्वे
उत्तमहर्षयिष्ये हर्षयिष्यावहे हर्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहर्षयिता हर्षयितारौ हर्षयितारः
मध्यमहर्षयितासि हर्षयितास्थः हर्षयितास्थ
उत्तमहर्षयितास्मि हर्षयितास्वः हर्षयितास्मः

कृदन्त

क्त
हर्षित m. n. हर्षिता f.

क्तवतु
हर्षितवत् m. n. हर्षितवती f.

शतृ
हर्षयत् m. n. हर्षयन्ती f.

शानच्
हर्षयमाण m. n. हर्षयमाणा f.

शानच् कर्मणि
हर्ष्यमाण m. n. हर्ष्यमाणा f.

लुडादेश पर
हर्षयिष्यत् m. n. हर्षयिष्यन्ती f.

लुडादेश आत्म
हर्षयिष्यमाण m. n. हर्षयिष्यमाणा f.

यत्
हर्ष्य m. n. हर्ष्या f.

अनीयर्
हर्षणीय m. n. हर्षणीया f.

तव्य
हर्षयितव्य m. n. हर्षयितव्या f.

अव्यय

तुमुन्
हर्षयितुम्

क्त्वा
हर्षयित्वा

ल्यप्
॰हर्ष्य

लिट्
हर्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria