सुबन्तावली ?हर्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाहर्षयिष्यमाणः हर्षयिष्यमाणौ हर्षयिष्यमाणाः
सम्बोधनम्हर्षयिष्यमाण हर्षयिष्यमाणौ हर्षयिष्यमाणाः
द्वितीयाहर्षयिष्यमाणम् हर्षयिष्यमाणौ हर्षयिष्यमाणान्
तृतीयाहर्षयिष्यमाणेन हर्षयिष्यमाणाभ्याम् हर्षयिष्यमाणैः हर्षयिष्यमाणेभिः
चतुर्थीहर्षयिष्यमाणाय हर्षयिष्यमाणाभ्याम् हर्षयिष्यमाणेभ्यः
पञ्चमीहर्षयिष्यमाणात् हर्षयिष्यमाणाभ्याम् हर्षयिष्यमाणेभ्यः
षष्ठीहर्षयिष्यमाणस्य हर्षयिष्यमाणयोः हर्षयिष्यमाणानाम्
सप्तमीहर्षयिष्यमाणे हर्षयिष्यमाणयोः हर्षयिष्यमाणेषु

समास हर्षयिष्यमाण

अव्यय ॰हर्षयिष्यमाणम् ॰हर्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria