तिङन्तावली ?ग्लस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमग्लसति ग्लसतः ग्लसन्ति
मध्यमग्लससि ग्लसथः ग्लसथ
उत्तमग्लसामि ग्लसावः ग्लसामः


आत्मनेपदेएकद्विबहु
प्रथमग्लसते ग्लसेते ग्लसन्ते
मध्यमग्लससे ग्लसेथे ग्लसध्वे
उत्तमग्लसे ग्लसावहे ग्लसामहे


कर्मणिएकद्विबहु
प्रथमग्लस्यते ग्लस्येते ग्लस्यन्ते
मध्यमग्लस्यसे ग्लस्येथे ग्लस्यध्वे
उत्तमग्लस्ये ग्लस्यावहे ग्लस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअग्लसत् अग्लसताम् अग्लसन्
मध्यमअग्लसः अग्लसतम् अग्लसत
उत्तमअग्लसम् अग्लसाव अग्लसाम


आत्मनेपदेएकद्विबहु
प्रथमअग्लसत अग्लसेताम् अग्लसन्त
मध्यमअग्लसथाः अग्लसेथाम् अग्लसध्वम्
उत्तमअग्लसे अग्लसावहि अग्लसामहि


कर्मणिएकद्विबहु
प्रथमअग्लस्यत अग्लस्येताम् अग्लस्यन्त
मध्यमअग्लस्यथाः अग्लस्येथाम् अग्लस्यध्वम्
उत्तमअग्लस्ये अग्लस्यावहि अग्लस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमग्लसेत् ग्लसेताम् ग्लसेयुः
मध्यमग्लसेः ग्लसेतम् ग्लसेत
उत्तमग्लसेयम् ग्लसेव ग्लसेम


आत्मनेपदेएकद्विबहु
प्रथमग्लसेत ग्लसेयाताम् ग्लसेरन्
मध्यमग्लसेथाः ग्लसेयाथाम् ग्लसेध्वम्
उत्तमग्लसेय ग्लसेवहि ग्लसेमहि


कर्मणिएकद्विबहु
प्रथमग्लस्येत ग्लस्येयाताम् ग्लस्येरन्
मध्यमग्लस्येथाः ग्लस्येयाथाम् ग्लस्येध्वम्
उत्तमग्लस्येय ग्लस्येवहि ग्लस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमग्लसतु ग्लसताम् ग्लसन्तु
मध्यमग्लस ग्लसतम् ग्लसत
उत्तमग्लसानि ग्लसाव ग्लसाम


आत्मनेपदेएकद्विबहु
प्रथमग्लसताम् ग्लसेताम् ग्लसन्ताम्
मध्यमग्लसस्व ग्लसेथाम् ग्लसध्वम्
उत्तमग्लसै ग्लसावहै ग्लसामहै


कर्मणिएकद्विबहु
प्रथमग्लस्यताम् ग्लस्येताम् ग्लस्यन्ताम्
मध्यमग्लस्यस्व ग्लस्येथाम् ग्लस्यध्वम्
उत्तमग्लस्यै ग्लस्यावहै ग्लस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमग्लसिष्यति ग्लसिष्यतः ग्लसिष्यन्ति
मध्यमग्लसिष्यसि ग्लसिष्यथः ग्लसिष्यथ
उत्तमग्लसिष्यामि ग्लसिष्यावः ग्लसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमग्लसिष्यते ग्लसिष्येते ग्लसिष्यन्ते
मध्यमग्लसिष्यसे ग्लसिष्येथे ग्लसिष्यध्वे
उत्तमग्लसिष्ये ग्लसिष्यावहे ग्लसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्लसिता ग्लसितारौ ग्लसितारः
मध्यमग्लसितासि ग्लसितास्थः ग्लसितास्थ
उत्तमग्लसितास्मि ग्लसितास्वः ग्लसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजग्लास जग्लसतुः जग्लसुः
मध्यमजग्लसिथ जग्लसथुः जग्लस
उत्तमजग्लास जग्लस जग्लसिव जग्लसिम


आत्मनेपदेएकद्विबहु
प्रथमजग्लसे जग्लसाते जग्लसिरे
मध्यमजग्लसिषे जग्लसाथे जग्लसिध्वे
उत्तमजग्लसे जग्लसिवहे जग्लसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमग्लस्यात् ग्लस्यास्ताम् ग्लस्यासुः
मध्यमग्लस्याः ग्लस्यास्तम् ग्लस्यास्त
उत्तमग्लस्यासम् ग्लस्यास्व ग्लस्यास्म

कृदन्त

क्त
ग्लस्त m. n. ग्लस्ता f.

क्तवतु
ग्लस्तवत् m. n. ग्लस्तवती f.

शतृ
ग्लसत् m. n. ग्लसन्ती f.

शानच्
ग्लसमान m. n. ग्लसमाना f.

शानच् कर्मणि
ग्लस्यमान m. n. ग्लस्यमाना f.

लुडादेश पर
ग्लसिष्यत् m. n. ग्लसिष्यन्ती f.

लुडादेश आत्म
ग्लसिष्यमाण m. n. ग्लसिष्यमाणा f.

तव्य
ग्लसितव्य m. n. ग्लसितव्या f.

यत्
ग्लास्य m. n. ग्लास्या f.

अनीयर्
ग्लसनीय m. n. ग्लसनीया f.

लिडादेश पर
जग्लस्वस् m. n. जग्लसुषी f.

लिडादेश आत्म
जग्लसान m. n. जग्लसाना f.

अव्यय

तुमुन्
ग्लसितुम्

क्त्वा
ग्लस्त्वा

ल्यप्
॰ग्लस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria