सुबन्तावली ?ग्लसिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाग्लसिष्यमाणः ग्लसिष्यमाणौ ग्लसिष्यमाणाः
सम्बोधनम्ग्लसिष्यमाण ग्लसिष्यमाणौ ग्लसिष्यमाणाः
द्वितीयाग्लसिष्यमाणम् ग्लसिष्यमाणौ ग्लसिष्यमाणान्
तृतीयाग्लसिष्यमाणेन ग्लसिष्यमाणाभ्याम् ग्लसिष्यमाणैः ग्लसिष्यमाणेभिः
चतुर्थीग्लसिष्यमाणाय ग्लसिष्यमाणाभ्याम् ग्लसिष्यमाणेभ्यः
पञ्चमीग्लसिष्यमाणात् ग्लसिष्यमाणाभ्याम् ग्लसिष्यमाणेभ्यः
षष्ठीग्लसिष्यमाणस्य ग्लसिष्यमाणयोः ग्लसिष्यमाणानाम्
सप्तमीग्लसिष्यमाणे ग्लसिष्यमाणयोः ग्लसिष्यमाणेषु

समास ग्लसिष्यमाण

अव्यय ॰ग्लसिष्यमाणम् ॰ग्लसिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria